śamvat 805 śravaṇa vddhija āditya vāla la thvakudbha sampūrṇa miti likhitaṁ karmmacāryya devīma dvareṇa harikkhyātmajana t(...?) śu rāma musarvaddā dīrghamayura (...?) bhavāṇipriti || bhavāṇipriti| pr̥uṣṭataḥ'gna kati grīvā vandhumustiradhomukha kastena likhitaṁ ṣoyuṁ yatena prati pālayeta || nepale dāyanejātivāṇe cākāśanārgayoḥ||śrāvaṇe kr̥ṣṇa pakṣa u pancamyā ravivāsare||sampurṇa| likhitaṁ ācharyā candumākhyena harṣeṇapiuralpa||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti śrī jyotirvird gauriśvara virachitāyāṁ grahadipikāyāṁ parilekhādhikāroṣtamaḥ||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Ityādi mahāpurāṇe brahmāṇḍe upasamhārapāde 124 śubhamstu||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Nepāla deśa vāstavya gaurī data dvi janmanā| kr̥te ratnāvalī sārenivandha prathabhogataḥ || iti kauśika kavi gaurī data kr̥te ratnāvalī sarehoma ratnam prathamam|
- Extract kind:Colophon phraseManuscript:Work:Extract text:
oṁ śrīrbhavanto vruvantu iti triḥ śrī riti prativacanam| manasaḥ kāmamā kūtim vācaḥ saptamasīya| paśr̥ūnāṁ rūpamannasparasoyasaḥ śrī strayatam| athaḥ rāmaḥ
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti śrī padma purāṇe bhūmi khande veno pākhyāna guru tīrtha māhatmye cyavana caritre śatatamā’dhyāyaḥ||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti varadarāj dikśita viracita pāṇinīya lingānuśāsana sārabhūta lingānu śāsana sūtra vr̥ttiḥ samāptaṁ
- Extract kind:Colophon phraseManuscript:Work:Extract text:
śrī sūryyasenamahi mahendra vircite nirṇāmr̥te ā śauca prakaraṇāṁ saṁpūṇām||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti śrī sanatkumār saṇhitāyāṁ kārtika māhā tape prātaspatiḥ śubham ||(...?)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti śrī vācaspati miśrā viracitā sānkhya tatva kaumudi samāptā||