Ratryarth varṇa saubhāgyo prakāṇḍē śrī dakṣiṇa kālikopaniśada saṁpūrṇama || Śubham Bhūyāt||ṇam || Likhitamidaṁ pustakaṁ pyākraṁryā lopādhyaya gaṇeśa datta śarmaṇā||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Ityādi varāha purāṇe bhagava chāste samāptam|232 |saṁpurṇām| śrī varāhaṁ bhaje|| ādarśa doṣāmati vidbhramādvā dr̥ṣtākṣa reṣā likhanasya vegā|| yadi data śuddhaṁ maśuddhavarṇā kṣamā devo guṇito subodhyaṁ| yādr̥ṣta pustakaṁ dr̥ṣtā tādr̥śaṁ likhitaṁ mayāya di śuddhaṁ maśuddhaṁvā mama doṣona dīyate ||Śubham mastu| śrīkr̥ṣṇārppaṇāmastu | śubhama
- Extract kind:Colophon phraseManuscript:Work:Extract text:
śrī sūryyasenamahi mahendra vircite nirṇāmr̥te ā śauca prakaraṇāṁ saṁpūṇām||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti sakala jaga dvibhartiiyāsa madhu ripu mohaka rītamo(...?) tasye|| vahati ca puṣā maheśca royaṁ praṇamata praṇihitām śivantnāṁ Iti śrī kālikā pūrāṇaṁ samāptaṁ||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti sāganra lañgane hanumat kr̥uta śivastotram||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti śrī jyotirvird gauriśvara virachitāyāṁ grahadipikāyāṁ parilekhādhikāroṣtamaḥ||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti bhuivarṇavivaraṇma | iti śrī baghela vanśobhdava śrī mahi para viṣayādhiya śrī maharāja kumāra śrī kirttisinha devajñayā śrī bhattoji dikṣitātmaja śrī bhānuji dikṣita viracitāya mamara tīkayā vyākhya sudhā vyākhyayāṁ dvitiyaḥ kāṇḍa sampūrṇa nāmagāt|
- Extract kind:Colophon phraseManuscript:Extract text:
Ityārṣe śrī rāmāyaṇe caturvviṇśati sāhasrake vālmīkīye kiṣkidhyā kāṇḍa sītānveṣane sampātiyakṣedhyamo nāma sarggaḥ|Samāptadhyāyaṁ kiṣkindhākaṇḍaṁ
- Extract kind:Colophon phraseManuscript:Work:Extract text:
śamvat 805 śravaṇa vddhija āditya vāla la thvakudbha sampūrṇa miti likhitaṁ karmmacāryya devīma dvareṇa harikkhyātmajana t(...?) śu rāma musarvaddā dīrghamayura (...?) bhavāṇipriti || bhavāṇipriti| pr̥uṣṭataḥ'gna kati grīvā vandhumustiradhomukha kastena likhitaṁ ṣoyuṁ yatena prati pālayeta || nepale dāyanejātivāṇe cākāśanārgayoḥ||śrāvaṇe kr̥ṣṇa pakṣa u pancamyā ravivāsare||sampurṇa| likhitaṁ ācharyā candumākhyena harṣeṇapiuralpa||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Iti śrī vācaspati miśrā viracitā sānkhya tatva kaumudi samāptā||
Pagination
- First page
- …
- 9
- 10
- 11
- 12
- …
- Last page