stotraṃ samāptaṃ śivāya namaḥ ||
tripādbhasmapraharaṇas
triśirā raktalocanaḥ
same prītaḥ sukhaṃ dadyāt
sarvāmayapati(r) jvaraḥ (F.2v)
stotraṃ samāptaṃ śivāya namaḥ ||
tripādbhasmapraharaṇas
triśirā raktalocanaḥ
same prītaḥ sukhaṃ dadyāt
sarvāmayapati(r) jvaraḥ (F.2v)
iti śrīvrahmayāmale tralokyamaṃgalaṃ nāma śrīsūryakavaca saṃpūrṇam (F.6v)
mṛtyuñjayena japtena cī(ci)rākālaṃ sa jīvati saptajanmakṛtāptāyāṃ mucyate nātra saṃśayaḥ 47 iti parameśvaratantre caturā<pb n="f. 6v"/>śītisahasre mṛttyuṃjayastotraṃ śubham oṃ hrauṃ jūṃsaḥ (Ff.6-6v)
iti śrīkalpadrumataṃtre mahāsiddhisāre gargaśrīkṛṣṇasaṃvāde niraṃjanātmakaṃ gorakṣasahasranāmastotraṃ saṃpūrṇaṃ || (F.23v)
iti śrīpuṣpadaṃtācāryaviracitaṃ mahimnastotra samāptam || (F.9)
iti śrīvrahmāṇḍapurāṇe prahlādanāradasamvāde prahlādaviracitaṃ śrīnṛsiṃhastotraṃ sampūrṇam || (F.3v)
iti śrīsūkta samāptaḥ || (F.2v)
iti śrīpadmapurāṇe ṛṣipaṃcamīvratakathā samāptā || (F.5v)
iti śrībhaviṣyottarapurāṇe dālbhyapulastyasaṃva<gap/>
viṣṇor apāmārjanastotraṃ saṃpūrṇaṃ || śrīnṛsiṃhārpaṇam ast (F.15v)
ity atharvaṇarahasye uttarabhāge nārāyaṇahṛdayastotraṃ saṃpūrṇam || śubham || (F.8)