śrīgaṇeśāya namaḥ
athātaḥ saṃpravakśyāmi
yaṃtraṃ trailokyamohanaṃ
viśadaṃkaṃ mahādevi
mahāsaubhāgyadāyakam | (F.1v)
śrīgaṇeśāya namaḥ
athātaḥ saṃpravakśyāmi
yaṃtraṃ trailokyamohanaṃ
viśadaṃkaṃ mahādevi
mahāsaubhāgyadāyakam | (F.1v)
śrī gaṇeśāya namaḥ || śivaḥ śaktyā yukto yadi bhavati xx prabhavituṃ na ced evaṃ devo na khalu kuśala xxxxxxx sthām ārādhyāṃ hariharaviriṃcyādibhir xxxxxx tuṃ vā kathamakṛtapuṇyaḥ prabhavati x (F.1v)
śrī gaṇeśāya namaḥ || devy uvāca ||
devadeva mahādeva
bhaktānugrahakāraka ||
tvattaḥ ś(r)ut(t)ā mayā pūrvaṃ
maṃtrāṇāṃ śatakoṭayaḥ || 1 || (F.1v)
pārthivapūjā oṃ harāya namaḥ | iti mṛdāharaṇa<unclear>ṃ</unclear> | oṃ maheśvarāya namaḥ | iti saṃgha<pb n="f. 10"/>ṭṭanam | oṃ śūlapāṇaye namaḥ | iti sthāpanam |
oṃ <unclear>ganāka</unclear>pāṇaye namaḥ | ity <unclear>āvahanaṃ|| dhyānaṃ</unclear> dhyāyen nityaṃ maheśaṃ rajitagirinibhaṃ cārucaṃdrāvat(t)aṃsaṃ ratnākalyojjvalāṅgaṃ paraśumṛgavarābhīt(t)ihastaṃ prasannam | padmāsīnaṃ samaṃtāt stutam amaragaṇair vyāghre kṛti vasānaṃ viśvādyaṃ viśvavaṃdyaṃ nikhilabhayaharaṃ pacavaktraṃ trinetram | (F.9v)
śrīgaṇeśāya namaḥ
nityānaṃdakarī parābhayakarī saundaryyaratnākarī
nirddu(ū)tākhilaghorapāvanakarī pratyakṣyamāheśvarī
prāleyācalavasvapā vratakarī kāśīpurādhi(ī)<pb n="f. 2"/>śvarī
bhikṣāndehikṣayā velamanakarī mātā(a)nnapūrṇeśvarī (F.1v)
oṃ paśupataye namaḥ || oṃ namaḥ śivāya oṃ hrauṃ oṃ jūṃ saḥ bhūr bhuvaḥ svaḥ tryaṃvakaṃ pajāmahe sugaṃdhiṃ puṣṭivarddhanam urvārukam iva vaṃdhanān mṛtyor mukṣīyam āmṛtāt bhūr bhuvaḥ svaḥ ro jūṃ saḥ hauṃ oṃ (F.10v)
śrīgaṇeśāya namaḥ || oṃ
mahimnaḥpāraṃ te paramaviduṣo yady asadṛśī
stutir vrahmādīnām api tadavasannās tvayi giraḥ
athāvācyaḥ sarva(ḥ) svamatipariṇāmāvadhigṛṇan
mamāpy eṣaḥ stotre haranirapavādaḥ parikaraḥ | (F.1v)
śrīgaṇeśāya namaḥ || jura (jvara?) uvāca ||
nāmāmi tv ā(ṃ)naṃtaśaktiṃ pareśaṃ
sarvātmānaṃ kevalajñāptimātraṃ ||
viśvotpattisthānasaṃrodhahetuṃ
janta-(ta)vrahmavrahmaliṃgaṃ praśā(n)taṃ ||1|| (F.1v)
śrīgaṇeśāya namaḥ śrīsūryovāca
śāṃva śāṃva mahāvāho
śṛṇu me kavaca(ṃ) śubhaṃ
trailokyamaṃgalaṃ nāma
kavacaṃ paramādbhu(rt)ta(ṃ) | (F.1v)
śrīgaṇeśāya namaḥ | śrīnṛsiṃhāya namaḥ ||
dālabhya uvāca ||
bhagavan prāṇinaḥ sarve
viṣarogādyuoadrava(ḥ)
duṣṭagrahopaghātaiś ca
sarvakāle mupadrutāḥ ||1|| (F.1v)