īśvaro hi upāsanayā stoṣitas teṣāṃ bhogamātrasiddhaye svārājyaṃ dadau suktiś ca tatvavidyoptādanena dattavān / tasmāj jagatsṛṣtau svātantryābhāve 'pi bhogamokṣayos teṣaṃ svātantryam asti //
- Extract kind:ExplicitManuscript:Work:Extract text:
- Extract kind:ExplicitManuscript:Work:Extract text:
dvaitasya māyikatvena tatvam advaitamithyā //
sanmātro nitya iti ādiśrutyāt tat tu sphuṭīkṛtaṃ // 53 //
atharvaṇe tu kaivalyaṃ pramūkhāḥ śrutayaḥ sphuṭāḥ //
śrutismṛtītihāsānām abhiprāyavidavyaya // 54 //
śrutivyākhyānatas tuṣyād vidyātīrthamaheśvaraḥ / 154 //
- Extract kind:ExplicitManuscript:Work:Extract text:
Ends. fol 6a
ārtā viṣaṇṇā śithilāś ca bhītā ghoreṣu vyādhādiṣu varttamānāḥ /
saṅkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhā sukhino bhavanti // 9 //
- Extract kind:ExplicitManuscript:Work:Extract text:
Ends: fol. 4b.
tadā vinigrahatasya karttavya iti niścaye //
nātaḥ parataro mantro nātaḥ parataraḥ stavaḥ /
nātaḥ paratarā bidyā tīrthaṃ nāsti parātparam // 19 //
- Extract kind:ExplicitManuscript:Work:Extract text:
ebhir aṅgaiḥ samāyukto rājayogataḥ prakīrtitaḥ //
kiñcitpakvakaṣāyeṇa haṭayogena saṃyataḥ //43//
- Extract kind:ExplicitManuscript:Extract text:
Ends: fol. 82a Text:
sambandhoktir iyaṃ sādhvī pratiślokam udāhṛtā /
naiṣkarmyasidderjñātvemāṃ vyākhyātāsyā bhave dhruvaṃ // 79 //
82a Comm:
padakaśatahatakumārilasaugatagurvakṣyapādakaṇabhakṣyaḥ /
yamaniyamanivalayadhiṣaṇo jayati śrīsatyabodhācāryaḥ // 1 //
vastukhyātivighātivāditimiraṃ naiṣkarmyasiddhisphuṭāṃ
vyākhyā candrakayā vidhūya sudhiyāṃ sadṛṣṭimunmīlayan /
antaḥsambhṛtaśāntivedanasuboddhāntaḥ samudyotate /
sarvajñāśramacandramās trijagatī sarvajñacūḍāmaṇiḥ // 2 //
- Extract kind:ExplicitExtract text:
...
- Extract kind:ExplicitManuscript:Work:Extract text:
taṃ devaṃ praṇatārtināśanakaraṃ tatvātmanā bhāvayan /
pravhī bhāvam upāgato 'smi satataṃ gopālabālaṃ harim //
ācārya mandārataru prabhūta vākpuṣpasadbrahmamarandapāne /
bhṛṅgāya bhāno 'karavaṃ viśeṣād udbhūtavijñānavinodaṭīkām //2//
śrutismṛtinyāyasamūhamālagdhante munīndro 'vagataprabodhaḥ //
yas tasya buddher na hi bodhyam anyad evaṃ hi satyaṃ śapathaṃ karomi //2//
śrīmajjagannāthamūnīśvarāṇāṃ pādāravinde bhramarāyamānaḥ /
śrībālagopālayatīdracandraḥ śrībālakṛṣṇondravaraprasāda //4//
- Extract kind:ExplicitWork:Extract text:
rākānte rūddhalaṅkacyutakapikadano dhūmradṛkvajradaṃṣṭau //
bhaṅtvā kaṃpaṃ prahastaṃ daśamukhamukuṭaṃ kuṃbhakarṇātikāyau //
brahmāstracchinnakumbhādikam atha makarākṣaṃ tu hatvaindraśatruṃ .. /
jitvā ghastrais tribhis taṃ savalam apaharad rāvaṇaṃ rāmacandraḥ //1//
apa-(fol. 3b)-diśya veṅkaṭeśaḥ svahastasaṃsaktakalikātulyaṃ //
abhayapradānasāraṃ guruprasādāt svayaṃ vyalikhat //1//
prāptiprakāraprapañco daśamo 'dhikāraḥ //1//
- Extract kind:ExplicitWork:Extract text:
Ends: fol. 11b.
uccāṭanaṃ ca pāpānāṃ dīpanaṃ jaḍacetasām //
paṭhanāchravaṇād yasya muktir eva na saṃśayaḥ /
tasmāt sarvaprayatnena paṭhitavyaṃ samāhitaiḥ /193/
Pagination
- First page
- …
- 133
- 134
- 135
- 136
- …
- Last page