Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1801-1810 of 4043
Download CSV
  • Incipit of MS London WL E.11.e.B

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome E.11.e.B
    Work:
    Nāndīmukha
    Extract text:

    che tenaiva[ḥ] || svatineti[r] ma[ṃ]tren[ṇa] || dachi[kṣi]nā[ṇa]skaṃdhe āgrāṇaḥ || vedikāmadhye āgrāhānaḥ || pit brāhmavisarjanaṃ || svetineti maṃtreṇa || visve[śve] devavisarjanaṃ || svatineti maṃtreṇa[ḥ] karmapātrasya visarjanaṃ || svatineti maṃtreṇa || nāṃdīmuṣa[kha] pratisamāptaṃ cha || cha || (F.1)

  • Incipit of MS London WL E.11.f

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome E.11.f
    Work:
    Prāyaścittamayūkha
    Extract text:

    śrīgaṇeśāya namaḥ || atha pratiṣṭhāmayūkha likhyate || mahīmaheśam ārādhya jalotsarga[ṃ] mayoktavān || pratiṣṭhā[ḥ] sarvadevānāṃ nīlakaṃṭho vadaty asau || (F.1v)

  • Incipit of MS London WL E.11.g

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome Raghavan Indic E.11.g
    Work:
    Ācārādarśa
    Extract text:

    dīkṣito raṇayajñeṣu vibudhānaṃdadāyiṣu ||

    harir adhvi[?]sutāvaktra[ḥ] somapītī punātu vaḥ ||1|| (F.1v)

  • Incipit of MS London WL E.11.g

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome Raghavan Indic E.11.g
    Work:
    Ācārādarśa
    Extract text:

    mīmāṃsānyāyanirmmalaḥ | śrīdattena satām eṣa ācāre darpaṇaḥ kṛtaḥ ||

    duruktam api sūktaṃ me manvādivacanāśritaṃ̱ || api carmodakaṃ tīrtha-salilāṃtargataṃ śuci || || (F.67)

  • Incipit of MS London WL E.11.h

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome E.11.h
    Work:
    Prayogaratna
    Extract text:

    iti saṃskārāḥ || || atha svastivācanaṃ || || tad yatra karttavyaṃ tad ucyate vyāsaḥ || saṃpūjya gaṃdhamālyādyair brāhmaṇān svasti vācayet || dharmakarmaṇi māṃgalye saṃgrāme [̐]dbhutadarśane || (F.3v)

  • Incipit of MS London WL E.11.i

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome Raghavan Indic E.11.i
    Work:
    Sāṅkhāyana-gṛhyasūtra-prayoga-pradīpa
    Extract text:

    śrīgaṇeśāya namaḥ || atha jātakarma || apatyajanmaśravaṇānaṃtaraṃ pitā ̐patyamukhaṃ nirīkṣya... (F.1)

  • Incipit of MS London WL E.11.j

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome E.11.j
    Work:
    Ekoddiṣṭaśrāddha
    Extract text:

    śrīgaṇeśāya namaḥ atha ekoddiṣṭa-śrāddha likhyate śrāddhāraṃbhe gayāṃ dhyātvā dhyātvā devaṃ gadādharaṃ ubhābhyāṃ ca namaskāraṃ tataḥ śrāddhaṃ samārabhet (F.1v)

  • Incipit of MS London WL E.11.kk

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome E.11.kk
    Work:
    Grahaśānti
    Extract text:

    pūrvottaradakṣiṇaśadvānāṃ deśavācaka tha [ta in margin] yā ̐bhidhānaṃ nātaḥ strīliṃgāpekṣā maṃdalasyāvadhitvaprakaraṇāt || iti grahādisthāpanaṃ... (F.4)

  • Incipit of MS London WL E.11.l

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome E.11.l
    Work:
    Puttalavidhi
    Extract text:

    śrīgaṇeśāya namaḥ || atha pu[t]talavidhi[r] likhyate || tatra deśāṃtaramaraṇe parākadvayam aṣṭau kṛ[c]chrān kṛrvāsthīni dahet || (F.1v)

  • Incipit of MS London WL E.11.m

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome E.11.m
    Work:
    Tripādapaṃcakaśānti
    Extract text:

    śrīgaṇeśāya namaḥ || brahmapurāṇe tripādapaṃcakaśāṃtir ucyate cha || brahmovāca | sūtikāṃte yathā vipraiḥ śāṃtiṃ kuryād yathāvidhi | anyathā na gatiṃ prāye pretaputreṣu no śubhaṃ | (F.1)

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 180
  • 181
  • 182
  • 183
  • …
  • 405 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...