Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 91-100 of 902
Download CSV
  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 020

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 020
    Work:
    Dakṣiṇa-Kālikā Upaniṣad
    Extract text:

    Ratryarth varṇa saubhāgyo prakāṇḍē śrī dakṣiṇa kālikopaniśada saṁpūrṇama || Śubham Bhūyāt||ṇam || Likhitamidaṁ pustakaṁ pyākraṁryā lopādhyaya gaṇeśa datta śarmaṇā||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 058

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 058
    Work:
    Varāhapurāṇa
    Extract text:

    Ityādi varāha purāṇe bhagava chāste samāptam|232 |saṁpurṇām| śrī varāhaṁ bhaje|| ādarśa doṣāmati vidbhramādvā dr̥ṣtākṣa reṣā likhanasya vegā|| yadi data śuddhaṁ maśuddhavarṇā kṣamā devo guṇito subodhyaṁ| yādr̥ṣta pustakaṁ dr̥ṣtā tādr̥śaṁ likhitaṁ mayāya di śuddhaṁ maśuddhaṁvā mama doṣona dīyate ||Śubham mastu| śrīkr̥ṣṇārppaṇāmastu | śubhama

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 044

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 044
    Work:
    Nirṇayāmṛta
    Extract text:

    śrī sūryyasenamahi mahendra vircite nirṇāmr̥te ā śauca prakaraṇāṁ saṁpūṇām||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 031

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 031
    Work:
    Kālikā Purāṇa
    Extract text:

    Iti sakala jaga dvibhartiiyāsa madhu ripu mohaka rītamo(...?) tasye|| vahati ca puṣā maheśca royaṁ praṇamata praṇihitām śivantnāṁ Iti śrī kālikā pūrāṇaṁ samāptaṁ||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 039

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 039
    Work:
    Śivastotra
    Extract text:

    Iti sāganra lañgane hanumat kr̥uta śivastotram||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 002

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 002
    Work:
    Grahadīpikā
    Extract text:

    Iti śrī jyotirvird gauriśvara virachitāyāṁ grahadipikāyāṁ parilekhādhikāroṣtamaḥ||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 035

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 035
    Work:
    Amarakośa Ṭīkā
    Extract text:

    Iti bhuivarṇavivaraṇma | iti śrī baghela vanśobhdava śrī mahi para viṣayādhiya śrī maharāja kumāra śrī kirttisinha devajñayā śrī bhattoji dikṣitātmaja śrī bhānuji dikṣita viracitāya mamara tīkayā vyākhya sudhā vyākhyayāṁ dvitiyaḥ kāṇḍa sampūrṇa nāmagāt|

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 056

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 056
    Work:
    Vālmīki Rāmāyaṇa Kiṣkindhākāṇḍa
    Extract text:

    Ityārṣe śrī rāmāyaṇe caturvviṇśati sāhasrake vālmīkīye kiṣkidhyā kāṇḍa sītānveṣane sampātiyakṣedhyamo nāma sarggaḥ|Samāptadhyāyaṁ kiṣkindhākaṇḍaṁ

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 031

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 031
    Work:
    Kālikā Purāṇa
    Extract text:

    śamvat 805 śravaṇa vddhija āditya vāla la thvakudbha sampūrṇa miti likhitaṁ karmmacāryya devīma dvareṇa harikkhyātmajana t(...?) śu rāma musarvaddā dīrghamayura (...?) bhavāṇipriti || bhavāṇipriti| pr̥uṣṭataḥ'gna kati grīvā vandhumustiradhomukha kastena likhitaṁ ṣoyuṁ yatena prati pālayeta || nepale dāyanejātivāṇe cākāśanārgayoḥ||śrāvaṇe kr̥ṣṇa pakṣa u pancamyā ravivāsare||sampurṇa| likhitaṁ ācharyā candumākhyena harṣeṇapiuralpa||

  • Colophon phrase of MS Kirtipur TribhuvanUni TUCL 007

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 007
    Work:
    Sāṅkhyatattvakaumudī
    Extract text:

    Iti śrī vācaspati miśrā viracitā sānkhya tatva kaumudi samāptā||

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 9
  • 10
  • 11
  • 12
  • …
  • 91 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...