Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 111-120 of 902
Download CSV
  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 056

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 056
    Work:
    Vālmīki Rāmāyaṇa Kiṣkindhākāṇḍa
    Extract text:

    Ityārṣe śrī rāmāyaṇe caturvviṇśati sāhasrake vālmīkīye kiṣkidhyā kāṇḍa sītānveṣane sampātiyakṣedhyamo nāma sarggaḥ|Samāptadhyāyaṁ kiṣkindhākaṇḍaṁ

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 035

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 035
    Work:
    Amarakośa Ṭīkā
    Extract text:

    Iti bhuivarṇavivaraṇma | iti śrī baghela vanśobhdava śrī mahi para viṣayādhiya śrī maharāja kumāra śrī kirttisinha devajñayā śrī bhattoji dikṣitātmaja śrī bhānuji dikṣita viracitāya mamara tīkayā vyākhya sudhā vyākhyayāṁ dvitiyaḥ kāṇḍa sampūrṇa nāmagāt|

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 031

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 031
    Work:
    Kālikā Purāṇa
    Extract text:

    śamvat 805 śravaṇa vddhija āditya vāla la thvakudbha sampūrṇa miti likhitaṁ karmmacāryya devīma dvareṇa harikkhyātmajana t(...?) śu rāma musarvaddā dīrghamayura (...?) bhavāṇipriti || bhavāṇipriti| pr̥uṣṭataḥ'gna kati grīvā vandhumustiradhomukha kastena likhitaṁ ṣoyuṁ yatena prati pālayeta || nepale dāyanejātivāṇe cākāśanārgayoḥ||śrāvaṇe kr̥ṣṇa pakṣa u pancamyā ravivāsare||sampurṇa| likhitaṁ ācharyā candumākhyena harṣeṇapiuralpa||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 007

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 007
    Work:
    Sāṅkhyatattvakaumudī
    Extract text:

    Iti śrī vācaspati miśrā viracitā sānkhya tatva kaumudi samāptā||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 038

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 038
    Work:
    Paramahaṃsapaṭalaṃ
    Extract text:

    Itīdaṁ paṭalaṁ divya paramahai daivataṁ| gopanīyaṁ na dātavyaṁ bhaktihī nāya pārvatī|| Iti śrī hr̥yā male tantre bhairava bhairavī saṁvāde parama hansa paṭalṁ samāptam||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 024

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 024
    Work:
    Kālikāṣṭaka Stotra
    Extract text:

    Iti tantra kaumudyāṁ kālikāṣtakaṁ stotraṁ samāptam|| Śrubham || Rām rāghava rājendra kalpa koti śataira vinameśutvāna mehaṣtava svayam dātā prahāraka|

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 062

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 062
    Work:
    Rājavijaya Raṇahastiśāstra
    Extract text:

    Iti śrīraṇahati śāstresaptamādhyāyaḥ samāptaḥ| śubham|| granthasankhyā....|

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 043

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 043
    Work:
    Rāma Kavacam
    Extract text:

    Iti rudrayāmale tatre umāmaheśvara saṁvādetrailokya mohanaṁ nāma śrī rāma kavaca saṁpūrṇam| śubham bhavatū||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 030

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 030
    Work:
    Prātaḥ Stuti
    Extract text:

    Iti śrī sanatkumār saṇhitāyāṁ kārtika māhā tape prātaspatiḥ śubham ||(...?)

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 012

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 012
    Work:
    Madhyasiddhāntakaumudī
    Extract text:

    Iti varadarāj dikśita viracita pāṇinīya lingānuśāsana sārabhūta lingānu śāsana sūtra vr̥ttiḥ samāptaṁ

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 11
  • 12
  • 13
  • 14
  • …
  • 91 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...