Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1741-1750 of 4015
Download CSV
  • Incipit of MS Kirtipur TribhuvanUni TUCL 030

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 030
    Work:
    Prātaḥ Stuti
    Extract text:

    kṣāta smarabhi bhava bīti mahārnti śāntai nārāyaṇaṁ garuda vāhanama ñajanābham| Gāhābi bhutavakhāraṇ mukti hetu cakrayu dhanta ruṇavadi japannetram||

  • Incipit of MS Kirtipur TribhuvanUni TUCL 049

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 049
    Work:
    Vālmīki Rāmāyaṇa Uttarakāṇḍa
    Extract text:

    Kauślyā nayan kūmūdendū daśaratha hr̥dyāravinda marttndā|| Sītā māna sahaṁsaṁ rāmaṁ rājīva locananaṁ vande||

  • Incipit of MS Kirtipur TribhuvanUni TUCL 002

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 002
    Work:
    Grahadīpikā
    Extract text:

    Natvā grahendraṁ śirasā dineśaṁ gauriśvareṇa kiyate spuṭarthā|

    Pñchāṅaga patra grahaṇo dyāderdāktiddhiheto grahadipikeyaṁ||

  • Incipit of MS Kirtipur TribhuvanUni TUCL 024

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 024
    Work:
    Kālikāṣṭaka Stotra
    Extract text:

    Prātaryyasyāt kumārī kumuda kalikayājāpya mālāṁ japatī madhyanhi prauḍhru pavitrṁ sita vadanā cārunetra viśālā| Sandhyāyāṁ vr̥ddha rupā galita kuca yugānruḍa mālāṁ vahatī sādevī deva devī tribhuvana jananī cānḍikā pātu yuṣmān||

  • Incipit of MS Kirtipur TribhuvanUni TUCL 040

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 040
    Work:
    Cākṣuṣopaniṣad
    Extract text:

    Oṁ adhātaḥ śvākṣuṣī vidyāṁ paṭata siddhaṁ cakṣu roga harāṁ vyākhyāsyā moyayā cakṣu rogāḥ sarvato naśyati cakṣuṣo diptirbhavati śati tasyāścākṣuṣa vidyāyāḥ…..

  • Incipit of MS Kirtipur TribhuvanUni TUCL 004

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 004
    Work:
    Rāmatāpanīyopaniṣad
    Extract text:

    Cinmayesmin mahāvighnou jāte daśarathe harau| Raghoḥ kulekhilaṁ rātirājateyo mhisthitaṁ||

  • Incipit of MS Kirtipur TribhuvanUni TUCL 035

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 035
    Work:
    Amarakośa Ṭīkā
    Extract text:

    śloka - vargāḥ pr̥thvīpurakṣmāmr̥ddhanauṣadibhiḥ nr̥vrastakṣan nvitukṣudraiḥ sangopāngairi hoditāḥ| śrī||

  • Incipit of MS Kirtipur TribhuvanUni TUCL 059

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 059
    Work:
    Homa Ratna
    Extract text:

    Raṇā lalita vilāso jñāni hr̥tya (…) vāso daśa vadanā vināśaḥ sarva vidhyā vikaśaḥ|| nigama gaṇa virāmaḥ sarva devābhi rāmo bahu vidha kr̥ta homaḥ pātu rāmobhirāmaḥ||

  • Incipit of MS Kirtipur TribhuvanUni TUCL 006

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 006
    Work:
    Sayana Paddhati
    Extract text:

    Athātaḥ katyāyanaḥ āditya maṇḍlāntarvartitaṁhira rāmaya manḍlāntar vartitaṁ hiraṇmaya vigrahaṁ piṅega kṣaṇaṁ caturbāhuṁ cakra śankh dhāriṇaṁvarā’bhayayutaṁ śrī man nārāyaṇaṁ papraccha bhavagavañchyutkayā||

  • Incipit of MS Kirtipur TribhuvanUni TUCL 053

    Extract kind:
    Incipit
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 053
    Work:
    Cyavana Caritra
    Extract text:

    Tata uvāca| Evamukte śubhe vākyevi jvalena mahātmānā kunjalo vadatāṁ śreṣṭhaḥ stotraṁ praṇpamudairayat||

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 174
  • 175
  • 176
  • 177
  • …
  • 402 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...