Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 91-100 of 902
Download CSV
  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 022

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 022
    Work:
    Jvara Stuti
    Extract text:

    Ityuntanko'cyutamānamyagato māheśvarojvarojvaraḥ vāṇāstu rathamā (?) rudraḥ prāgāghotsma jjanārddanama|| Iti jvara stuti samāpta||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 058

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 058
    Work:
    Varāhapurāṇa
    Extract text:

    Ityādi varāha purāṇe bhagava chāste samāptam|232 |saṁpurṇām| śrī varāhaṁ bhaje|| ādarśa doṣāmati vidbhramādvā dr̥ṣtākṣa reṣā likhanasya vegā|| yadi data śuddhaṁ maśuddhavarṇā kṣamā devo guṇito subodhyaṁ| yādr̥ṣta pustakaṁ dr̥ṣtā tādr̥śaṁ likhitaṁ mayāya di śuddhaṁ maśuddhaṁvā mama doṣona dīyate ||Śubham mastu| śrīkr̥ṣṇārppaṇāmastu | śubhama

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 010

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 010
    Work:
    Dakṣiṇa Kālikā Stotra
    Extract text:

    Iti śrī mad dkṣiṇa kā likā sankṣiptanyāsa vidhi| ṣubham bhuyāt|

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 044

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 044
    Work:
    Nirṇayāmṛta
    Extract text:

    śrī sūryyasenamahi mahendra vircite nirṇāmr̥te ā śauca prakaraṇāṁ saṁpūṇām||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 05

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 05
    Work:
    Bāṅglā Pañcāṅgam
    Extract text:

    Iti śrī ṣaṭ vidyāgame sānkhyāyana tantre śrī bagalā mukhi devyā hr̥dayam|| saṁpūrṇam|| śubhambhuyat || śrī jagajjananī dīnārtānaśinināśrī bagalā mukhi devyai namo namaḥ||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 009

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 009
    Work:
    Śrī Guru Stava
    Extract text:

    Iti rudyāmala pañcamakhaṣu śrī gurū stotraṁ samāpta||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 039

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 039
    Work:
    Śivastotra
    Extract text:

    Iti sāganra lañgane hanumat kr̥uta śivastotram||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 031

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 031
    Work:
    Kālikā Purāṇa
    Extract text:

    Iti sakala jaga dvibhartiiyāsa madhu ripu mohaka rītamo(...?) tasye|| vahati ca puṣā maheśca royaṁ praṇamata praṇihitām śivantnāṁ Iti śrī kālikā pūrāṇaṁ samāptaṁ||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 008

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 008
    Work:
    Viṣṇu Sahasranāma Stotra
    Extract text:

    Ramaṁte yogino yatra cidānande parātmani| iti ṇama padenā saupadaṁ brahmāmi dhīyate|

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 011

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 011
    Work:
    Rāhu Stotram
    Extract text:

    Iti śrī skānde rāhu stotram||

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 9
  • 10
  • 11
  • 12
  • …
  • 91 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...