Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 121-130 of 902
Download CSV
  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 05

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 05
    Work:
    Bāṅglā Pañcāṅgam
    Extract text:

    Iti śrī ṣaṭ vidyāgame sānkhyāyana tantre śrī bagalā mukhi devyā hr̥dayam|| saṁpūrṇam|| śubhambhuyat || śrī jagajjananī dīnārtānaśinināśrī bagalā mukhi devyai namo namaḥ||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 010

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 010
    Work:
    Dakṣiṇa Kālikā Stotra
    Extract text:

    Iti śrī mad dkṣiṇa kā likā sankṣiptanyāsa vidhi| ṣubham bhuyāt|

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 009

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 009
    Work:
    Śrī Guru Stava
    Extract text:

    Iti rudyāmala pañcamakhaṣu śrī gurū stotraṁ samāpta||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 008

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 008
    Work:
    Viṣṇu Sahasranāma Stotra
    Extract text:

    Ramaṁte yogino yatra cidānande parātmani| iti ṇama padenā saupadaṁ brahmāmi dhīyate|

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 056

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 056
    Work:
    Vālmīki Rāmāyaṇa Kiṣkindhākāṇḍa
    Extract text:

    Ityārṣe śrī rāmāyaṇe caturvviṇśati sāhasrake vālmīkīye kiṣkidhyā kāṇḍa sītānveṣane sampātiyakṣedhyamo nāma sarggaḥ|Samāptadhyāyaṁ kiṣkindhākaṇḍaṁ

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 035

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 035
    Work:
    Amarakośa Ṭīkā
    Extract text:

    Iti bhuivarṇavivaraṇma | iti śrī baghela vanśobhdava śrī mahi para viṣayādhiya śrī maharāja kumāra śrī kirttisinha devajñayā śrī bhattoji dikṣitātmaja śrī bhānuji dikṣita viracitāya mamara tīkayā vyākhya sudhā vyākhyayāṁ dvitiyaḥ kāṇḍa sampūrṇa nāmagāt|

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 011

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 011
    Work:
    Rāhu Stotram
    Extract text:

    Iti śrī skānde rāhu stotram||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 031

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 031
    Work:
    Kālikā Purāṇa
    Extract text:

    śamvat 805 śravaṇa vddhija āditya vāla la thvakudbha sampūrṇa miti likhitaṁ karmmacāryya devīma dvareṇa harikkhyātmajana t(...?) śu rāma musarvaddā dīrghamayura (...?) bhavāṇipriti || bhavāṇipriti| pr̥uṣṭataḥ'gna kati grīvā vandhumustiradhomukha kastena likhitaṁ ṣoyuṁ yatena prati pālayeta || nepale dāyanejātivāṇe cākāśanārgayoḥ||śrāvaṇe kr̥ṣṇa pakṣa u pancamyā ravivāsare||sampurṇa| likhitaṁ ācharyā candumākhyena harṣeṇapiuralpa||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 019

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 019
    Work:
    Praśnapradīpa
    Extract text:

    iti kāśinātha kr̥tau praśna pradipe bhojana praśnaḥ pañcadaśaḥ| karmara ṇyāye graho hīnopādidai vātmpra jāyate|

    Tadā dāridrya yogenata tr̥ṣṇā bhavati bhedinī||

  • Cyavana Caritra

    Languages:
    Sanskrit
    Genres:
    Carita
    Contained in  (4)
    Namaskāra phrase of MS Kirtipur TribhuvanUni TUCL 053
    Namaskāra phrase
    Incipit of MS Kirtipur TribhuvanUni TUCL 053
    Incipit
    Explicit of MS Kirtipur TribhuvanUni TUCL 053
    Explicit
    Colophon phrase of MS Kirtipur TribhuvanUni TUCL 053
    Colophon phrase
    Part of (Work):
    Padmapurāṇa

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 12
  • 13
  • 14
  • 15
  • …
  • 91 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...