Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 261-270 of 609
Download CSV
  • Incipit of MS London WL MS Indic Alpha 2001

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2001
    Work:
    Pañcadaśīyantra
    Extract text:

    śrī gaṇeśāya namaḥ ||

    athā(ṃ)taḥ saṃpravakṣyāmi

    suṃdarīyaṃtram uttamaṃ ||

    yasya vijñānamātreṇa

    trailyavijayi(ī) naraḥ || 1 || (F.1v)

  • Incipit of MS London WL MS Indic Alpha 2000

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2000
    Work:
    Maṇikarṇikāstotra
    Extract text:

    śrī gaṇeśāya namaḥ || tvattīre maṇikarṇike hariharau sāyujyamuktipradau vādaṃtau kurutaḥ parasparasubhau jaṃtoḥ prayāṇotsaṣe madrūpo manujo<pb n="f. 2"/>pamas tu hariṇā proktaḥ śivas tatkṛt kṣaṇe tvamadhyād bhṛgulāṃkṣaṇo garudagayītāṃvaro nirgataḥ || 1 || (F.1v)

  • Incipit of MS London WL MS Indic Alpha 2008

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2008
    Work:
    Trailokyamohanayantra
    Extract text:

    śrīgaṇeśāya namaḥ

    athātaḥ saṃpravakśyāmi

    yaṃtraṃ trailokyamohanaṃ

    viśadaṃkaṃ mahādevi

    mahāsaubhāgyadāyakam | (F.1v)

  • Incipit of MS London WL MS Indic Alpha 2004

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2004
    Work:
    Sītalastotra
    Extract text:

    śrī śītalādevyai namaḥ || skanda uvāca ||

    navanaśītalāstotraṃ

    vada devyā mahat phalaṃ ||

    atibhaktir hi me jātā

    vrataṃ cāpi v(b)ra(u)vīhi me || (F.1v)

  • Incipit of MS London WL MS Indic Alpha 2003

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2003
    Work:
    Saundaryalaharīstotra
    Extract text:

    śrī gaṇeśāya namaḥ || śivaḥ śaktyā yukto yadi bhavati xx prabhavituṃ na ced evaṃ devo na khalu kuśala xxxxxxx sthām ārādhyāṃ hariharaviriṃcyādibhir xxxxxx tuṃ vā kathamakṛtapuṇyaḥ prabhavati x (F.1v)

  • Incipit of MS London WL MS Indic Alpha 2002

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2002
    Work:
    Rāmasahasranāmastotra
    Extract text:

    śrī gaṇeśāya namaḥ || devy uvāca ||

    devadeva mahādeva

    bhaktānugrahakāraka ||

    tvattaḥ ś(r)ut(t)ā mayā pūrvaṃ

    maṃtrāṇāṃ śatakoṭayaḥ || 1 || (F.1v)

  • Incipit of MS London WL MS Indic Alpha 2013

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome Indic α 2013
    Work:
    Viṣṇor Apāmārjanastotra
    Extract text:

    śrīgaṇeśāya namaḥ | śrīnṛsiṃhāya namaḥ ||

    dālabhya uvāca ||

    bhagavan prāṇinaḥ sarve

    viṣarogādyuoadrava(ḥ)

    duṣṭagrahopaghātaiś ca

    sarvakāle mupadrutāḥ ||1|| (F.1v)

  • Incipit of MS London WL MS Indic Alpha 2010

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2010
    Work:
    Śivastotra
    Extract text:

    oṃ śrīgaṇeśāya namaḥ || oṃ

    viśveśvarāya narakārṇavatāraṇāya

    jñānapradāya karuṇāmṛtasāgarāya

    kar(a)pūrakuṃḍadhavaleṃdujaṭādharāya

    dāridraduḥkhadahanāya namaḥ śi<pb n="f. 1v"/>vāya ||2|| (F.1v)

  • Incipit of MS London WL MS Indic Alpha 2015

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2015
    Work:
    Mahimnaḥstotra
    Extract text:

    pārthivapūjā oṃ harāya namaḥ | iti mṛdāharaṇa<unclear>ṃ</unclear> | oṃ maheśvarāya namaḥ | iti saṃgha<pb n="f. 10"/>ṭṭanam | oṃ śūlapāṇaye namaḥ | iti sthāpanam |

    oṃ <unclear>ganāka</unclear>pāṇaye namaḥ | ity <unclear>āvahanaṃ|| dhyānaṃ</unclear> dhyāyen nityaṃ maheśaṃ rajitagirinibhaṃ cārucaṃdrāvat(t)aṃsaṃ ratnākalyojjvalāṅgaṃ paraśumṛgavarābhīt(t)ihastaṃ prasannam | padmāsīnaṃ samaṃtāt stutam amaragaṇair vyāghre kṛti vasānaṃ viśvādyaṃ viśvavaṃdyaṃ nikhilabhayaharaṃ pacavaktraṃ trinetram | (F.9v)

  • Incipit of MS London WL MS Indic Alpha 2012

    Extract kind:
    Incipit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2012
    Work:
    Annapūrṇāstotra
    Extract text:

    śrīgaṇeśāya namaḥ

    nityānaṃdakarī parābhayakarī saundaryyaratnākarī

    nirddu(ū)tākhilaghorapāvanakarī pratyakṣyamāheśvarī

    prāleyācalavasvapā vratakarī kāśīpurādhi(ī)<pb n="f. 2"/>śvarī

    bhikṣāndehikṣayā velamanakarī mātā(a)nnapūrṇeśvarī (F.1v)

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 26
  • 27
  • 28
  • 29
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...