Natvā grahendraṁ śirasā dineśaṁ gauriśvareṇa kiyate spuṭarthā|
Pñchāṅaga patra grahaṇo dyāderdāktiddhiheto grahadipikeyaṁ||
Natvā grahendraṁ śirasā dineśaṁ gauriśvareṇa kiyate spuṭarthā|
Pñchāṅaga patra grahaṇo dyāderdāktiddhiheto grahadipikeyaṁ||
oṃ bhairava uvāca |
adhunā paddhatiṃ vakṣye guhyasāramayīṃ parāṃ |
sarvāgamarahasyāḍhyāṃ <choice><sic>bhavatat(t)van</sic><corr>sarvajñatva</corr></choice> rūpaṇāṃ | (F.9)
oṃ śrīgaṇeśāya namaḥ | atha gāyatrī paṅcāṃgam ucyate
śrīśailaśikharāsīnaṃ devadevaṃ maheśvaraṃ |
caṃdrārdham x kuṭaṃ devaṃ devatābhir na saṃskṛtaṃ (F.1)
śrīgaṇeśāya namaḥ (||) atha ḍāk(i)nīprayogaḥ (||) ḍāk(i)nī aṣṭadhā proktā kriyā tā sā (?) prathaka prathaka (pṛthak pṛthak) sāmānyagāminī sarvā viśeṣā svalagāminī ||1 (F. 1)
viśeṣikā durvodhvā dahati kāryaṃ dvitīghnāṃ svāsadīrghikā kāmasasyaharaṃ caiva karkkasāsasyagrāhi ||
atha (atha) ḍākinīprayogaḥ ||
mṛnmayapātram aṣṭagaṃdhena nāmākṣaraṃ liptā ... 2 (Ff. 2-2v).
hastau pādau rakṣa ora kaṃ vadhvā arddharātro iti paṭhati prayogamaṃtraḥ .... (F.4)
ke vātī kāṭo amukāke kare ... kole ha ha pheḥ pheḥ pheḥ || iti ḍākinīprayogaḥ (Extra leaf obverse)
m ṛtvigvaraṇaṃ caturdaśanāmapūrvakaṃ śrīmadanaṃtaṃ pūjya homaṃ kuryāt ||… (F.43)
ya namaḥ kālanāthāya namaḥ… (F.14)
atha gṛhasnānavidhiḥ || snānamadhye cācamanaṃ (?) snānāṃte vastrapīḍanaṃ || gṛhapātragataṃ toyaṃ gṛhe
trīṇi vivarjayet ||1|| (F.2v)