Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1301-1310 of 5917
Download CSV
  • Explicit of 129A-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 129A-1883-84
    Work:
    Advaiteśvaravāda
    Extract text:

    tāv ubhau narakaṃ yato yāvac candradivākarau /
    vāsudevaṃ ca maṃ bhe … ya paśyanti narādhamāḥ //
    kṛkacair dāritā vāpi vāntaikalpaṃ nirayāśritaiḥ //

  • Explicit of 130-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 130-1883-84
    Work:
    Aparokṣānubhava
    Extract text:

    Ends fol. 6b

    paripakvaṃ mano yeṣāṃ kevalo 'yaṃ ca siddhadaḥ /

    fol. 7a

    gurudaivatabhaktānāṃ sarveṣāṃ sulabho bhavet // 42 //

  • Explicit of 131-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 131-1883-84
    Work:
    Aparokṣānubhūti
    Extract text:

    viṣam iva viṣavyāptiṃ manyamāno durantā

    jayati paramahaṃso muktibhāvaṃ sameti //50//

  • Explicit of 136-1895-98

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 136-1895-98
    Work:
    Adhyātmarāmāyaṇa
    Extract text:

    rāmāyaṇaṃ janamanoharam ādikāvyaṃ /

    brahmādibhiḥ survarair api saṃstutaṃ ca /

    śraddhānvitaḥ paṭa(ṭha)ti yaḥ śruṇuyāt sa nityaṃ /

    viṣṇoḥ prayāti sadanaṃ sa viṣṇudehaḥ //

    i śrī da tma mā ṇe mā he ra vā u ra ḍe va sargaḥ //

    adhyātmarāmāyaṇaḥ samāptaḥ // adhyātmottarakāṇḍe grahasaṃkhyayā parikṣiptāḥ ṛtuśatasaṃkhyāḥ ślokāḥ purāṇasaṃkhyāś ca purāṇasaṃkhyāś ca purā hareṇoktāḥ

    pārvatyai parameśvareṇa gadite hyadhyātmarāmāyaṇe

    kāṇḍaiḥ saptabhir anviteti śubhadesargāś catuḥṣaṣṭikāḥ /

    ślokānāṃ tu śatadvayena sahitāny ukyāni catvārisahastrāṇi eva samāsataḥ śrutiśateṣūktāni tatvārthataḥ /

  • Explicit of 1438-1887-91

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 1438-1887-91
    Work:
    Advaitaprakāśaḥ
    Extract text:

    keval aj akrīy ajināsī/

    dvoṃsai ek caupau kahī / arth babeṣ jāniyai sahī //

  • Explicit of 145-Viśrāma-II

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 145-Viśrāma-II
    Work:
    Advaitacandrikā
    Extract text:

    // tarkaiḥ sārasvatai ratnaiś candrikā candrabhūṣaṇaiḥ//

    durantadhbāntabhaṅgāya ātmāṇutvasya bhañjanaṃ //1//

    draupadīśākam āsvādya trilokī yena tarpitā /

    tajjīvabrahmaṇor aikyaṃ sākṣibrahmaiva no hariḥ //2//

    śrīnārāyaṇatīrthānāṃ gurūṇāṃ caraṇasmṛtiḥ//

    ahā yayaiva vyākurve sārasvatasarasvatīḥ //3//

  • Explicit of 146-Viśrāma II

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 146-Viśrāma II
    Work:
    Advaitacandrikā
    Extract text:

    śrīnārāyaṇatīrthānāṃ ṣaṭśāstre pāramīyuṣāṃ //

    caraṇau kāraṇīkṛtya tīrṇāḥ sārasvatārṇavaḥ //

    bhaje śrīparamānandasarasvatyaṅgripaṅkajaṃ //

    yatkṛpādṛṣṭileśena tīrṇaḥ saṃsārasāgaraḥ //

    yadyatsaṃbhavad uktikaṃ paravacassaṃbhūṣya taddūṣitaṃ //

    vyākhyātaś ca nigūḍhabhāvagahano vāṇīsudhāsāgaraḥ //

    sarvaṃ taccharadindusundaramukhaśrīkṛṣnalīlātanau //

    mālābhāvam avāpya sajjanamanomālāṃ samākarṣata //

    eṇā yadyapi candrikā khalamano rājīvarājer api

    dhvāntocchedakarī sarīsṛpamukhavyāghātamudrākarī //

    sādhūnāṃ saralasvabhāvakaraṇākūpārasārātmanāṃ cetaścandramaṇī maṇīṣu ramaṇī jātyā tathāpi sphuṭaṃ //

