śrīgaṇeśāya namaḥ atha śayyādānavidhi[r] likhyate sapatnīko yajamāno gaṇapatiṣoḍaśamātṛnavagrahapūjanaṃ vidhāyācamya... (F.1v)
- Extract kind:IncipitManuscript:Work:Extract text:
- Extract kind:IncipitManuscript:Work:Extract text:
śrīgaṇeśāya namaḥ || atha saṇdhyā-prayogaḥ || vāme kare bahūn kuśān dakṣiṇe pāṇau kuśatrayaṃ... (F.1v)
- Extract kind:IncipitManuscript:Work:Extract text:
dhipatitaṃ havāmahe vaso... (F.3)
- Extract kind:IncipitManuscript:Work:Extract text:
...dottarīyaṃ vastrasyottare bhāge na kuryāt... (F.A)
- Extract kind:IncipitManuscript:Extract text:
śrīgaṇeśāya namaḥ || atha śrāddha likhyate || nityatarpaṇaṃ kṛtvā || ācamanaṃ prāṇāyāmaḥ (F.1v)
- Extract kind:IncipitManuscript:Extract text:
gotrācārasanasthāne gotram āvāhaneṣu ca | gotradharma pradātavyaṃ gotrebhyaḥ sa[tu] locyate ||1|| (F.18v)
- Extract kind:IncipitManuscript:Work:Extract text:
śrīgaṇeśāya namaḥ || ācamyāśikhāṃ vadhvāṃ | dakṣiṇābhimukhaḥ | oṃ apavitro[traḥ] pavitraḥ vā sarvāvasthāṃ gato pi vā | yaḥ simaret pun[ḍ]arīkākṣaṃ sa vāhyābhyaṃtaraḥ śuciḥ || (F.1v)
- Extract kind:IncipitManuscript:Work:Extract text:
śrīgaṇeśāya namaḥ | tre viṣṇuḥ viṣṇuḥ viṣṇuḥ atha śrāddhakarma[ḥ] apavitraḥ pavitro vā sarvāvasthāṃ gatopi vā yaḥ smaret puṃḍarīkākṣaṃ sarvāhyābhya[ṃ]tare śuciḥ (F.1v)
- Extract kind:IncipitManuscript:Work:Extract text:
śrīgaṇeśāya namaḥ || atha mātṛpūjā-vidhi[r] likhyate || prathamataḥ svastyayanaṃ kuryyāt ||... (F.1v)
- Extract kind:IncipitManuscript:Work:Extract text:
śrīgaṇeśāya namaḥ || natvā bhavānīcaraṇāravindaṃ santanyate maṅgaladānapakṣam || śrīlokamaṇyātmajasevakena bālaprabodhāya tithiprakāśaḥ ||1|| (F.1v)
Pagination
- First page
- …
- 181
- 182
- 183
- 184
- …
- Last page