rvasya lokasya
yuktadaṃḍatayā manaḥ
ādade n(ā)tiśītoṣṇo
nabhasvān iva dakṣiṇaḥ 8 (F.21)
rvasya lokasya
yuktadaṃḍatayā manaḥ
ādade n(ā)tiśītoṣṇo
nabhasvān iva dakṣiṇaḥ 8 (F.21)
upādhigamyo 'py anupādhigamyaḥ
samāvalokyo 'py asamāvalokyaḥ
bhavo 'pi yo bhūyasavaḥ śivo 'yaṃ
na gatyayā mād(?) api naḥ sa pāyāt ||1|| (F.34)
śrīgaṇeśāya namaḥ || atha malamāsavrataṃ || pādme malamāsasya kṛṣṇapakṣe caturdasyāṃ trayādaśyāṃ vā aṣṭamyāṃ navamyāṃ vā tṛtīyāyāṃ vā anyatamatithau vā kāryaṃ | (F.1)
śrī gaṇeśāya namaḥ ||
śrīsarasvatyai namaḥ ||
śrīya namaḥ ||
śrīrādhavallabho jayati ||
śrīkṛṣṇaṃ puṃḍarīkākṣaṃ
vṛndāvananivāsinaṃ ||
muralivādanaparaṃ
rādhikāprāṇavallabhaṃ ||1|| (F.1v)
viparīttapratyaṅgirāstotra prāraṃbhaḥ (F.1)
śrīgaṇeśāya namaḥ
athātaḥ saṃpravakśyāmi
yaṃtraṃ trailokyamohanaṃ
viśadaṃkaṃ mahādevi
mahāsaubhāgyadāyakam | (F.1v)
śrī gaṇeśāya namaḥ || śivaḥ śaktyā yukto yadi bhavati xx prabhavituṃ na ced evaṃ devo na khalu kuśala xxxxxxx sthām ārādhyāṃ hariharaviriṃcyādibhir xxxxxx tuṃ vā kathamakṛtapuṇyaḥ prabhavati x (F.1v)
śrī gaṇeśāya namaḥ || devy uvāca ||
devadeva mahādeva
bhaktānugrahakāraka ||
tvattaḥ ś(r)ut(t)ā mayā pūrvaṃ
maṃtrāṇāṃ śatakoṭayaḥ || 1 || (F.1v)
śrī gaṇeśāya namaḥ ||
athā(ṃ)taḥ saṃpravakṣyāmi
suṃdarīyaṃtram uttamaṃ ||
yasya vijñānamātreṇa
trailyavijayi(ī) naraḥ || 1 || (F.1v)
śrīgaṇeśāya namaḥ ||
ravirudrapitāmahaviṣṇunutaṃ
haricaṃdanakuṃkumapaṃkayutaṃ ||
munivṛṇdagaṇeṃdrasamānakaraṃ
tava naumi sarasvatī-pādayugaṃ ||1|| (F.1v)