śrī gaṇeśāya namaḥ ||
athā(ṃ)taḥ saṃpravakṣyāmi
suṃdarīyaṃtram uttamaṃ ||
yasya vijñānamātreṇa
trailyavijayi(ī) naraḥ || 1 || (F.1v)
śrī gaṇeśāya namaḥ ||
athā(ṃ)taḥ saṃpravakṣyāmi
suṃdarīyaṃtram uttamaṃ ||
yasya vijñānamātreṇa
trailyavijayi(ī) naraḥ || 1 || (F.1v)
śrī gaṇeśāya namaḥ || tvattīre maṇikarṇike hariharau sāyujyamuktipradau vādaṃtau kurutaḥ parasparasubhau jaṃtoḥ prayāṇotsaṣe madrūpo manujo<pb n="f. 2"/>pamas tu hariṇā proktaḥ śivas tatkṛt kṣaṇe tvamadhyād bhṛgulāṃkṣaṇo garudagayītāṃvaro nirgataḥ || 1 || (F.1v)
śrīgaṇeśāya namaḥ
athātaḥ saṃpravakśyāmi
yaṃtraṃ trailokyamohanaṃ
viśadaṃkaṃ mahādevi
mahāsaubhāgyadāyakam | (F.1v)
śrī śītalādevyai namaḥ || skanda uvāca ||
navanaśītalāstotraṃ
vada devyā mahat phalaṃ ||
atibhaktir hi me jātā
vrataṃ cāpi v(b)ra(u)vīhi me || (F.1v)
śrī gaṇeśāya namaḥ || śivaḥ śaktyā yukto yadi bhavati xx prabhavituṃ na ced evaṃ devo na khalu kuśala xxxxxxx sthām ārādhyāṃ hariharaviriṃcyādibhir xxxxxx tuṃ vā kathamakṛtapuṇyaḥ prabhavati x (F.1v)
śrī gaṇeśāya namaḥ || devy uvāca ||
devadeva mahādeva
bhaktānugrahakāraka ||
tvattaḥ ś(r)ut(t)ā mayā pūrvaṃ
maṃtrāṇāṃ śatakoṭayaḥ || 1 || (F.1v)
śrīgaṇeśāya namaḥ | śrīnṛsiṃhāya namaḥ ||
dālabhya uvāca ||
bhagavan prāṇinaḥ sarve
viṣarogādyuoadrava(ḥ)
duṣṭagrahopaghātaiś ca
sarvakāle mupadrutāḥ ||1|| (F.1v)
oṃ śrīgaṇeśāya namaḥ || oṃ
viśveśvarāya narakārṇavatāraṇāya
jñānapradāya karuṇāmṛtasāgarāya
kar(a)pūrakuṃḍadhavaleṃdujaṭādharāya
dāridraduḥkhadahanāya namaḥ śi<pb n="f. 1v"/>vāya ||2|| (F.1v)
pārthivapūjā oṃ harāya namaḥ | iti mṛdāharaṇa<unclear>ṃ</unclear> | oṃ maheśvarāya namaḥ | iti saṃgha<pb n="f. 10"/>ṭṭanam | oṃ śūlapāṇaye namaḥ | iti sthāpanam |
oṃ <unclear>ganāka</unclear>pāṇaye namaḥ | ity <unclear>āvahanaṃ|| dhyānaṃ</unclear> dhyāyen nityaṃ maheśaṃ rajitagirinibhaṃ cārucaṃdrāvat(t)aṃsaṃ ratnākalyojjvalāṅgaṃ paraśumṛgavarābhīt(t)ihastaṃ prasannam | padmāsīnaṃ samaṃtāt stutam amaragaṇair vyāghre kṛti vasānaṃ viśvādyaṃ viśvavaṃdyaṃ nikhilabhayaharaṃ pacavaktraṃ trinetram | (F.9v)
śrīgaṇeśāya namaḥ
nityānaṃdakarī parābhayakarī saundaryyaratnākarī
nirddu(ū)tākhilaghorapāvanakarī pratyakṣyamāheśvarī
prāleyācalavasvapā vratakarī kāśīpurādhi(ī)<pb n="f. 2"/>śvarī
bhikṣāndehikṣayā velamanakarī mātā(a)nnapūrṇeśvarī (F.1v)