  • Explicit of 147-Viśrāma II

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 147-Viśrāma II
    Work:
    Advaitacandrikā
    Extract text:

    mumukṣuṇā tadaṅgatayānuṣṭheye tadicchāprayuktecchādhīnamumukṣupravṛttiviṣayau

    aṅgasyāṅgāṅgirūpaphalecchādhīnacikīrṣājanyakṛtisādhyatvād apūrvaviśiṣṭayāgecchayā

    prayājāder iva sākṣātkāraviśiṣṭaśravaṇechayā manananididhyāsanayoś cikīrṣā

    śravaṇasya mananādyaṅgatvābhāve tu sākṣātkārecchayaiva tayoḥ seti aṅgāṅgitāvicārasya

    karttavyasya phalamitibhāvaḥ prameyāvagamaṃ pratyavadhānāt // etc.

    Ends. Fol. 11b

    tadanyāsādhyatve tadanyākaraṇakatve karaṇakatve 'pi nididhyāsanādhīnadhīkaraṇatve 'pi

    apekṣitatayā apekṣitadhīghaṭitatayā cakitaśaktiṃ vinā abhidhatte vodhayati //

    tarkaiḥ sārasvataiḥ etc.

  • Explicit of 148-Viśrama II

    Extract kind:
    Explicit
    Work:
    Advaitacandrikā
    Extract text:

    padārthaniṣṭapadārthayor bhedabudhyavirodhitve satyakhaṇḍaviṣayakaṃ vākyārthaniṣṭhamuktabuddhivirodhitve satyakhaṇḍaviṣayakaṃ etc.

    fol. 119a, line 10: // tarke sārasvatai ratnaiś candrikā candrabhūṣaṇaiḥ // satvasatvānumānābhaṃ janadhvāntabhañjanaṃ //

    fol. 124a, line 2: // tarke … bhūṣaṇaiḥ // durantadhvāntabhaṅgāya viśeṣāsatyatānumā // 1 //

    fol. 258b, line 1 : // tarkair ityādi //

    fol. 265a, line 12: // tarkair ityādi //

    fol. 270b, line 5: // " " //

    fol. 272a, line 13: // tarkair ityādi //

    fol. 277b, line 10: // " " //

    fol. 281b , line 7 // tarkair ityādi // rūpadyajñānasaṃbhavaṃ // //

    yady api brahmajñānajanyanāśatajjanyanāśayor apratiyogitvaṃ brahmajñānabādhyatvaṃ tac ca na prātītiko 'sti // tannāśahetu pallavāvidyānāśasyaiva brahmajñānajanyanāśajanyatvāt pallavāvidyāpi mūlāvidyeva vyāvahārikyeveti na tatrāpy ativyāptis tathāpi pallavāvidyānaṅgīkārapakṣe prātītikaviśeṣe 'tivyāptir bodhyā // atra pallavāvidyāpakśe mūlapallavāvidyāprayuktatve lakśaṇe pakṣāntare cāvidyamānastatpariṇāmānyatve sati avidyāviṣayātānavacchedakadṛśyatvaṃ prātītikatvaṃ // uktalakṣaṇaśūnyatve sati bādhyatvaṃvyāvahārikatvam ity api bodhyam ity api sivaṃ // // 6 //

  • Explicit of MS 149-1891-95

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 149-1891-95
    Work:
    Nirvāṇāṣṭaka
    Extract text:

    Ends: fol. 1b

    ahaṃ nirvikalpo nirākārarūpo / vimuktāṃ ca sarvetra sarvendriyāṇiḥ /

    nacāṣaṇmato naiva muktir nacobhi / cidānandarūpaṃ śivo 'haṃ śivo 'haṃ // 6 //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 130
  • 131
  • 132
  • 133
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...