tāv ubhau narakaṃ yato yāvac candradivākarau /
vāsudevaṃ ca maṃ bhe … ya paśyanti narādhamāḥ //
kṛkacair dāritā vāpi vāntaikalpaṃ nirayāśritaiḥ //
- Extract kind:ExplicitManuscript:Work:Extract text:
- Extract kind:ExplicitManuscript:Work:Extract text:
Ends fol. 6b
paripakvaṃ mano yeṣāṃ kevalo 'yaṃ ca siddhadaḥ /
fol. 7a
gurudaivatabhaktānāṃ sarveṣāṃ sulabho bhavet // 42 //
- Extract kind:ExplicitManuscript:Work:Extract text:
viṣam iva viṣavyāptiṃ manyamāno durantā
jayati paramahaṃso muktibhāvaṃ sameti //50//
- Extract kind:ExplicitManuscript:Work:Extract text:
rāmāyaṇaṃ janamanoharam ādikāvyaṃ /
brahmādibhiḥ survarair api saṃstutaṃ ca /
śraddhānvitaḥ paṭa(ṭha)ti yaḥ śruṇuyāt sa nityaṃ /
viṣṇoḥ prayāti sadanaṃ sa viṣṇudehaḥ //
i śrī da tma mā ṇe mā he ra vā u ra ḍe va sargaḥ //
adhyātmarāmāyaṇaḥ samāptaḥ // adhyātmottarakāṇḍe grahasaṃkhyayā parikṣiptāḥ ṛtuśatasaṃkhyāḥ ślokāḥ purāṇasaṃkhyāś ca purāṇasaṃkhyāś ca purā hareṇoktāḥ
pārvatyai parameśvareṇa gadite hyadhyātmarāmāyaṇe
kāṇḍaiḥ saptabhir anviteti śubhadesargāś catuḥṣaṣṭikāḥ /
ślokānāṃ tu śatadvayena sahitāny ukyāni catvārisahastrāṇi eva samāsataḥ śrutiśateṣūktāni tatvārthataḥ /
- Extract kind:ExplicitManuscript:Work:Extract text:
keval aj akrīy ajināsī/
dvoṃsai ek caupau kahī / arth babeṣ jāniyai sahī //
- Extract kind:ExplicitManuscript:Work:Extract text:
// tarkaiḥ sārasvatai ratnaiś candrikā candrabhūṣaṇaiḥ//
durantadhbāntabhaṅgāya ātmāṇutvasya bhañjanaṃ //1//
draupadīśākam āsvādya trilokī yena tarpitā /
tajjīvabrahmaṇor aikyaṃ sākṣibrahmaiva no hariḥ //2//
śrīnārāyaṇatīrthānāṃ gurūṇāṃ caraṇasmṛtiḥ//
ahā yayaiva vyākurve sārasvatasarasvatīḥ //3//
- Extract kind:ExplicitManuscript:Work:Extract text:
śrīnārāyaṇatīrthānāṃ ṣaṭśāstre pāramīyuṣāṃ //
caraṇau kāraṇīkṛtya tīrṇāḥ sārasvatārṇavaḥ //
bhaje śrīparamānandasarasvatyaṅgripaṅkajaṃ //
yatkṛpādṛṣṭileśena tīrṇaḥ saṃsārasāgaraḥ //
yadyatsaṃbhavad uktikaṃ paravacassaṃbhūṣya taddūṣitaṃ //
vyākhyātaś ca nigūḍhabhāvagahano vāṇīsudhāsāgaraḥ //
sarvaṃ taccharadindusundaramukhaśrīkṛṣnalīlātanau //
mālābhāvam avāpya sajjanamanomālāṃ samākarṣata //
eṇā yadyapi candrikā khalamano rājīvarājer api
dhvāntocchedakarī sarīsṛpamukhavyāghātamudrākarī //
sādhūnāṃ saralasvabhāvakaraṇākūpārasārātmanāṃ cetaścandramaṇī maṇīṣu ramaṇī jātyā tathāpi sphuṭaṃ //
- Extract kind:ExplicitManuscript:Work:Extract text:
mumukṣuṇā tadaṅgatayānuṣṭheye tadicchāprayuktecchādhīnamumukṣupravṛttiviṣayau
aṅgasyāṅgāṅgirūpaphalecchādhīnacikīrṣājanyakṛtisādhyatvād apūrvaviśiṣṭayāgecchayā
prayājāder iva sākṣātkāraviśiṣṭaśravaṇechayā manananididhyāsanayoś cikīrṣā
śravaṇasya mananādyaṅgatvābhāve tu sākṣātkārecchayaiva tayoḥ seti aṅgāṅgitāvicārasya
karttavyasya phalamitibhāvaḥ prameyāvagamaṃ pratyavadhānāt // etc.
Ends. Fol. 11b
tadanyāsādhyatve tadanyākaraṇakatve karaṇakatve 'pi nididhyāsanādhīnadhīkaraṇatve 'pi
apekṣitatayā apekṣitadhīghaṭitatayā cakitaśaktiṃ vinā abhidhatte vodhayati //
tarkaiḥ sārasvataiḥ etc.
- Extract kind:ExplicitWork:Extract text:
padārthaniṣṭapadārthayor bhedabudhyavirodhitve satyakhaṇḍaviṣayakaṃ vākyārthaniṣṭhamuktabuddhivirodhitve satyakhaṇḍaviṣayakaṃ etc.
fol. 119a, line 10: // tarke sārasvatai ratnaiś candrikā candrabhūṣaṇaiḥ // satvasatvānumānābhaṃ janadhvāntabhañjanaṃ //
fol. 124a, line 2: // tarke … bhūṣaṇaiḥ // durantadhvāntabhaṅgāya viśeṣāsatyatānumā // 1 //
fol. 258b, line 1 : // tarkair ityādi //
fol. 265a, line 12: // tarkair ityādi //
fol. 270b, line 5: // " " //
fol. 272a, line 13: // tarkair ityādi //
fol. 277b, line 10: // " " //
fol. 281b , line 7 // tarkair ityādi // rūpadyajñānasaṃbhavaṃ // //
yady api brahmajñānajanyanāśatajjanyanāśayor apratiyogitvaṃ brahmajñānabādhyatvaṃ tac ca na prātītiko 'sti // tannāśahetu pallavāvidyānāśasyaiva brahmajñānajanyanāśajanyatvāt pallavāvidyāpi mūlāvidyeva vyāvahārikyeveti na tatrāpy ativyāptis tathāpi pallavāvidyānaṅgīkārapakṣe prātītikaviśeṣe 'tivyāptir bodhyā // atra pallavāvidyāpakśe mūlapallavāvidyāprayuktatve lakśaṇe pakṣāntare cāvidyamānastatpariṇāmānyatve sati avidyāviṣayātānavacchedakadṛśyatvaṃ prātītikatvaṃ // uktalakṣaṇaśūnyatve sati bādhyatvaṃvyāvahārikatvam ity api bodhyam ity api sivaṃ // // 6 //
- Extract kind:ExplicitManuscript:Work:Extract text:
Ends: fol. 1b
ahaṃ nirvikalpo nirākārarūpo / vimuktāṃ ca sarvetra sarvendriyāṇiḥ /
nacāṣaṇmato naiva muktir nacobhi / cidānandarūpaṃ śivo 'haṃ śivo 'haṃ // 6 //
Pagination
- First page
- …
- 130
- 131
- 132
- 133
- …
- Last page