Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1331-1340 of 5917
Download CSV
  • Explicit of 303-1895-98

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 303-1895-98
    Work:
    Adhikaraṇamālā
    Extract text:

    īśvaro hi upāsanayā stoṣitas teṣāṃ bhogamātrasiddhaye svārājyaṃ dadau suktiś ca tatvavidyoptādanena dattavān / tasmāj jagatsṛṣtau svātantryābhāve 'pi bhogamokṣayos teṣaṃ svātantryam asti //

  • Explicit of 303-1899-1915

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 303-1899-1915
    Work:
    Anubhūtiprakāśa
    Extract text:

    dvaitasya māyikatvena tatvam advaitamithyā //

    sanmātro nitya iti ādiśrutyāt tat tu sphuṭīkṛtaṃ // 53 //

    atharvaṇe tu kaivalyaṃ pramūkhāḥ śrutayaḥ sphuṭāḥ //

    śrutismṛtītihāsānām abhiprāyavidavyaya // 54 //

    śrutivyākhyānatas tuṣyād vidyātīrthamaheśvaraḥ / 154 //

  • Explicit of MS 308-B-1880-81

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 308-B-1880-81
    Work:
    Nārāyaṇāṣṭaka
    Extract text:

    Ends. fol 6a

    ārtā viṣaṇṇā śithilāś ca bhītā ghoreṣu vyādhādiṣu varttamānāḥ /

    saṅkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhā sukhino bhavanti // 9 //

  • Explicit of MS 310B-1895-98

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 310B-1895-98
    Work:
    Nirodhalakṣaṇa
    Extract text:

    Ends: fol. 4b.

    tadā vinigrahatasya karttavya iti niścaye //

    nātaḥ parataro mantro nātaḥ parataraḥ stavaḥ /

    nātaḥ paratarā bidyā tīrthaṃ nāsti parātparam // 19 //

  • Explicit of 3-1919-24

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 3-1919-24
    Work:
    Aparokṣānubhūti
    Extract text:

    ebhir aṅgaiḥ samāyukto rājayogataḥ prakīrtitaḥ //

    kiñcitpakvakaṣāyeṇa haṭayogena saṃyataḥ //43//

  • Explicit of MS 365-1895-1902

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 365-1895-1902
    Work:
    Candrikā on Sureśvara's Naiṣkarmyasiddhi
    Extract text:

    Ends: fol. 82a Text:

    sambandhoktir iyaṃ sādhvī pratiślokam udāhṛtā /

    naiṣkarmyasidderjñātvemāṃ vyākhyātāsyā bhave dhruvaṃ // 79 //

    82a Comm:

    padakaśatahatakumārilasaugatagurvakṣyapādakaṇabhakṣyaḥ /

    yamaniyamanivalayadhiṣaṇo jayati śrīsatyabodhācāryaḥ // 1 //

    vastukhyātivighātivāditimiraṃ naiṣkarmyasiddhisphuṭāṃ

    vyākhyā candrakayā vidhūya sudhiyāṃ sadṛṣṭimunmīlayan /

    antaḥsambhṛtaśāntivedanasuboddhāntaḥ samudyotate /

    sarvajñāśramacandramās trijagatī sarvajñacūḍāmaṇiḥ // 2 //

  • Explicit of MS 365-1895-1902 (WAS DUPLICATE)

    Extract kind:
    Explicit
    Extract text:

    ...

  • Explicit of 368-A 1881-82

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 368-A 1881-82
    Work:
    Vijñānavinodinī
    Extract text:

    taṃ devaṃ praṇatārtināśanakaraṃ tatvātmanā bhāvayan /

    pravhī bhāvam upāgato 'smi satataṃ gopālabālaṃ harim //

    ācārya mandārataru prabhūta vākpuṣpasadbrahmamarandapāne /

    bhṛṅgāya bhāno 'karavaṃ viśeṣād udbhūtavijñānavinodaṭīkām //2//

    śrutismṛtinyāyasamūhamālagdhante munīndro 'vagataprabodhaḥ //

    yas tasya buddher na hi bodhyam anyad evaṃ hi satyaṃ śapathaṃ karomi //2//

    śrīmajjagannāthamūnīśvarāṇāṃ pādāravinde bhramarāyamānaḥ /

    śrībālagopālayatīdracandraḥ śrībālakṛṣṇondravaraprasāda //4//

  • Explicit of 409-1875-76

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 1875-76 Kashmir Manuscripts 409-1875-76
    Work:
    Abhayapradānasāra
    Extract text:

    rākānte rūddhalaṅkacyutakapikadano dhūmradṛkvajradaṃṣṭau //

    bhaṅtvā kaṃpaṃ prahastaṃ daśamukhamukuṭaṃ kuṃbhakarṇātikāyau //

    brahmāstracchinnakumbhādikam atha makarākṣaṃ tu hatvaindraśatruṃ .. /

    jitvā ghastrais tribhis taṃ savalam apaharad rāvaṇaṃ rāmacandraḥ //1//

    apa-(fol. 3b)-diśya veṅkaṭeśaḥ svahastasaṃsaktakalikātulyaṃ //

    abhayapradānasāraṃ guruprasādāt svayaṃ vyalikhat //1//

    prāptiprakāraprapañco daśamo 'dhikāraḥ //1//

  • Explicit of MS 415-1875-76

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 1875-76 Kashmir Manuscripts 415-1875-76
    Work:
    Niruktilakṣaṇā
    Extract text:

    Ends: fol. 11b.

    uccāṭanaṃ ca pāpānāṃ dīpanaṃ jaḍacetasām //

    paṭhanāchravaṇād yasya muktir eva na saṃśayaḥ /

    tasmāt sarvaprayatnena paṭhitavyaṃ samāhitaiḥ /193/

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 133
  • 134
  • 135
  • 136
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...