Iti śrī bhāgavate daśama skandhe gopikānugītaṁ samāptam|| śubham||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Itīdaṁ paṭalaṁ divya paramahai daivataṁ| gopanīyaṁ na dātavyaṁ bhaktihī nāya pārvatī|| Iti śrī hr̥yā male tantre bhairava bhairavī saṁvāde parama hansa paṭalṁ samāptam||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti śrī mad dkṣiṇa kā likā sankṣiptanyāsa vidhi| ṣubham bhuyāt|
- Extract kind:Colophon phraseManuscript:Extract text:
Iti śrīraṇahati śāstresaptamādhyāyaḥ samāptaḥ| śubham|| granthasankhyā....|
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti śrī bramādottara purāṇe hayagrīvāgastya samvāde lalitākhyane vyāsa vidhirnāma panchamo vilasa śubhama bhuyaṭ|| uttarkhaṇḍa lalitopākhyāna grantha sankhyā 3188
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti śrī vācaspati miśrā viracitā sānkhya tatva kaumudi samāptā||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Ityuntanko'cyutamānamyagato māheśvarojvarojvaraḥ vāṇāstu rathamā (?) rudraḥ prāgāghotsma jjanārddanama|| Iti jvara stuti samāpta||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti rudrayāmale tatre umāmaheśvara saṁvādetrailokya mohanaṁ nāma śrī rāma kavaca saṁpūrṇam| śubham bhavatū||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti śrī śrīdhara swāmi virchitāyāṁ bhagavad gītā tīkāyānāṁ …jamāṣtādaśo ‘ dhyāyaḥ| ādarśa doṣānmativibūsād vātvarā viśeṣā llikhanasya vegatūya yatra vr̥ttaṁ tad śuddha varṇaṁ kṣamantu santaḥ khalu lekhakasya|
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti kāśinātha kr̥tau praśna pradipe bhojana praśnaḥ pañcadaśaḥ| karmara ṇyāye graho hīnopādidai vātmpra jāyate|
Tadā dāridrya yogenata tr̥ṣṇā bhavati bhedinī||