tataḥ śāṃtiṃ paṭhet
tadyathā tac chaṃyor iti maṃtrasya vārhaspatyaḥ
śaṃyuvāka ṛśiḥ viśve devā devatā śakvarī chaṃdaḥ
śāṃtyarthe jape viniyogaḥ tac chaṃyor āvarṇāmaḥ
gātuṃ yajñāya gātuṃ yajñapataye daivī svasti (F.9v)
tataḥ śāṃtiṃ paṭhet
tadyathā tac chaṃyor iti maṃtrasya vārhaspatyaḥ
śaṃyuvāka ṛśiḥ viśve devā devatā śakvarī chaṃdaḥ
śāṃtyarthe jape viniyogaḥ tac chaṃyor āvarṇāmaḥ
gātuṃ yajñāya gātuṃ yajñapataye daivī svasti (F.9v)
iti śrībrahmayāmale sṛṣṭipraśaṃsāyāṃ <pb n="f. 39v"/> umāmaheśvarasaṃvāde rakārādi śrīrāmasahasranāmastotraṃ samāptam/e śubham/e bhūyāt || (F.39)
stotraṃ samāptaṃ śivāya namaḥ ||
tripādbhasmapraharaṇas
triśirā raktalocanaḥ
same prītaḥ sukhaṃ dadyāt
sarvāmayapati(r) jvaraḥ (F.2v)
iti śrīvrahmayāmale tralokyamaṃgalaṃ nāma śrīsūryakavaca saṃpūrṇam (F.6v)
mṛtyuñjayena japtena cī(ci)rākālaṃ sa jīvati saptajanmakṛtāptāyāṃ mucyate nātra saṃśayaḥ 47 iti parameśvaratantre caturā<pb n="f. 6v"/>śītisahasre mṛttyuṃjayastotraṃ śubham oṃ hrauṃ jūṃsaḥ (Ff.6-6v)
ity upāsanāsarvasvaṃ samāptam iti śam || (F. 5V)
iti śrīpuṣpadaṃtācāryaviracitaṃ mahimnastotra samāptam || (F.9)
iti nyāsadhyānagāyatrīmūlamaṃtraḥ samāptaḥ || (F.10v)
.... oṃ hiraṇyavarṇāṃ hariṇīm iti paṃcadaśa ṛk japaḥ || 15 || tena sarvārthasiddhi(ḥ) (siddhi) samāptaḥ || śrīsāmvārpaṇam astu || (F.4)
ity atharvaṇarahasye uttarabhāge nārāyaṇahṛdayastotraṃ saṃpūrṇam || śubham || (F.8)