tatra likhitacakre praveśo nirgamaś ca svaravedibhir jñātavyaḥ, koṇacatuṣṭaya (!) tri trinakṣatrāṇi praveśa saṃjñā(5)ni tatra yatra praveśanakṣatrasādguṇyaṃ tatra praveśaḥ yatra ca nirgame nakṣatrasādguṇyaṃ tatra nargamaḥ ityagre vakṣyata eva || cakrasthair yānulikhitanakṣatreṣu (!) bahiḥkoṇama(6)dhyastheṣu pratyekasaṃkhyām upadarśayati || || bahir iti || (exp. 17,4–6)
- Extract kind:ExplicitManuscript:Work:Extract text:
- Extract kind:ExplicitManuscript:Work:Extract text:
gate śoṣyaṃ yutaṃgamya kṛtvā tātkāliko bhavet |
bhacakraliptāśītyaṃśa 80 paramaṃ dakṣiṇotta(raṃ) || 67 ||vikṣapyate svapātena svābjāṃtyaṃtādbuṣṇagu |
tannavāṃśadviguṇitaṃ jīvas triguṇitaṃ kujaḥ || 68 ||budhaśukrā kujāḥ pātair vikṣipyaṃte caturguṇaḥ |
evaṃ trighaan 27 randhrārka ṣaṣṭhārkārkādaśa hatāḥ || 69 ||caṃ 270 aṃ 90 bu 120 bṛ 60 śu 120 śa 120 ||
caṃdrādīnāṃ kṛmādetā (!) madhyavikṣipaliptikā 70 || (exp. 6t1–3) - Extract kind:ExplicitManuscript:Work:Extract text:
vinītāya suśīlāya gaṃbhīrāya mahātmane ||
śiṣyāya guruṇā deyam āspadaṃ saṃpadām idaṃ || 76 ||prāṇāvāraṃ viniścitya svasya bhāvi śubhāśubhe ||
aśubhapratidhātāya kuryād dharmmodyamaṃ sudhīḥ || 77 || (fol. 7v1–4) - Extract kind:ExplicitManuscript:Work:Extract text:
śoke(!)kārṇavabhūpeṣu hy urje kṛṣṇāṣṭamī dine ||
budhe budhais tu sāmānya yā kṛnā svaradīpikā || 62 ||
śailagrāmabhavaḥ kule dinakaraḥ śrīviṣṇuśarmāvaras
tatputro dvijarājavṛṃdamukuṭālaṃkāracūḍāmaṇiḥ ||
jātaḥ śrībudhavaidyanāthasukṛtī tasyātmajaḥ śrīhariḥ ||
svaradīpikā viracitā bālānubodhāya vai || 63 ||(fol. 6r5–8)
- Extract kind:ExplicitManuscript:Work:Extract text:
paribhāvayatopi nādam enaṃ
tridaśādhīśatanūjavairijānaṃ ||
satatam bhavatīha tasya jaṃto (!)
guṇasaṃpattir apeta kalmaṣasya || 53 ||
śṛgāṇyaṃgulibhir nniruddhya vidhivat koḍaṃḍayoḥ paṃḍito
(ma(dhye) maruṃnnibadhya vṛṣabhaśreṣṭhaṃ ca ṣaṣṭheṃdriyaḥ ||
sākṣāt tatkṣaṇameva paśyati śanais trairyaṃtagītaṃ paraṃ-
jyoti‥ ‥ puaramaṃkamuktaśaśabhṛllakṣāvalakṣaprabhaṃ || 54 || (fol. 7r9–7v2)
- Extract kind:ExplicitManuscript:Work:Extract text:
āsīdasīmaguṇamaṇḍitapaṇḍitāgryo
vyākhyādbhujaṃgapagavīḥ śrutivitsuvṛttaḥ ||
sāhityarīti nipuṇo gaṇitāgamajña
ciṃtāmaṇirvipulagarga kulāvataṃsaḥ || 61 ||tadātmajoṃnataguṇotpanaṃtodhāktaduktīḥ kilakāmadhenuṃ
satuṣṭaye jātaka paddhatiṃ ca nyarupayaduṭamatanirasya || 62 ||
padhyāṃvayā sāvitato vipaścit ------------ /// (fol. 19v4–7) - Extract kind:ExplicitManuscript:Work:Extract text:
divānaktaṃ vibhaktānāṃ vakṣamāṇaślokānāṃ pade kvacit padāṃtaraiva pūrvokta ni++nusāreṇaiva ṣoḍaśamu hūrttānāṃ yathākramaṃ phalāni jāni(!) yāt || rātrau ca ṣoḍaśamuhūrttānāṃ pṛthak || pādavācakaśabde ca yamavācaka śabdena ca yāni vyavahrīyaṃte tāni kā lavelākhyāni viṣṇumṛta (!) śrīvācakapadair yāni va vyavahrīyaṃte tānyamṛtasaṃjñakāni || divase ṣoḍaśamuhūrttāḥ 16 rātrau ṣoḍaśamuhūrttā 16 śubham (exp. 7L10–7R8)
- Extract kind:ExplicitManuscript:Work:Extract text:
rājana(!) rājaputraṃ vā camūpati(!) mahābalaḥ |
svapna yasya prabudhyanti devānāñ ca vijānitaṃ(!) |
śubhabhāvo dvijā (!) śreyaḥ pramāna(!)puruṣas tathā |
ete yasya prabudhyanti devānāñ ca vinirddiśet ||
mahāpratimahārūpaḥ śivayogī jaṭādharaḥ |
ete (fol. 17v3–5)
- Extract kind:ExplicitManuscript:Work:Extract text:
❖ mūrddhnipīḍā bhayaś caiva samtāpaṃ śokam eva ca
saṃpatti naḥ(!) bhavet tasya camārasya tu darśane ||
camāra mabhiṃṅa ||
(exp. 54)
saphalaṃ ciṃtitaṃ kāryyaṃ śubhakalyāṇamaṃgalaṃ |
dhanadhānyamahāsaukhya(!) supu(ṣpaṃ) saguṇaṃ phalaṃ ||
śubhaṃ (fol. 51r1–53r5)
- Extract kind:ExplicitManuscript:Work:Extract text:
idṛśaṃ lakṣaṇai yuktaṃ, rājñā vijayamacita ||
śatruṇāśaṃ prajāsaukhyaṃ, arthavṛddhikriyāśubhaṃ ||trivarggaphalasaṃyuktaṃ, rudrāṇāṃ varado bhavet ||
aśubhe śānti karmmāṇI punajāge nivartanaṃ bhavaṃti || (fol. 9v1–4)
Pagination
- First page
- …
- 55
- 56
- 57
- 58
- …
- Last page