oṃ paśupataye namaḥ || oṃ namaḥ śivāya oṃ hrauṃ oṃ jūṃ saḥ bhūr bhuvaḥ svaḥ tryaṃvakaṃ pajāmahe sugaṃdhiṃ puṣṭivarddhanam urvārukam iva vaṃdhanān mṛtyor mukṣīyam āmṛtāt bhūr bhuvaḥ svaḥ ro jūṃ saḥ hauṃ oṃ (F.10v)
- Extract kind:IncipitManuscript:Extract text:
- Extract kind:IncipitManuscript:Work:Extract text:
śrīgaṇeśāya namaḥ || oṃ
mahimnaḥpāraṃ te paramaviduṣo yady asadṛśī
stutir vrahmādīnām api tadavasannās tvayi giraḥ
athāvācyaḥ sarva(ḥ) svamatipariṇāmāvadhigṛṇan
mamāpy eṣaḥ stotre haranirapavādaḥ parikaraḥ | (F.1v)
- Extract kind:IncipitManuscript:Work:Extract text:
śrīgaṇeśāya namaḥ || jura (jvara?) uvāca ||
nāmāmi tv ā(ṃ)naṃtaśaktiṃ pareśaṃ
sarvātmānaṃ kevalajñāptimātraṃ ||
viśvotpattisthānasaṃrodhahetuṃ
janta-(ta)vrahmavrahmaliṃgaṃ praśā(n)taṃ ||1|| (F.1v)
- Extract kind:IncipitManuscript:Work:Extract text:
śrīgaṇeśāya namaḥ śrīsūryovāca
śāṃva śāṃva mahāvāho
śṛṇu me kavaca(ṃ) śubhaṃ
trailokyamaṃgalaṃ nāma
kavacaṃ paramādbhu(rt)ta(ṃ) | (F.1v)
- Extract kind:IncipitManuscript:Work:Extract text:
śrīgaṇeśāya namaḥ | śrīnṛsiṃhāya namaḥ ||
dālabhya uvāca ||
bhagavan prāṇinaḥ sarve
viṣarogādyuoadrava(ḥ)
duṣṭagrahopaghātaiś ca
sarvakāle mupadrutāḥ ||1|| (F.1v)
- Extract kind:IncipitManuscript:Work:Extract text:
oṃ śrīgaṇeśāya namaḥ || oṃ
viśveśvarāya narakārṇavatāraṇāya
jñānapradāya karuṇāmṛtasāgarāya
kar(a)pūrakuṃḍadhavaleṃdujaṭādharāya
dāridraduḥkhadahanāya namaḥ śi<pb n="f. 1v"/>vāya ||2|| (F.1v)
- Extract kind:IncipitManuscript:Work:Extract text:
rupro natvā nikarttum arhati 25 (F.8)
- Extract kind:IncipitManuscript:Extract text:
sarva॰ ||13||
oṃ hrīṃ na॰ vṛṣabhadhvajāya jya॰2 pra2 sādhyaṃ॰2
menāsāgraṃ rakṣa 2 sarva ॰ ||14|| (F.A)
- Extract kind:IncipitManuscript:Work:Extract text:
śrīgaṇeśāya namaḥ ||
mahādānair dhyānair bahuvidhavitānair api cayan na labhyam ghorābhiḥ suvima(pu)lataporājibhirapi ||
aciṃtyaṃ tad viṣṇoḥ padam akhilasādhāraṇatayā dadānā kenāsitvam iha tulanīyā kathaya naḥ | (F.1v)
- Extract kind:IncipitManuscript:Work:Extract text:
śrīgaṇeśāya namaḥ (||)
atha prayogaḥ (||) tatrādau śarīraśodhanārthaṃ prajāpatyādivrataṃ kṛtvā ... asya śrīpratyaṃgirāmaṃtrasya aṃgirā ṛṣiḥ anuṣṭuptriṣṭuppaṃktivṛhatyekapadāgāyaṭryaś chaṃdāṃsi ... (F.1v)
Pagination
- First page
- …
- 186
- 187
- 188
- 189
- …
- Last page