śrīgaṇeśāya namaḥ
athātaḥ saṃpravakśyāmi
yaṃtraṃ trailokyamohanaṃ
viśadaṃkaṃ mahādevi
mahāsaubhāgyadāyakam | (F.1v)
śrīgaṇeśāya namaḥ
athātaḥ saṃpravakśyāmi
yaṃtraṃ trailokyamohanaṃ
viśadaṃkaṃ mahādevi
mahāsaubhāgyadāyakam | (F.1v)
śrī gaṇeśāya namaḥ || śivaḥ śaktyā yukto yadi bhavati xx prabhavituṃ na ced evaṃ devo na khalu kuśala xxxxxxx sthām ārādhyāṃ hariharaviriṃcyādibhir xxxxxx tuṃ vā kathamakṛtapuṇyaḥ prabhavati x (F.1v)
śrī gaṇeśāya namaḥ || devy uvāca ||
devadeva mahādeva
bhaktānugrahakāraka ||
tvattaḥ ś(r)ut(t)ā mayā pūrvaṃ
maṃtrāṇāṃ śatakoṭayaḥ || 1 || (F.1v)
śrī gaṇeśāya namaḥ ||
athā(ṃ)taḥ saṃpravakṣyāmi
suṃdarīyaṃtram uttamaṃ ||
yasya vijñānamātreṇa
trailyavijayi(ī) naraḥ || 1 || (F.1v)
śrīgaṇeśāya namaḥ ||
ravirudrapitāmahaviṣṇunutaṃ
haricaṃdanakuṃkumapaṃkayutaṃ ||
munivṛṇdagaṇeṃdrasamānakaraṃ
tava naumi sarasvatī-pādayugaṃ ||1|| (F.1v)
maṃdārakalpaharivaṃdanapārijāta
madhyekṣaśāṃkamaṇimaṃḍapavedisaṃsthe |
ardheṃdumaulisulalāṭaṣaḍardhanetre
bhikṣāṃprade hi girije kṣudhitāpamahyaṃ | (F.1v)
śrī gaṇeśāya namaḥ || tvattīre maṇikarṇike hariharau sāyujyamuktipradau vādaṃtau kurutaḥ parasparasubhau jaṃtoḥ prayāṇotsaṣe madrūpo manujo<pb n="f. 2"/>pamas tu hariṇā proktaḥ śivas tatkṛt kṣaṇe tvamadhyād bhṛgulāṃkṣaṇo garudagayītāṃvaro nirgataḥ || 1 || (F.1v)
śrī śītalādevyai namaḥ || skanda uvāca ||
navanaśītalāstotraṃ
vada devyā mahat phalaṃ ||
atibhaktir hi me jātā
vrataṃ cāpi v(b)ra(u)vīhi me || (F.1v)
oṃ paśupataye namaḥ || oṃ namaḥ śivāya oṃ hrauṃ oṃ jūṃ saḥ bhūr bhuvaḥ svaḥ tryaṃvakaṃ pajāmahe sugaṃdhiṃ puṣṭivarddhanam urvārukam iva vaṃdhanān mṛtyor mukṣīyam āmṛtāt bhūr bhuvaḥ svaḥ ro jūṃ saḥ hauṃ oṃ (F.10v)
śrīgaṇeśāya namaḥ || oṃ
mahimnaḥpāraṃ te paramaviduṣo yady asadṛśī
stutir vrahmādīnām api tadavasannās tvayi giraḥ
athāvācyaḥ sarva(ḥ) svamatipariṇāmāvadhigṛṇan
mamāpy eṣaḥ stotre haranirapavādaḥ parikaraḥ | (F.1v)