rajaḥkanai(ḥ) khuroddh(ū)kaiḥ)
spṛśadbhir gātram aṃtikāt ||
tīrthābhiṣekajāṃ śuddhim
ādadhā (F.6v)
rajaḥkanai(ḥ) khuroddh(ū)kaiḥ)
spṛśadbhir gātram aṃtikāt ||
tīrthābhiṣekajāṃ śuddhim
ādadhā (F.6v)
... ||20||
idaṃ kavacam ajñātvā
bhajed yo vagalāmukhīm |
sa śastraghātam āpnoti
tasya vidyā na siddhyati ||21|| (F.2v)
... ||16|| gātraṃ bhasmasitaṃ sitañ ca hasitaṃ haste kapālaṃ sitaṃ khaṭvāṅgaṇ ca sitaṃ sitaś ca vṛṣabhaḥ karṇe site kuṇḍale gaṅgāpheṇasitaṃ jaṭāpayasitaṃ candraḥ <pb n="f. 6"/> sito
muūrddhani so 'yaṃ sarvasito dadātu vibhavaṃ pāpakṣayaṃ śaṅkaraḥ || 17 || (F.5v-6)
... ||2|| yamadigbhāge mahiṣārūḍḥahanumate daṃḍaśaktisahitāya cauravyāghrapiśācabrahmarākṣasa || (F.4v)
... 8
sarvānaṃdasadāśivapadaṃ sarvārthasiddhipradam<pb n="40"/> (taṃ)
sāmrājyakaraṃ samastasukhadaṃ cājñānavidhvaṃsanam ||
paramaṃ priyaśocivarddhanakaraṃ saṃsāramohāṃdhanāśanaṃ ||9 (Ff. 39-40)
... ||29||
sarvadā sarvathā satyaṃ gopayet sādhayet sudhīḥ || <pb n="f. 8"/>gopanāt sādhanāl loke dhaṇyo bhavati tatvataḥ ||30|| (Ff. 7v-8)
dhārayed yo naro nityaṃ
maṃtrarā<pb n="f. 10v"/>aṃ viśeṣataḥ ||
sa yogasiddhim āpnoti
gorakṣasya prasādataḥ || (Ff.10-10v)
śrīvarcasvam āyuṣyam ārogyam ā[ro]vidhā
chubhamānai mahīyate || dhānyaṃ dhanaṃ paśuṃ bahuputralābhaṃ
śatasaṃvatsaraṃ dīrgham āyuḥ || (F.2v)
... vedatṛṇāny agne gṛhītvā vidhūn vasaṃtataṃ stṛṇasūn savye (F.19)
na guror adhikaṃ tatvaṃ
na guror adhikaṃ tapaḥ
tatvajñānāt paraṃ nāsti
tasmai śrīguruve namaḥ 49
mannāthas trijagannātho
madguruḥ śrījagadguruḥ
mamātmā sarvabhūtātmā
tasmai śrīgura<pb/>(ve namaḥ 50) (F.11v)