Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 151-160 of 609
Download CSV
  • Explicit of MS London WL MS Indic Alpha 1222

    Extract kind:
    Explicit
    Manuscript:
    MS London Wellcome Indic α 1222
    Work:
    Raghuvaṃśasañjivanī
    Extract text:

    iti śrīpādavākyapramāṇa pārāvārīṇaśrīmahopādhyāyakolacama || nāthasūriviracitāyāṃ raghuvaṃśavyākhyāyāṃ saṃjīvinīsamākhyāy<supplied>āṃ</supplied> caturthaḥ sarggaḥ || śrīmorayā || śrīvakratuṃḍo jayati śrīnārasiṃhāya namaḥ | (F.62v)

  • Explicit of MS London WL MS Indic Alpha 2074

    Extract kind:
    Explicit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2074
    Work:
    Nārāyaṇahṛdayastotra
    Extract text:

    ... ||29||

    sarvadā sarvathā satyaṃ gopayet sādhayet sudhīḥ || <pb n="f. 8"/>gopanāt sādhanāl loke dhaṇyo bhavati tatvataḥ ||30|| (Ff. 7v-8)

  • Explicit of MS London WL MS Indic Alpha 2073

    Extract kind:
    Explicit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2073
    Work:
    Hotraprayoga
    Extract text:

    ... vedatṛṇāny agne gṛhītvā vidhūn vasaṃtataṃ stṛṇasūn savye (F.19)

  • Explicit of MS London WL MS Indic Alpha 2086

    Extract kind:
    Explicit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2086
    Work:
    Upāsanāsarvasva
    Extract text:

    ity etadbhavakarmasāt svam amatārkalasvabhāvo guṇaḥ

    mṛtveyādyam ayātanāṃ vahujanū rāmasya sevāṃ vinā ||

    śrānto (')haṃ śaraṇāgato (')dya ca satāṃ yeṣāṃ hariḥ svaṃ mahat

    sītārāma itaḥ prasīdatu kṛtasarvasvam aupāsanam ||20|| (F. 5v)

  • Explicit of MS London WL MS Indic Alpha 2080

    Extract kind:
    Explicit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2080
    Work:
    Nyāsadhyānagāyatrīmūlamantra
    Extract text:

    dhārayed yo naro nityaṃ

    maṃtrarā<pb n="f. 10v"/>aṃ viśeṣataḥ ||

    sa yogasiddhim āpnoti

    gorakṣasya prasādataḥ || (Ff.10-10v)

  • Explicit of MS London WL MS Indic Alpha 2066

    Extract kind:
    Explicit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2066
    Work:
    Aparādhabhañjanastotra
    Extract text:

    ... ||16|| gātraṃ bhasmasitaṃ sitañ ca hasitaṃ haste kapālaṃ sitaṃ khaṭvāṅgaṇ ca sitaṃ sitaś ca vṛṣabhaḥ karṇe site kuṇḍale gaṅgāpheṇasitaṃ jaṭāpayasitaṃ candraḥ <pb n="f. 6"/> sito

    muūrddhani so 'yaṃ sarvasito dadātu vibhavaṃ pāpakṣayaṃ śaṅkaraḥ || 17 || (F.5v-6)

  • Explicit of MS London WL MS Indic Alpha 2084

    Extract kind:
    Explicit
    Manuscript:
    MS London Wellcome Indic α 2084
    Work:
    Ṛṣipañcamīvrata
    Extract text:

    ... anena pūjanena sapta ṛṣayaḥ priyatāṃ || atha brāhmaṇapūjanaṃ || vāyanadānaṃ || (F.2v)

  • Explicit of MS London WL MS Indic Alpha 2069

    Extract kind:
    Explicit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2069
    Work:
    Pratyaṅgirākalpa
    Extract text:

    --- 12 oṃ yo me sarvagataḥ pāpmā pāpakeneha karmaṇā anaṃtas taṃ devarājo jaṃbhaya tu staṃ bhaya tu mohaya tu kleśa (F.5v)

  • Explicit of MS London WL MS Indic Alpha 2074

    Extract kind:
    Explicit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2074
    Work:
    Mahālakṣmīhṛdayastotra
    Extract text:

    ... ||33||

    ratnagarbhasthite lakṣmī paripūrṇahi(ra)rāmayī ||

    samāga(c)cha samāga(c)cha sthitvā supurato mama ||34||

    sthirā bhava mahā (F.16v)

  • Explicit of MS London WL MS Indic Alpha 2067

    Extract kind:
    Explicit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2067
    Work:
    Śarabhasparśavīkṣaṇakavaca
    Extract text:

    vāya me dharmakarmāṇi॰ ||4||

    vaṭukāya॰ me sarvam avasthātritayeṣu ||5||

    spṛśya paśyan jape kṛtvā

    pratishtānasamāhetoḥ ||

    sparśavi(vī)kṣaṇasaṃśliṣṭo

    prāṇarakṣāmano jayaḥ ||1||

    pr(ā)rthayed akhilam śreṣṭ(h)aṃ

    hṛdisthaṃ śā(lu)veśvaraṃ ||

    sādhakaḥ praṇavaṃ māyā

    namo bhagavateti ca ||2||

    pratināmacaturthyaṃtaṃ

    sparśa ity abhidhīyate ||

    dvijvalaṃ prajvaleti sādhyaṃ

    sādhayed viddhi rakṣatu ||3|| (F.4v)

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 15
  • 16
  • 17
  • 18
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...