Iti śrījastrokta viśva karma prakāśe viśva karmaṇokta vāstu śāstre trayodaśodhyāyaḥ||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Ramaṁte yogino yatra cidānande parātmani| iti ṇama padenā saupadaṁ brahmāmi dhīyate|
- Extract kind:Colophon phraseManuscript:Extract text:
Iti śrī bhagavad gītā su paniṣatsu brahmavidhyāyāṁ yoga śāstre śrī kr̥ṣṇārjuna samvāde mokṣa yoga sanyāsa yogonāmāṣṭādaśodhyāyaḥ|
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti śrī mad śr̥ti smr̥ti purāṇ mata pramāṇā pārāvāra pāriṇ sarva tantra dakṣiṇācāra tantra dhuriṇa śrī jaya rāma bhatta bhaja suta vārāṇāsī garbha saṁbhava kāśīnātha viracite śyāmābhkti sudhārṇave saptama starangaḥ saṁpurṇam śubhaṁ|
- Extract kind:Colophon phraseManuscript:Work:Extract text:
śrī śākya muninā bhāṣita paramārthānāma vinirgata mahāpratyangirāyā mhāvidhyārājñī sapāda lakṣākuddha bhāṣitapari samāptāḥ ||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
śamvat 805 śravaṇa vddhija āditya vāla la thvakudbha sampūrṇa miti likhitaṁ karmmacāryya devīma dvareṇa harikkhyātmajana t(...?) śu rāma musarvaddā dīrghamayura (...?) bhavāṇipriti || bhavāṇipriti| pr̥uṣṭataḥ'gna kati grīvā vandhumustiradhomukha kastena likhitaṁ ṣoyuṁ yatena prati pālayeta || nepale dāyanejātivāṇe cākāśanārgayoḥ||śrāvaṇe kr̥ṣṇa pakṣa u pancamyā ravivāsare||sampurṇa| likhitaṁ ācharyā candumākhyena harṣeṇapiuralpa||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti śrī adhyātma rāmāyaṇe śrī umā maheśvara sañvāde sundara kāṇḍe pañcamo’dhyāya samāpta|
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti śrī jyotirvird gauriśvara virachitāyāṁ grahadipikāyāṁ parilekhādhikāroṣtamaḥ||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Ityādi mahāpurāṇe brahmāṇḍe upasamhārapāde 124 śubhamstu||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti śrī dinakara bhaṭṭakr̥te śāntisāredurga vidhiḥ | śrī rāmeśvarasūrisūnurudabhūdhyo bhaṭṭa nārāyaṇāḥ kṣopī panḍitamāna khanḍanajayaḥ śrīrāmakr̥ṣṇa stataḥ| mīmānsānaya tatva vi(..dvi?) naka rastasmāsabhūn tat kr̥tiḥ seyaṁn śātika tantra sāra viṣayā rāmā yadadhyān mudam|