Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1671-1680 of 3734
Download CSV
  • Incipit of MS Kirtipur TribhuvanUni TUCL 044

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 044
    Work:
    Nirṇayāmṛta
    Extract text:

    Karaṇāmekaṁ jagatāṁ varaṇāmāspena vāraṇāṁ vipadāṁ| kimapi mahomahanīyaṁ pratyuha vyuhadār̥aṇām vande||

  • Incipit of MS Kirtipur TribhuvanUni TUCL 053

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 053
    Work:
    Cyavana Caritra
    Extract text:

    Tata uvāca| Evamukte śubhe vākyevi jvalena mahātmānā kunjalo vadatāṁ śreṣṭhaḥ stotraṁ praṇpamudairayat||

  • Incipit of MS Kirtipur TribhuvanUni TUCL 026

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 026
    Work:
    Mahāvidyā Stotra
    Extract text:

    Oṁ mahāvidyā pravakshyāmi mahādevati nirmitṁ| cintitaṁ viratna nr̥peṇā mātrṇāṁ hr̥dya nandini || untima sarva vidyānāṁ sarva bhutava sankari ||

  • Incipit of MS Kirtipur TribhuvanUni TUCL 006

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 006
    Work:
    Sayana Paddhati
    Extract text:

    Athātaḥ katyāyanaḥ āditya maṇḍlāntarvartitaṁhira rāmaya manḍlāntar vartitaṁ hiraṇmaya vigrahaṁ piṅega kṣaṇaṁ caturbāhuṁ cakra śankh dhāriṇaṁvarā’bhayayutaṁ śrī man nārāyaṇaṁ papraccha bhavagavañchyutkayā||

  • Incipit of MS Kirtipur TribhuvanUni TUCL 039

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 039
    Work:
    Śivastotra
    Extract text:

    Prāleyāma ravindra kunda dhavalaṁ Gokṣīra(phe?) na prabhaṁ bhaśmābhā(ñga?) manañga deha dahanaṁ jvālā valī locānam| Brahmendrādi marud gaṇau stuti pare rebhyarcitaṁ yogibhirvandehaṁ sakalaṁ kalañ(…) rahitaṁ sthāṇorbhukhaṁ paścimam|

  • Incipit of MS Kirtipur TribhuvanUni TUCL 061

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 061
    Work:
    Vāstuśāstra
    Extract text:

    ābrahma bhuvanā lokā gr̥hasthāśramamāśritāḥ atastmāṭ gr̥hāraṁbha gaveśa samayatyaha||

  • Incipit of MS Kirtipur TribhuvanUni TUCL 019

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 019
    Work:
    Praśnapradīpa
    Extract text:

    timirān kanidhau magnaṁkarai ruddhatyatho jagat| prīṇapatyaā turaṁ prītyātasmai sarvālane namaḥ|

  • Incipit of MS Kirtipur TribhuvanUni TUCL 055

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 055
    Work:
    Vālmīki Rāmāyaṇa Laṅkākānḍa
    Extract text:

    Savale sāgaretīrṇe….A..rāma daśarathātmaja|| āmātyo rāvaṇaṁ śrī māna pravīcchukasāraṇau||

  • Incipit of MS Kirtipur TribhuvanUni TUCL 028

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 028
    Work:
    Gopikānugītam
    Extract text:

    Śrī śuka uvāca gopyaḥ kr̥ṣṇe vanaṁ yāte tamanudruta cetasaḥ|| kr̥ṣṇa līlāḥ pragāyantyo ninyurduḥkhena vāsarān||

  • Incipit of MS Kirtipur TribhuvanUni TUCL 021

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 021
    Work:
    Ātmabodha
    Extract text:

    Ātmābodha prārambhaḥ|| tapebhiḥ kṣīṇa pāpānāṁ śāntānāṁ bītarāgiṇāṁ || mumukṣūṇāma pekṣyoys mātmabodho vidhiyate||

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 167
  • 168
  • 169
  • 170
  • …
  • 374 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...