Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1-10 of 556
Download CSV
  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 031

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 031
    Work:
    Kālikā Purāṇa
    Extract text:

    śamvat 805 śravaṇa vddhija āditya vāla la thvakudbha sampūrṇa miti likhitaṁ karmmacāryya devīma dvareṇa harikkhyātmajana t(...?) śu rāma musarvaddā dīrghamayura (...?) bhavāṇipriti || bhavāṇipriti| pr̥uṣṭataḥ'gna kati grīvā vandhumustiradhomukha kastena likhitaṁ ṣoyuṁ yatena prati pālayeta || nepale dāyanejātivāṇe cākāśanārgayoḥ||śrāvaṇe kr̥ṣṇa pakṣa u pancamyā ravivāsare||sampurṇa| likhitaṁ ācharyā candumākhyena harṣeṇapiuralpa||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 002

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 002
    Work:
    Grahadīpikā
    Extract text:

    Iti śrī jyotirvird gauriśvara virachitāyāṁ grahadipikāyāṁ parilekhādhikāroṣtamaḥ||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 033

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 033
    Work:
    Brahmāṇḍapurāṇa
    Extract text:

    Ityādi mahāpurāṇe brahmāṇḍe upasamhārapāde 124 śubhamstu||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 059

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 059
    Work:
    Homa Ratna
    Extract text:

    Nepāla deśa vāstavya gaurī data dvi janmanā| kr̥te ratnāvalī sārenivandha prathabhogataḥ || iti kauśika kavi gaurī data kr̥te ratnāvalī sarehoma ratnam prathamam|

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 018

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 018
    Work:
    Agnisthāpanavidhi
    Extract text:

    oṁ śrīrbhavanto vruvantu iti triḥ śrī riti prativacanam| manasaḥ kāmamā kūtim vācaḥ saptamasīya| paśr̥ūnāṁ rūpamannasparasoyasaḥ śrī strayatam| athaḥ rāmaḥ

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 053

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 053
    Work:
    Cyavana Caritra
    Extract text:

    Iti śrī padma purāṇe bhūmi khande veno pākhyāna guru tīrtha māhatmye cyavana caritre śatatamā’dhyāyaḥ||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 012

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 012
    Work:
    Madhyasiddhāntakaumudī
    Extract text:

    Iti varadarāj dikśita viracita pāṇinīya lingānuśāsana sārabhūta lingānu śāsana sūtra vr̥ttiḥ samāptaṁ

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 044

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 044
    Work:
    Nirṇayāmṛta
    Extract text:

    śrī sūryyasenamahi mahendra vircite nirṇāmr̥te ā śauca prakaraṇāṁ saṁpūṇām||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 030

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 030
    Work:
    Prātaḥ Stuti
    Extract text:

    Iti śrī sanatkumār saṇhitāyāṁ kārtika māhā tape prātaspatiḥ śubham ||(...?)

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 007

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 007
    Work:
    Sāṅkhyatattvakaumudī
    Extract text:

    Iti śrī vācaspati miśrā viracitā sānkhya tatva kaumudi samāptā||

Pagination

  • Previous Previous page
  • 1
  • 2
  • 3
  • 4
  • …
  • 56 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...