Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1291-1300 of 5917
Download CSV
  • Colophon phrase of MS Suri BirbhumDL EAP_NEW_BDL_MSS_00002b

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Suri BirbhumLib
    Work:
    Vedāntaparibhāṣā
    Extract text:

    evaṃ dvivi?? pa<lacuna/> (ni)rūpitaḥ || || iti vedāntaparibhāṣā(yāṃ) (a)rthāpatti<lacuna/>yā

  • Colophon phrase of MS Suri BirbhumDL EAP_NEW_BDL_MSS_00005

    Extract kind:
    Colophon phrase
    Manuscript:
    Suri BirbhumDL EAP_NEW_BDL_MSS_00005
    Work:
    Anantavrata
    Extract text:

    iti bhaviṣyapurāṇoktānantavratakathā samāptā || tataḥ praṇameta oṃ namas tv anantā<<v>>ya sahasramūrttaye sahasrapādākṣiśiroru(bā)have | sahasranāmne puruṣāya śāśvatasahasrakoṭiyugadhāriṇe namaḥ | a[.]bhojotsargaṃ kṛtvā || oṃ anantasaṃsāramahāsamudra iti mantreṇa <<2>>ḍorakaṃ samarpya ghaṭaṃ visarjayet || ity anantavrataṃ samāptam ||

  • Colophon phrase of MS Suri BirbhumDL EAP_NEW_BDL_MSS_00007

    Extract kind:
    Colophon phrase
    Manuscript:
    Suri BirbhumDL EAP_NEW_BDL_MSS_00007
    Work:
    Dūrvāṣṭamīvrata
    Extract text:

    iti bhaviṣyapurāṇoktadūrvvāṣṭamīvratakathā samāptā || 0 || 0 ||

  • Colophon phrase of MS Suri BirbhumLib EAP_NEW_BDL_MSS_00011

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Suri BirbhumLib
    Work:
    Sāvitrīvrata
    Extract text:

    pratipaddivase prāpte halavāhanapūrvvakaṃ | brāhmaṇān bhojayitvā tu svayaṃ pārvvaṇam ācaret || iti bhaviṣyoktasāvitrīvratakathā samāptā || praṇamet || [....] sāvitri prasannā bhava me sadā | bhaktitaḥ pū[....] sarvvakāmārthasiddhaye || sāvitryai namaḥ ||

  • Explicit of MS 100-A-1882-83

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 100-A-1882-83
    Work:
    Nirodhagranthavivaraṇa
    Extract text:

    Ends: fol. 14a.

    phalam api mahat sarvotkṛṣṭam iti guṇagānasyaiva sarvātiśayatvaṃ nirūpitam //

    śrīmadācāryacaraṇasarojasatatasmṛteḥ //

    mamārthāvagatir jātā durbodhe 'pyatra niścitam // 1 //

  • Explicit of 109-1902-07

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 109-1902-07
    Work:
    Brahmasūtrāṇubhāṣya
    Extract text:

    duḥkhādirahitānityaṃ modante virataṃ sukhaṃ /

    pūrṇaprajñena muninā sarvaśāstrārthasaṅgrahaḥ // 8 //

    kṛto ‘yaṃ prīyatāṃ tena paramātmā ramāpatiḥ // 9 //

    namo namo śeṣadoṣadūrapūrṇaguṇātmane /

    viriñciśarvapūrveḍya vandyāya śrīvarāya te // 10 //

  • Explicit of 110-1902-07

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 110-1902-07
    Work:
    Advaitasiddhāntavidyotana
    Extract text:

    sadanantacidānande jagatī yatra jāyate /

    rajatādīva śuktyādau tadevāhaṃ parā gatiḥ //

    nanu deśāntarīyarajatāder eva bhānenopapattāv idaṃ rajatam ityādi bhramasthale

    suktyādau rajatādyutpattikalpane gauravam iti cen (na) //

    Ends fol 28a

    prārabdhabhogattatkarmaṇāṃ dehādinivṛttau pratibandakatvena videhakaivalyaparyanta

    pranovṛtyādirūpasya prārabdhabhogopayuktasatve 'py agre tadasattāpatatvaḥ pramāyās tatvājñānatatprayuktapūrvāsthānaniyatatvād iti dik //

  • Explicit of MS 111-1871-72

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 111-1871-72
    Work:
    Nirodhalakṣaṇavivṛti
    Extract text:

    Ends: fol. 21b.

    tīrthasya sakala sādhanamūlabhūtamanomārjakatayotkṛṣṭatve 'pi guṇagānādeḥ satvaṃ ca śudhdyatyacireṇa puṃsa iti vākyād avilambena cittaśokatvātsarvatīrtharūpatvācca sāmprataṃ teṣāṃ duṣṭāvṛttatvena tirohitādhidevatvena cāsādhakatvād etasmāt parāt sarvotkṛṣṭāt sādhanayugmāt tīrthaṃ na paramutkṛṣṭam iti svasiddhāntaniṣkarṣo nirūpita iti dik //

    svācārya caraṇadvandvavandanādarasādhanāt //

    nirodhalakṣaṇaṃ granthaṃ vivavre haridāsakaḥ //

  • Explicit of 111-1902-07

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 111-1902-07
    Work:
    Aparokṣānubhūti
    Extract text:

    Text fol. 28a.

    paripakvaṃ ……

    …. sarveṣāṃ sulabho javāt //144//


    iti śrīmacchaṅkarācāryaviracitā aparokṣānubhūtiḥ sampūrṇā // cha //
    (then follow the following verses. – fol. 28b.
    tīrthe śvapacagṛhe vā naṣṭasmṛtir vā parityajan dehaṃ //
    jñānasamakālasamaye kaivalyaṃ yāti hi yataḥ śokaḥ //45//
    rathyāntare mūtrapurīṣamadhye cāṇḍālaveśmanyathavā śmaśāne //
    kṛtaprayatno hyakṛtaprayatno dehāvasāne labhate ca mokṣaṃ //46//
    Fol. 29b.
    ativādāmstitikṣeta nāvamanme kañcana //
    dehamenaṃ samāśritya vairaṃ kuryānna kenacit //47//
    na kuryān na vadetkiñcit na dhyāyetsādhvasādhuṣu //
    ātmārāmo 'nayā vṛttyā vicarejjaḍavanmuniḥ //48//

  • Explicit of 112-1902-07

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 112-1902-07
    Work:
    Aparokṣānubhūti
    Extract text:

    paripakvakaṣāyāṇāṃ… etc.

    … sarveṣāṃ sulabho javāt //145//

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 129
  • 130
  • 131
  • 132
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...