evaṃ dvivi?? pa<lacuna/> (ni)rūpitaḥ || || iti vedāntaparibhāṣā(yāṃ) (a)rthāpatti<lacuna/>yā
- Extract kind:Colophon phraseManuscript:Work:Extract text:
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti bhaviṣyapurāṇoktānantavratakathā samāptā || tataḥ praṇameta oṃ namas tv anantā<<v>>ya sahasramūrttaye sahasrapādākṣiśiroru(bā)have | sahasranāmne puruṣāya śāśvatasahasrakoṭiyugadhāriṇe namaḥ | a[.]bhojotsargaṃ kṛtvā || oṃ anantasaṃsāramahāsamudra iti mantreṇa <<2>>ḍorakaṃ samarpya ghaṭaṃ visarjayet || ity anantavrataṃ samāptam ||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti bhaviṣyapurāṇoktadūrvvāṣṭamīvratakathā samāptā || 0 || 0 ||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
pratipaddivase prāpte halavāhanapūrvvakaṃ | brāhmaṇān bhojayitvā tu svayaṃ pārvvaṇam ācaret || iti bhaviṣyoktasāvitrīvratakathā samāptā || praṇamet || [....] sāvitri prasannā bhava me sadā | bhaktitaḥ pū[....] sarvvakāmārthasiddhaye || sāvitryai namaḥ ||
- Extract kind:ExplicitManuscript:Work:Extract text:
Ends: fol. 14a.
phalam api mahat sarvotkṛṣṭam iti guṇagānasyaiva sarvātiśayatvaṃ nirūpitam //
śrīmadācāryacaraṇasarojasatatasmṛteḥ //
mamārthāvagatir jātā durbodhe 'pyatra niścitam // 1 //
- Extract kind:ExplicitManuscript:Work:Extract text:
duḥkhādirahitānityaṃ modante virataṃ sukhaṃ /
pūrṇaprajñena muninā sarvaśāstrārthasaṅgrahaḥ // 8 //
kṛto ‘yaṃ prīyatāṃ tena paramātmā ramāpatiḥ // 9 //
namo namo śeṣadoṣadūrapūrṇaguṇātmane /
viriñciśarvapūrveḍya vandyāya śrīvarāya te // 10 //
- Extract kind:ExplicitManuscript:Extract text:
sadanantacidānande jagatī yatra jāyate /
rajatādīva śuktyādau tadevāhaṃ parā gatiḥ //
nanu deśāntarīyarajatāder eva bhānenopapattāv idaṃ rajatam ityādi bhramasthale
suktyādau rajatādyutpattikalpane gauravam iti cen (na) //
Ends fol 28a
prārabdhabhogattatkarmaṇāṃ dehādinivṛttau pratibandakatvena videhakaivalyaparyanta
pranovṛtyādirūpasya prārabdhabhogopayuktasatve 'py agre tadasattāpatatvaḥ pramāyās tatvājñānatatprayuktapūrvāsthānaniyatatvād iti dik //
- Extract kind:ExplicitManuscript:Work:Extract text:
Ends: fol. 21b.
tīrthasya sakala sādhanamūlabhūtamanomārjakatayotkṛṣṭatve 'pi guṇagānādeḥ satvaṃ ca śudhdyatyacireṇa puṃsa iti vākyād avilambena cittaśokatvātsarvatīrtharūpatvācca sāmprataṃ teṣāṃ duṣṭāvṛttatvena tirohitādhidevatvena cāsādhakatvād etasmāt parāt sarvotkṛṣṭāt sādhanayugmāt tīrthaṃ na paramutkṛṣṭam iti svasiddhāntaniṣkarṣo nirūpita iti dik //
svācārya caraṇadvandvavandanādarasādhanāt //
nirodhalakṣaṇaṃ granthaṃ vivavre haridāsakaḥ //
- Extract kind:ExplicitManuscript:Work:Extract text:
Text fol. 28a.
paripakvaṃ ……
…. sarveṣāṃ sulabho javāt //144//
iti śrīmacchaṅkarācāryaviracitā aparokṣānubhūtiḥ sampūrṇā // cha //
(then follow the following verses. – fol. 28b.
tīrthe śvapacagṛhe vā naṣṭasmṛtir vā parityajan dehaṃ //
jñānasamakālasamaye kaivalyaṃ yāti hi yataḥ śokaḥ //45//
rathyāntare mūtrapurīṣamadhye cāṇḍālaveśmanyathavā śmaśāne //
kṛtaprayatno hyakṛtaprayatno dehāvasāne labhate ca mokṣaṃ //46//
Fol. 29b.
ativādāmstitikṣeta nāvamanme kañcana //
dehamenaṃ samāśritya vairaṃ kuryānna kenacit //47//
na kuryān na vadetkiñcit na dhyāyetsādhvasādhuṣu //
ātmārāmo 'nayā vṛttyā vicarejjaḍavanmuniḥ //48// - Extract kind:ExplicitManuscript:Work:Extract text:
paripakvakaṣāyāṇāṃ… etc.
… sarveṣāṃ sulabho javāt //145//
Pagination
- First page
- …
- 129
- 130
- 131
- 132
- …
- Last page