Ends fol 49a
puruṣottamasūnu rāmajī tanayenedam akāri kautukaṃ //
girijāpatitoṣaṇāśayā dadhadāśādharanāma sārthakaṃ // 1//
Ends fol 49a
puruṣottamasūnu rāmajī tanayenedam akāri kautukaṃ //
girijāpatitoṣaṇāśayā dadhadāśādharanāma sārthakaṃ // 1//
Ends fol. 14a:
Text:
jīvanmukteḥ parākāṣṭā jīvādvaitavivarjanāt //
labhyate sāvatotredam īśādvaitād vivecitaṃ // 69 //
iti advaitavivekaḥ samāptaḥ
Comm.:
parākāṣṭā niratiśayaparyavasānabhūmijīvādvaitasya ma …(lost)—
pañcasya vivarjanāt parityāgāl labhyate prāpyate ataḥ kāraṇād idaṃ jīvādvaitam īśādvaitādīś ca…(lost) dvivecitaṃ vivicya pradarśitaṃ ity arthaḥ // 69//
etasya kavalān paṅca etc. // 170 //
yasya vede parābhaktir yathā deve tathā gurau //
tasyaite kathi(fol. 19b)tā hyarthā prakāśante mahātmanaḥ
cittavṛtte mayā proktaṃ mandopākhyānam uttamaṃ cittayanti viśeṣeṇa viṣaya …. rityaja // 58 // iti śrīmatpara. śro ja. advai. dvitīyaḥ kavala
Comm.: viṣayatṛṣṇāṃ tyaja parija …
nuriyāṃsaḥ tad evāsmi nirañjanaḥ // 58 //
ity advaitāmṛtavyākhyāyāṃ
// śīvohaṃ // śīvohaṃ //
tasmāj jagatsṛṣṭau svātantryabhāve 'pi bhogamokṣayos teṣāṃ svātantryam asti //
gurudaivatabhaktānaṃ sarveṣāṃ sulabho javāt //
Fol. 23a. Then follow 4 stanzas beginning
tīrthe śvapacagṛhe vā etc…
And ending
…… vicare jaḍavanmuniḥ //47//
N.B.- The last verse of the text should be 144th and of the addenda 148 instead of 147.
Ends: fol. 367a
vedānāṃ sthitikṛtpuro hariharobhūtsūtrakṛjjaiminis tadbhāṣyaṃ śabarobhyadādvaditavāṃstadvistaraṃ mādhavaḥ / so 'yaṃ nityakalatraputrajanakapradidhāyūḥ sahasrabandhubhir vijayatāmācandramātārakam //
atra bhagavatoktaṃ //
rājavidyārājaguhya pavitram idam uttamaṃ /
pratyakṣāvagamya (mamaṃ) dharmyaṃ susukham kartum avayaṃ //
kiṃ ca yathāgnihotrādīnā svargādi phalaṃ darśayati // śrutiḥ tathā brahmavidyāvijñānāni / dapi paramapuruṣārthaṃ darsayathi // śrutir api śruti yo brahmavidyānantaraṃ mokṣaṃ pradarsayati madhye kāryānantaraṃ vā(nivā)r iti // ….
yasya deve parābhakti yathā deve tathā gurau /
tasmai te kathitā hy arthaḥ prakāsante mahātmana // iti śrute /