Gender:
Male
Rāhurddānava mantrī ca sinhikā cittanandanaḥ | ardhdkāyaḥ sadākrodhī candrāditya vimardanaḥ||
Samarthānāṁ prathamādvā itdaṁ padatreayamadhi kiyte prāgdiśa itiyāvat|
sāmarthṁ pari niṣṭhitatvam kr̥ta sandhi karyatvam kiti yāvat|
Oṁ brāmhe muhurte śayana talā duśya(….) karacharaṇau prakṣyālya nijāsane Samupaviśya
Varadyā śaradān kuśa visphuratkarḍamāsya saroruha bhāskaraḥ|| diśatunaḥ śriyamaṁ vuruhāsanaḥ|| śaśikalāṁnkita mauliribhā nanaḥ||
Tīkā - Svaprakāśāyatva hetueyaḥ paramātmā cidātmakaḥ aprokṣānubhūtākhyaḥ sohamasmi paraṁ sakhaṁ..