śrīgaṇeśāya namaḥ | śrīnṛsiṃhāya namaḥ ||
dālabhya uvāca ||
bhagavan prāṇinaḥ sarve
viṣarogādyuoadrava(ḥ)
duṣṭagrahopaghātaiś ca
sarvakāle mupadrutāḥ ||1|| (F.1v)
śrīgaṇeśāya namaḥ | śrīnṛsiṃhāya namaḥ ||
dālabhya uvāca ||
bhagavan prāṇinaḥ sarve
viṣarogādyuoadrava(ḥ)
duṣṭagrahopaghātaiś ca
sarvakāle mupadrutāḥ ||1|| (F.1v)
oṃ śrīgaṇeśāya namaḥ || oṃ
viśveśvarāya narakārṇavatāraṇāya
jñānapradāya karuṇāmṛtasāgarāya
kar(a)pūrakuṃḍadhavaleṃdujaṭādharāya
dāridraduḥkhadahanāya namaḥ śi<pb n="f. 1v"/>vāya ||2|| (F.1v)
pārthivapūjā oṃ harāya namaḥ | iti mṛdāharaṇa<unclear>ṃ</unclear> | oṃ maheśvarāya namaḥ | iti saṃgha<pb n="f. 10"/>ṭṭanam | oṃ śūlapāṇaye namaḥ | iti sthāpanam |
oṃ <unclear>ganāka</unclear>pāṇaye namaḥ | ity <unclear>āvahanaṃ|| dhyānaṃ</unclear> dhyāyen nityaṃ maheśaṃ rajitagirinibhaṃ cārucaṃdrāvat(t)aṃsaṃ ratnākalyojjvalāṅgaṃ paraśumṛgavarābhīt(t)ihastaṃ prasannam | padmāsīnaṃ samaṃtāt stutam amaragaṇair vyāghre kṛti vasānaṃ viśvādyaṃ viśvavaṃdyaṃ nikhilabhayaharaṃ pacavaktraṃ trinetram | (F.9v)
śrīgaṇeśāya namaḥ
nityānaṃdakarī parābhayakarī saundaryyaratnākarī
nirddu(ū)tākhilaghorapāvanakarī pratyakṣyamāheśvarī
prāleyācalavasvapā vratakarī kāśīpurādhi(ī)<pb n="f. 2"/>śvarī
bhikṣāndehikṣayā velamanakarī mātā(a)nnapūrṇeśvarī (F.1v)
rupro natvā nikarttum arhati 25 (F.8)
oṃ śrīgaṇeśāya namaḥ ||
śāntaṃ padmāsanasthaṃ śaśadharamukaṭaṃ pañcavaktraṃ triṇetraṃ ||
śūlaṃ vajrañ ca khaḍgaṃ paraśum api varaṃ dakṣiṇāṅge vahantaṃ ||
nāgaṃ pāphāñ ca ghaṇḍāṃḍamarukasahitaṃ cāṅkuśaṃ vāmabhogo(ge)
nānālaṃ(e)kāradīptaṃ sphoṭikamaṇinibhaṃ pārvatīśaṃ<gap/> bhajāmi ||1|| (F.1v)
śrīgaṇeśāya namaḥ (||)
atha prayogaḥ (||) tatrādau śarīraśodhanārthaṃ prajāpatyādivrataṃ kṛtvā ... asya śrīpratyaṃgirāmaṃtrasya aṃgirā ṛṣiḥ anuṣṭuptriṣṭuppaṃktivṛhatyekapadāgāyaṭryaś chaṃdāṃsi ... (F.1v)
sarva॰ ||13||
oṃ hrīṃ na॰ vṛṣabhadhvajāya jya॰2 pra2 sādhyaṃ॰2
menāsāgraṃ rakṣa 2 sarva ॰ ||14|| (F.A)
śrīgaṇeśāya namaḥ ||
mahādānair dhyānair bahuvidhavitānair api cayan na labhyam ghorābhiḥ suvima(pu)lataporājibhirapi ||
aciṃtyaṃ tad viṣṇoḥ padam akhilasādhāraṇatayā dadānā kenāsitvam iha tulanīyā kathaya naḥ | (F.1v)
śrīgaṇeśāya namaḥ ||
oṃ asya śrīnṛsiṃhakavacasya vyāsa ṛṣiḥ anuṣṭup chandaḥ śrīlakṣmīnṛsiṃho devatā ---- (F.1v)