che tenaiva[ḥ] || svatineti[r] ma[ṃ]tren[ṇa] || dachi[kṣi]nā[ṇa]skaṃdhe āgrāṇaḥ || vedikāmadhye āgrāhānaḥ || pit brāhmavisarjanaṃ || svetineti maṃtreṇa || visve[śve] devavisarjanaṃ || svatineti maṃtreṇa[ḥ] karmapātrasya visarjanaṃ || svatineti maṃtreṇa || nāṃdīmuṣa[kha] pratisamāptaṃ cha || cha || (F.1)
- Extract kind:IncipitManuscript:Work:Extract text:
- Extract kind:IncipitManuscript:Work:Extract text:
śrīgaṇeśāya namaḥ || atha pratiṣṭhāmayūkha likhyate || mahīmaheśam ārādhya jalotsarga[ṃ] mayoktavān || pratiṣṭhā[ḥ] sarvadevānāṃ nīlakaṃṭho vadaty asau || (F.1v)
- Extract kind:IncipitManuscript:Work:Extract text:
dīkṣito raṇayajñeṣu vibudhānaṃdadāyiṣu ||
harir adhvi[?]sutāvaktra[ḥ] somapītī punātu vaḥ ||1|| (F.1v)
- Extract kind:IncipitManuscript:Work:Extract text:
mīmāṃsānyāyanirmmalaḥ | śrīdattena satām eṣa ācāre darpaṇaḥ kṛtaḥ ||
duruktam api sūktaṃ me manvādivacanāśritaṃ̱ || api carmodakaṃ tīrtha-salilāṃtargataṃ śuci || || (F.67)
- Extract kind:IncipitManuscript:Work:Extract text:
iti saṃskārāḥ || || atha svastivācanaṃ || || tad yatra karttavyaṃ tad ucyate vyāsaḥ || saṃpūjya gaṃdhamālyādyair brāhmaṇān svasti vācayet || dharmakarmaṇi māṃgalye saṃgrāme [̐]dbhutadarśane || (F.3v)
- Extract kind:IncipitManuscript:Extract text:
śrīgaṇeśāya namaḥ || atha jātakarma || apatyajanmaśravaṇānaṃtaraṃ pitā ̐patyamukhaṃ nirīkṣya... (F.1)
- Extract kind:IncipitManuscript:Work:Extract text:
śrīgaṇeśāya namaḥ atha ekoddiṣṭa-śrāddha likhyate śrāddhāraṃbhe gayāṃ dhyātvā dhyātvā devaṃ gadādharaṃ ubhābhyāṃ ca namaskāraṃ tataḥ śrāddhaṃ samārabhet (F.1v)
- Extract kind:IncipitManuscript:Work:Extract text:
pūrvottaradakṣiṇaśadvānāṃ deśavācaka tha [ta in margin] yā ̐bhidhānaṃ nātaḥ strīliṃgāpekṣā maṃdalasyāvadhitvaprakaraṇāt || iti grahādisthāpanaṃ... (F.4)
- Extract kind:IncipitManuscript:Work:Extract text:
śrīgaṇeśāya namaḥ || atha pu[t]talavidhi[r] likhyate || tatra deśāṃtaramaraṇe parākadvayam aṣṭau kṛ[c]chrān kṛrvāsthīni dahet || (F.1v)
- Extract kind:IncipitManuscript:Work:Extract text:
śrīgaṇeśāya namaḥ || brahmapurāṇe tripādapaṃcakaśāṃtir ucyate cha || brahmovāca | sūtikāṃte yathā vipraiḥ śāṃtiṃ kuryād yathāvidhi | anyathā na gatiṃ prāye pretaputreṣu no śubhaṃ | (F.1)
Pagination
- First page
- …
- 180
- 181
- 182
- 183
- …
- Last page