Iti śrī adhyātma rāmāyaṇe śrī umā maheśvara sañvāde sundara kāṇḍe pañcamo’dhyāya samāpta|
- Extract kind:Colophon phraseManuscript:Work:Extract text:
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti śrī mad śr̥ti smr̥ti purāṇ mata pramāṇā pārāvāra pāriṇ sarva tantra dakṣiṇācāra tantra dhuriṇa śrī jaya rāma bhatta bhaja suta vārāṇāsī garbha saṁbhava kāśīnātha viracite śyāmābhkti sudhārṇave saptama starangaḥ saṁpurṇam śubhaṁ|
- Extract kind:Colophon phraseManuscript:Work:Extract text:
śrī śākya muninā bhāṣita paramārthānāma vinirgata mahāpratyangirāyā mhāvidhyārājñī sapāda lakṣākuddha bhāṣitapari samāptāḥ ||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti śrī bhāgavate daśama skandhe gopikānugītaṁ samāptam|| śubham||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti śrī dinakara bhaṭṭakr̥te śāntisāredurga vidhiḥ | śrī rāmeśvarasūrisūnurudabhūdhyo bhaṭṭa nārāyaṇāḥ kṣopī panḍitamāna khanḍanajayaḥ śrīrāmakr̥ṣṇa stataḥ| mīmānsānaya tatva vi(..dvi?) naka rastasmāsabhūn tat kr̥tiḥ seyaṁn śātika tantra sāra viṣayā rāmā yadadhyān mudam|
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti śrī bramādottara purāṇe hayagrīvāgastya samvāde lalitākhyane vyāsa vidhirnāma panchamo vilasa śubhama bhuyaṭ|| uttarkhaṇḍa lalitopākhyāna grantha sankhyā 3188
- Extract kind:Colophon phraseManuscript:Work:Extract text:
vajjribhūt apradhasya swapediti śayana paddhatiriti śayana paddhatirityeka vinśati||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti kāśinātha kr̥tau praśna pradipe bhojana praśnaḥ pañcadaśaḥ| karmara ṇyāye graho hīnopādidai vātmpra jāyate|
Tadā dāridrya yogenata tr̥ṣṇā bhavati bhedinī||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti śrī śrīdhara swāmi virchitāyāṁ bhagavad gītā tīkāyānāṁ …jamāṣtādaśo ‘ dhyāyaḥ| ādarśa doṣānmativibūsād vātvarā viśeṣā llikhanasya vegatūya yatra vr̥ttaṁ tad śuddha varṇaṁ kṣamantu santaḥ khalu lekhakasya|
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Ityuntanko'cyutamānamyagato māheśvarojvarojvaraḥ vāṇāstu rathamā (?) rudraḥ prāgāghotsma jjanārddanama|| Iti jvara stuti samāpta||
Pagination
- First page
- …
- 10
- 11
- 12
- 13
- …
- Last page