Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1321-1330 of 5917
Download CSV
  • Explicit of 264-1895-98

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 264-1895-98
    Work:
    Advaitasiddhi
    Extract text:

    Ends text fol 323a

    namas tasmai nityaṃ nikhilanigameśāya haraye //

    anādisukharūpatā nikhiladṛśyanirmuktatā /

    nirantaram anantatāsphuraṇarūpatā ca svataḥ

    trikālaparamārthatā trividhabhedaśūnyātmatā /

    mama śrutiśatārpitā tad aham asmi pūrṇo hariḥ // * //

  • Explicit of 265-1879-80

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 265-1879-80
    Work:
    Advaitāmṛta
    Extract text:

    etasya kavalān pañca etc. // 172 //

  • Explicit of 265-1895-98

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 265-1895-98
    Work:
    Advaitabrahmasiddhi
    Extract text:

    jīvatattvaṃ jagattattvam īśatattvaṃ tṛtīyakaṃ //

    darśanaikādaśe sthitvā tattadyuktyā nirūpitaṃ //

    pascād vedāntasadyuktyā śraddheta śrutimānataḥ //

    advayaṃ brahma saṃsiddhaṃ dvaitasyāvasaraḥ kutaḥ //

  • Explicit of 266-1879-80

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 266-1879-80
    Work:
    Advaitāmṛta
    Extract text:

    amṛtatvaṃ prayāntvāśu bibudhā yatisattamāḥ // 171 //

  • Explicit of MS 268-1892-95

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 268-1892-95
    Work:
    Nirvāṇavicāra
    Extract text:

    Ends: fol. 9b

    na śuddabuddhir na ca cittaśuddhir na śāstraśiddhāntamitajñatā ca //

    asmādṛśaḥ svalpavilolajalpanaṃ tathāpi dhīraiḥ kṛpayānaheyaṃ //

  • Explicit of 28-A 1879-80

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 28-A 1879-80
    Work:
    Adhyātmarāmāyaṇa
    Extract text:

    rāmāyaṇaṃ janamanoharam ādikāvyaṃ /

    brahmādibhiḥ survarair api saṃstutaṃ ca /

    śraddhānvitaḥ paṭa(ṭha)ti yaḥ śruṇuyāt sa nityaṃ /

    viṣṇoḥ prayāti sadanaṃ sa viṣṇudehaḥ //

    i śrī da tma mā ṇe mā he ra vā u ra ḍe va sargaḥ //

    adhyātmarāmāyaṇaḥ samāptaḥ // adhyātmottarakāṇḍe grahasaṃkhyayā parikṣiptāḥ ṛtuśatasaṃkhyāḥ ślokāḥ purāṇasaṃkhyāś ca purāṇasaṃkhyāś ca purā hareṇoktāḥ

    pārvatyai parameśvareṇa gadite hyadhyātmarāmāyaṇe

    kāṇḍaiḥ saptabhir anviteti śubhadesargāś catuḥṣaṣṭikāḥ /

    ślokānāṃ tu śatadvayena sahitāny ukyāni catvārisahastrāṇi eva samāsataḥ śrutiśateṣūktāni tatvārthataḥ //

  • Explicit of 299-1899-1915

    Extract kind:
    Explicit
    Work:
    Advaitamakaranda
    Extract text:

    na hi nānāsvarupaṃ syād ekaṃ vastu kadācana
    tasmād akhaṇḍa evāsmi vihahajjāgatīṃ bhidāṃ // 25 //

  • Explicit of 300-1899-1915

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 300-1899-1915
    Work:
    Rasābhivyañjikā
    Extract text:

    …haṃkārasākṣi pratyagabhinnatayā tarkaiḥ sambhāvayituṃ
    advaitamakarandākhyam ārabhamāṇaḥ… …granthato nibadhnāti

  • Explicit of 301-1899-1915

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 301-1899-1915
    Work:
    Advaitasiddhi
    Extract text:

    śrīvyāsaśaṅkarasureśvarapadmapādān vedāntaśāstranibandhakṛtas tathānyān //

    vidyāpradānihayatipravarān dayālūn /

    sarvān gurūn satatam eva namāmi bhaktyā // 2 //

    siddhīnām iṣṭanaiṣkarmyabrahmagānām iyaṃ cirāt /

    advaitasiddhir adhunā caturthī samajāyata // 9 //

  • Explicit of 302A-1899-1915

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 302A-1899-1915
    Work:
    Advaitāmṛta
    Extract text:

    sa hariharsarsvatī yatīndradyumaṇikarābhihatājñatāndhakāraḥ //
    sa jayati paramahaṃsayogivāryau hariharasaṃjñacidātmasaktacittaḥ // 69 //
    jitāhāro jitakrodho jagannāthasarasvatī //
    tenāyaṃ racito grantha advaitāmṛtasaṃjñitaḥ //70//
    advaitakavalān pañcasvādya sādaratāṃ gataḥ //
    amṛtatvaṃ prayāntyāśu vibudhā yatisattamāḥ // 71 //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 132
  • 133
  • 134
  • 135
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...