Oṁ mahāvidyā pravakshyāmi mahādevati nirmitṁ| cintitaṁ viratna nr̥peṇā mātrṇāṁ hr̥dya nandini || untima sarva vidyānāṁ sarva bhutava sankari ||
- Extract kind:IncipitManuscript:Work:Extract text:
- Extract kind:IncipitManuscript:Work:Extract text:
Prāleyāma ravindra kunda dhavalaṁ Gokṣīra(phe?) na prabhaṁ bhaśmābhā(ñga?) manañga deha dahanaṁ jvālā valī locānam| Brahmendrādi marud gaṇau stuti pare rebhyarcitaṁ yogibhirvandehaṁ sakalaṁ kalañ(…) rahitaṁ sthāṇorbhukhaṁ paścimam|
- Extract kind:IncipitManuscript:Work:Extract text:
ābrahma bhuvanā lokā gr̥hasthāśramamāśritāḥ atastmāṭ gr̥hāraṁbha gaveśa samayatyaha||
- Extract kind:IncipitManuscript:Extract text:
Savale sāgaretīrṇe….A..rāma daśarathātmaja|| āmātyo rāvaṇaṁ śrī māna pravīcchukasāraṇau||
- Extract kind:IncipitManuscript:Work:Extract text:
Śrī śuka uvāca gopyaḥ kr̥ṣṇe vanaṁ yāte tamanudruta cetasaḥ|| kr̥ṣṇa līlāḥ pragāyantyo ninyurduḥkhena vāsarān||
- Extract kind:IncipitManuscript:Work:Extract text:
Jvara uvāca namāmi tvānanta śaktiṁ pareśaṁ sarvātmānaṁ kevalaṁ jñāpti mātram viśvotpatti sthāna saṁrodh hetuṁyattad vrala vrala liṅaga praśāntam||
- Extract kind:IncipitManuscript:Work:Extract text:
Yadyogibhirbhava bhayārtti vināśayogya māsādya vandita matīva vivikta chittaiḥ|| tadvaḥ punātu hari pādasaroja yugmam āvirbhabatkram avilaṁghita bhurbhuvasvaḥ||
- Extract kind:IncipitManuscript:Work:Extract text:
Natvā varadarāja śrī gurū bhattoji dīkṣītān karoti pāṇinīyānāṁ madhya sidhānta kaumudīm|
- Extract kind:IncipitManuscript:Work:Extract text:
Oṁ brāmhe muhurte śayana talā duśya(….) karacharaṇau prakṣyālya nijāsane Samupaviśya
- Extract kind:IncipitManuscript:Work:Extract text:
śrī vidyā paddhatir likhyate|| nāthādi gurūgrathaṁ gaṇapati pīṭa granthṁ bahiravaṁ sidhyebhyovadūka granthaṁ pada yūgaṁ dūtikraṁṇām bhavaṁ||
Pagination
- First page
- …
- 176
- 177
- 178
- 179
- …
- Last page