dhārayed yo naro nityaṃ
maṃtrarā<pb n="f. 10v"/>aṃ viśeṣataḥ ||
sa yogasiddhim āpnoti
gorakṣasya prasādataḥ || (Ff.10-10v)
dhārayed yo naro nityaṃ
maṃtrarā<pb n="f. 10v"/>aṃ viśeṣataḥ ||
sa yogasiddhim āpnoti
gorakṣasya prasādataḥ || (Ff.10-10v)
... ||33||
ratnagarbhasthite lakṣmī paripūrṇahi(ra)rāmayī ||
samāga(c)cha samāga(c)cha sthitvā supurato mama ||34||
sthirā bhava mahā (F.16v)
vāya me dharmakarmāṇi॰ ||4||
vaṭukāya॰ me sarvam avasthātritayeṣu ||5||
spṛśya paśyan jape kṛtvā
pratishtānasamāhetoḥ ||
sparśavi(vī)kṣaṇasaṃśliṣṭo
prāṇarakṣāmano jayaḥ ||1||
pr(ā)rthayed akhilam śreṣṭ(h)aṃ
hṛdisthaṃ śā(lu)veśvaraṃ ||
sādhakaḥ praṇavaṃ māyā
namo bhagavateti ca ||2||
pratināmacaturthyaṃtaṃ
sparśa ity abhidhīyate ||
dvijvalaṃ prajvaleti sādhyaṃ
sādhayed viddhi rakṣatu ||3|| (F.4v)
na guror adhikaṃ tatvaṃ
na guror adhikaṃ tapaḥ
tatvajñānāt paraṃ nāsti
tasmai śrīguruve namaḥ 49
mannāthas trijagannātho
madguruḥ śrījagadguruḥ
mamātmā sarvabhūtātmā
tasmai śrīgura<pb/>(ve namaḥ 50) (F.11v)
--- 46
etena sarve vyākhyā<pb n="f. 7v"/>tā vyākhyātāḥ ānumānikam aṣṭāv aṣṭāviṃśatiḥ iti śrīvra॰ pra॰ caturthapādaḥ 4 (Ff.7-7v)
umāṃ pīyūṣalaharīṃ
jagannāthena nirmitām ||
yaḥ paṭhet tasya sarvatra
jāyaṃter jaya(ṃte jaya)saṃpadaḥ ||59|| (F.13v)
... anena pūjanena sapta ṛṣayaḥ priyatāṃ || atha brāhmaṇapūjanaṃ || vāyanadānaṃ || (F.2v)
--- 47 khaṭ phaṭ jahi mahākṛtye vidhūmāgnisamaprabhe jahi śatrūṃś triśūlena krudhyasv api va(?)śoṇitaṃ 48 iti śrīpippalādiśākhīyaḥ pratyaṃgirākalpaḥ (F.9v)
... 8
sarvānaṃdasadāśivapadaṃ sarvārthasiddhipradam<pb n="40"/> (taṃ)
sāmrājyakaraṃ samastasukhadaṃ cājñānavidhvaṃsanam ||
paramaṃ priyaśocivarddhanakaraṃ saṃsāramohāṃdhanāśanaṃ ||9 (Ff. 39-40)
... ||46||
kapilādugdhasāṃdreṇa likhitaṃ yaṃtrabhūrjake ||
triloke veṣṭanaṃ kṛtvā vāho dakṣiṇa dhārayet ||47||
yaṃ yaṃ kāryaṃ karoty eṣa(ḥ)(s) taṃ taṃ kāryaṃ tu siddhyati(ḥ)|| (F.4v)