iti ācāryahariścandrakṛtau pa(pra)śiṣyopādhyāyakīyanyāse bheṣajacatuṣke dīrghajīvitīyaḥ prathamo'dhyāyaḥ/
- Extract kind:Colophon phraseManuscript:Work:Extract text:
- Extract kind:Colophon phraseManuscript:Work:Extract text:
(ā)ragvadhīyo nāma tṛtīyo'dhyāyaḥ//
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti pañcacatvāriṃśo'dhyāyassamāpta//
athāto'nnapānavidhim iti/ peyadravyaprasaṅgād annapānavidhyārabhya sambandha/ dravyarasavīryavipākanimittā kṣayasthānaprakopā doṣāṇā yasmāt bhavati tasmāt dravāṇyupadeśato'nnapānavidhim upadiśatu/
sṛṣṭi sarga sṛṣṭamityanārthāntaram/ vigata sṛṣṭa yayostau visṛṣṭau, bahūpurīṣāv ityartha / mūtrāpekṣa vā visṛṣṭatvam/ uka ca bhoje/
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti sauśrute śalyatantra'ntaraṅga śrīgayadāsakṛtāyāṃ nyāyacandrikāyāṃ pañjikāyāṃ garbhiṇīvyākaraṇaṃ nāma śārīre daśamodhyāyaḥ samapta iti /cha/cha/ śubhambhavatu lekakapāṭhakayoś ca/
- Extract kind:Colophon phraseManuscript:Extract text:
iti śrīgomindabhagavatpādaviracite rasahṛdaye saṃkarabījajīrṇṇādhikāraś caturddaśaḥ paṭalaḥ || || (exp. 19t3–4)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
saṃ 794 phālguṇa śu paṃcamī likhitaṃ vaṃlānihmayā śrītrivikrameṇa || śubhaṃ(exp.6b/4r7)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti sudarśanacakram || || athātra pūrvapadyārthaḥ tatrādau karkāṭakena vṛttatrayam uparyuparyuparyatalaṃ vihāya lekhyam tatrārkacandralagnakuṇḍalir likhet kuṇḍalītrayepi pāpā(dhi)‥kasya bhāvo ʼśubhaḥ śubhādhikasya bhāvaḥ śubha ity ādi viṣamarśa[m](!) ūhanīyam || || (fol. 3v6–8)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti śrī†grahattama†durlabharājātmajajagaddevaviracite svapnacintāmaṇau aśubhasvapnādhikāro dvitīyaḥ || 2 || || || śubham samvat 1890 sāla samaya āṣāḍhasudi 1‥ roja 5 śubham || || || || || (fol. 13v4–6)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
|| iti śrīvidvaddaivajñamukuṭālaṃkāra śrīnīlakaṇṭhajyotirvitputra govindajyotirvidviracitāyārasālāyāṃsamāvivekavivṛtiḥ samāptim agamat || || śākeṣṭaṣarāmeṣamiteśukre some kuhūtithau || samāphalīyāṃ sarasāṃ rasālāmalikhadvudhaḥ || || (fol. 111r7–11)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
|| iti śrīkāśināthakṛtau śīghrabodhaḥ samāptam (!) || || śrīśāke samvat 1759 śrīvikramasaṃvat 1894 śrīnepālasaṃvat 958 || || (5) māghaśudi15 roja6 etad dine saṃpūrṇaṃ || idaṃ pusṭaka (!) daivajña ikṣyārāmakasya (!) putra juju(6)vīranāmnena tāḍanāt (!) || || śubham astu sadā sarvvadā kalyānam (!) astu || || || || (fol. 37v3–6)