eṣa (!) plīhadino (!) martyā ○ galagaṇḍikam eva ca |
guḍaśālyodanaṃ (!) prāyā (!) matsyabhojina (!) sevina (!) |
⁅prāya⁆śo madhurāhārā vātaśleṣmātmakā narāḥ
teṣāṃ kaṭukatiktañ ca rū○kṣmam uṣṇañ ca bhojanaṃ |
yac cānyad api śleṣmaghnaṃ teṣān tat ta(t) prayojayet |
kañcīpadā nava(dhvā)nā kāvīrās tulyayor api |
vānasī kumudārājyaṃ ciripālis tathaiva ca
cīrarājyañ ca corāṇāṃ pulindadra(v)iḍeṣu ca |
karapāṭhaśanāñ (!) ca vivehā (!) maṇḍapeṣu ca |
kāntārañ ca varāhañ ca paṭhā(!)⁅svābhī⁆ram eva ca |
dakṣiṇān diśim āśṛtya deśā vi
(fol. 164v4-6)
- Extract kind:ExplicitManuscript:Extract text:
- Extract kind:ExplicitManuscript:Work:Extract text:
ājāne yo pitā vadvahuvidha gatibhirnirbharaṃ dhāvabhānaḥ
pāṣāṇānāṃ samūhe vicalati sahasādaivayogenayasmāt || 8 ||
śākebdhiveda śarabhū 1544 gaṇite tapasyemāsyujjvale ina(!) tasyatithau hikāśyām ||
ṭīkā vinirmitija puṇyaphalārpaṇena bhūyādgaṇādhipati riṣṭaphalapradome || 9 || (fol. 111r7–9)
- Extract kind:ExplicitManuscript:Work:Extract text:
na bhrāvo (!) sapta(3)ghoṣābhyāṃ paṃcatārātrināśikā
jihvām ekadinaṃ proktaṃ mṛyate (!) mātho (!) (4) dhruvaṃ || 93 ||
ayaṃ camatkāravaro yathoktaṃ
śrījīvanāthena varāryake(5)na ||
camatkṛti (!) yena bhaven narāṇām
ātmaprakāśas tu tathā hi jānan || || 94 || (fol. 20v2–5)
- Extract kind:ExplicitManuscript:Work:Extract text:
karālo vikarālo vā (8)puruṣaḥ kṛṣṇapiṃgalaḥ
hasito nagnataś caiva tasya kālo bhaviṣyati 49
sarvāṇi kṛṣṇānyati(9)niṃditāni
gohastidevadvijavājivarjaṃ
sarvāṇi śuklānyatiśobhanāni
karpāsasabhasmā(10)sthivivarjitāni50
bṛhaspatikṛtaṃ śāstraṃ prātar utthāya yaḥ paṭhet
duḥsvapnaṃ naśyate (11) tasya susvapnaṃ ca bhaviṣyati51 (fol. 3v7–11)
- Extract kind:ExplicitManuscript:Work:Extract text:
ravivedhe ca vaidhavyaṃ kujavedhe kulakṣayam |
budhavede (!) bhaved baṃdhyā pravarjyāṃ (!) guru(9)vedhataḥ 92
aputrā śukravedhe ca saure cāṃdre ca dukhitā (!)
parapuruṣaratā rāhau (!) (1) ketau svacchandacāriṇī 93 iti vedhaḥ ||
yatra gehe bhavec candro grahas tatra yadā (2) bhavet
yutidoṣas tadā jñeyā (!) vināśukraṃ śubhāśubhaṃ 94
raviṇā saṃyu-(exp.14–15, fol. *12r7–*12v2)
- Extract kind:ExplicitManuscript:Work:Extract text:
ārdrā śatabhiṣā śleṣā viśākhabharaṇidvayam |
tyājyāś ca dvādaśī riktā ṣaṣthī candrarkṣa(8)yoṣṭamī 37
pratipac ca tithau vārau tyājyau śanikujo (!) tathā
pūrvaṃ devaprati(9)ṣṭhā syāt sthitalagnottarāyaṇo 38 (fol. 20v6–
- Extract kind:ExplicitManuscript:Work:Extract text:
kārttike dhanavṛddhiḥ syān mārgaśīrṣe śubhapradaṃ |
pauṣe tu jñānahāniḥ syān māghe medhāvivarddhanaṃ || 52 ||
phālguṇe sarvvasaubhāgya,m ācāryyaiḥ parikīrttitaṃ || (fol. 52r5–7)
- Extract kind:ExplicitManuscript:Extract text:
bālarogasya –
sarvāṅgaṃ mūrddhnikakṣe dve śoṇi dve pādabāhukam ||
piṭakaṃ darduraṃ kaṇḍū timiraṃ krami(!)saṃkulam ||
pūyaṃ raktaṃ śravati ca vedanaṃ śuṣka maṅgajam ||
vidāhaṃ śoṣamatyantaṃ bālakaṃ piccha picchalām ||
ete guṇavikārāś ca paityarūpaṃ samudbhavam ||
tat paityanāli nāśārthaṃ rālādi lehyakaṃ sadā ||
māsaṃ māsatrayaṃ nityaṃ bālapaityavināsanam ||
aśvagandhighṛtaṃ seved vila(!)ṃgādighṛtaṃ tathā ||
vākucīghṛtavikhyātaṃ bālakaṃ picchilaṃ haret || (page 179:5–14) - Extract kind:ExplicitManuscript:Work:Extract text:
āye ravir bahusutāṃ subhagāṃ śaśāṃkaḥ
putrānvitāṃ kṣitisuto ravijo dhanāsthāṃ
āyuṣmatīṃ suraguruḥ śaśijo rthayuktāṃ
rāhuḥ karoti vidhavāṃ bhṛgur arthayuktāṃ 67
aṃte gurur ddhanavatī(!) dinakṛddaridrāṃ
candro dhanavyakarī(!) kulaṭāṃ ca rāhu(!)
sādhvīṃ bhṛguḥ śaśisuto bahuputrapautrāṃ
dānaprasaktahṛdayāṃ ravijaḥ kujanyāḥ || || (fol. 2v7–9)
- Extract kind:ExplicitManuscript:Work:Extract text:
ṣaḍvargaśuddhe divasādināthe
tṛti(!)yage sūryasūterisaṃsthe ||
bhaveta jātā pramadā surakṣā
dyamaṃ pradhānā pativallabhā ca || 14 ||sthire vilagne rasavargaśuddhe
saumyena yukte thya(!)tha vīkṣate ca ||
tugāśritāv ekatamā ca rājñī
varebhahaṃ (!) dānu(!)gatāpada(!) syāt || 15 || (fol. 13r1–3)
Pagination
- First page
- …
- 52
- 53
- 54
- 55
- …
- Last page