etad uktaṃ bhavati ||
yā śīghrakeṃdragati[ḥ] sā dorjyāṃtareṇa guṇanīyā tattvanetrair udhṛtā tatas trijyāṃtyakarṇāṃtareṇāṃtyaphalajyātulyena śī guṇanīyā karṇena bhājyāgateḥ śīghraphalaṃ bhavati || eta evaitad vyākhyānābhiprāyeṇa (fol. 52r3–5)
etad uktaṃ bhavati ||
yā śīghrakeṃdragati[ḥ] sā dorjyāṃtareṇa guṇanīyā tattvanetrair udhṛtā tatas trijyāṃtyakarṇāṃtareṇāṃtyaphalajyātulyena śī guṇanīyā karṇena bhājyāgateḥ śīghraphalaṃ bhavati || eta evaitad vyākhyānābhiprāyeṇa (fol. 52r3–5)
kharoṣṭramahiṣair ⟨y⟩yas tu yānam āho(!)ha(7)te naraḥ ||
abhyaṃgitas tu tailena sa mṛtyuṃ śīghram āpnuyāt || 50 ||
devatā yatra nṛtyanti gāyanti (8) ca hasanti ca ||
āsphoṭayanti dhāvanti diśe tatra vinaśyati || 51 ||
śiro vinānyagātreṣu tṛṇavṛkṣasamudbhava
kṛntanamy ūrddhakāsthānāṃ (!) muṃḍanaṃ bhagnatā tathā || 52 || (fol. 4v6–8)
pade pade sukhaṃ tasya sanmānaṃ gauravaṃ bhavet
akasmād api svapne tu labha[[te]] śurabhīṃ (!) yadi 42
bhūmilābho bhavet tasya bhāryā cāpi patiṃ tathā
kareṇa kṛtvā hastīyaṃ mastake sthāpayed yadi 43
rājyalā(7)bho bhavet tasya niścitaṃ ca śrutau śrutam
svapne tu brāhma- (fol. 6v3–7)
maṃde balāḍhye vanaparvateṣu
gatiḥ ptavācyā yavanāribhīti |
svapneṣu rāhau (7) khalasaṃgamaś ca
miśrair vimiśraṃ satataṃ pravācyaṃ || 100 ||
ālokya nānāmunisaṃmatāni
samyak kṛtaṃ tājikasāra(8)m evaṃ |
svalpaṃ vicitraṃ hariṇā sukhārthaṃ
jyotirvidai tad vividhaiḥ supadyaiḥ || || 400 (!) || (fol 25v6–8)
ā(5)poklimastha carabho yadi keṃdravarti
maṃdagrahena (!) kurute khalu mūtha(6)sīlaṃ ||
ādau tadā bhavati kārya vilaṃba eva
paścād avasyam iha (7) sidhyati karyanaṃtā (!) || 24 ||
iti raddakhyayogoyaṃ (!) dvividhaḥ (!) | parikī(8)rtitaḥ ||
eko śubhaḥ sarvathaivam aparastv īśiko śubhaḥ || 25 (!)
iti ra(9)ddayogaḥ ||
trairāśike sve svagṛhe niyocce
maṃdaḥ khagaḥ ścetha (!) hi (fol. 27v4–9)
vāgdevīvadanādanādi(10)racanāvinyāsadīvyan nava-
dvīpaprāptajaner aneka divasaṃ vārāṇasīvāsinaḥ (!) ||
vidhyāsāgarajāgaron natamater bhāvyā mamaiṣākṛtir
vi(1)dvadbhiḥ kṛpayā kayāpi sahasā mā(2)tsaryyam utsṛjya taiḥ
dvaitādvaitam anādinirṇayavidhiprodbuddhauddhiśruto
bhaṭṭācā(3)ryyaśatāvadhāna iti yo gauḍodbhavo bhūt kaviḥ ||
nānā śāstravidātadātmajaciraṃ (4) jīvena yan nirmitaṃ
divyaṃ tājakaratnam asya daśamī pūrṇā prabhābhūd iyaṃ || ||(fol. 72v9–73r4)
yo bhadrabāhusu (7) śruta-
vācaspati ca karalakośeṣu ||
uktāḥ svapne viśeṣāḥ
śubhāśubhās te mayā pyuditāḥ || 60 ||- (fol. 27v6–7)
sūryye vahati candre vā pūrṇabhāge padaṃ nyasyat (!) ||
candrasamapade yātrā sūrye tu viṣamai (!) kramāt ||
|| || bhedā ye svarapañcake nigaditā naisargikāḥ kālajāḥ ||
sevābālakumālajauvanajarānaighanyananayāsthitā (!) ||
nājānanti guru upadeśavidhinā (!) bhedapradaś ca yet (!) ||
jānanti śuphalaṃ (!) śubhāśubhamayaṃ kālastrike niścita (!) ||(fol. 4r6–8)
etad bṛhati(!)kṛtaṃ pavitraṃ pāpanāśanam ||
yaḥ paṭhet prātar utthāya duḥsvapnaṃ tasya nasyati || 42 ||
+tyanarthāś ca duḥsvapnāḥ striyā vā puruṣeṇa vā ||
paṭhanād eva nasyanti susvapnāś ca bhavanti ca || 43 ||
raktacandanakāṣṭhāni ghṛtā(ktā)pi ca homayet (!) ||
gāyatryaṣṭasahasraṃ vā tena śāntir bhaviṣyati || 44 ||
uktādhikāś ca ye svapnā niścitaṃ vāyusaṃbhavāḥ || 45 || (fol. 5r5–8)
logasaṃcitanau mudrā hoigī | varṣā jeṣṭha dina2 āṣāḍha5 śrāva(3)na13 bhadau15 aśvana7 kārttika samāsamu | aṃnako bhāu rājā prajā suṣī māsa3 mā(4)ghapachi †lepāṣate† anna maharghatā | dakṣinadeśa udavṛti | maghedeśa caina | cai ///‥ ‥ ‥ana (5) śaiṃtivo | āṣāḍha vāu vahasī | rasagorasa mahaṃghā | (fol. 29v2–5)