Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1341-1350 of 5917
Download CSV
  • Explicit of 43-Viśrāma I

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 43-Viśrāma I
    Work:
    Adhyātmavidyā
    Extract text:

    ekabudhyā tu sarveśe mano deve nivedayet /

    nāhaṃ deho na ca prāṇo nendriyāṇi tathaiva ca // 7 //

    na manohaṃ na buddhiś ca naiva cittamahaṃkṛtiḥ // 8 //

    iti śaṅkarācārya tā adhyātmavidyā saṃpūrṇā cha …

    fol. 2a (in a different writing):

    japo jalpaśilpaṃ sakalam api mudrā viracitā /

    gatiprādakṣiṇye kramaṇamaśanāghāhutividhiṃ //

    praṇāmaḥ saṃveśo sukham akhilam ātmārpaṇadaṣāsaparyāparyāyas tava bhavatu dhanye vilasitāṃ // 9 //

  • Explicit of 548-1886-92

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 548-1886-92
    Work:
    Adyātmavidyopadeśavidhi
    Extract text:

    yasya deve parā bhaktiḥ etc. iti śruteḥ //

  • Explicit of 549-1886-92

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 549-1886-92
    Work:
    Adyātmavidyopadeśavidhi
    Extract text:

    tasyaite kathitā hyarthāḥ prakāsan(fol. 19b)

  • Explicit of 57-Viśrāma I

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 57-Viśrāma 1
    Work:
    Advaitaratnakośaṭīkā
    Extract text:

    gaṃbhīr abhāvā ṭīkeyaṃ vyākhyātā bālabhāvataḥ /

    kiṃcid vijṛṃbhitaṃ cātra tad gṛhṇantu vimatsarāḥ //

    mṛtkṛtir doṣakīrṇāpi jñānendrānatipūrvikā /

    mahannibandhasaṃbandhā prāpsyati pracayaṃ bhuvi //

    kṛtyānayā raghupatiḥ paramātmā kuladaivataṃ /

    saṃtuṣyatu śukālāpais tatpoṣakajano yathā //

  • Explicit of 59-1919-24 [WAS DUPLICATE]

    Extract kind:
    Explicit
    Work:
    Adhyātmarāmāyaṇa
    Extract text:

    WAS UPLICATE

  • Explicit of 595-1884-87

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 595-1884-87
    Work:
    Ajñānabodhinī
    Extract text:

    Ends on 17b: api ca asya jīvanmuktasya prārabdhabhogārthaṃ śarīradhāraṇe ko doṣaḥ yathotsvādaṃṣkoṇavat avidyākāryyadehadhayam asti tat kiṃ kariṣyati svāmi /

  • Explicit of 597-1884-87

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 597-1884-87
    Work:
    Ajñānabodhinī
    Extract text:

    yasya debe parā bhakti // yathā deve tathā gurau // tasyaite kathitā hy arthā // prakāśante mahātmanaḥ iti śrute // cha // iti samkṣiptavedāntaśāstraprakriyā //

  • Explicit of 598-1884-87

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 598-1884-87
    Work:
    Aparokṣānubhava
    Extract text:

    paripakkaṃ mano yeṣāṃ kevalo 'yaṃ ca siddhadaḥ //

    gurudaivatabhaktānāṃ sarveṣāṃ sulabho bhavet // 144 //

  • Explicit of 626-Viśrāma (i)

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 626-Viśrāma (i)
    Work:
    Aparokṣānubhūtivivaraṇa
    Extract text:

    Ends.- Text.- fol. 146b.

    paripakvaṃ mano yeṣāṃ… /

    … sarveṣāṃ sulabho javāt //144//

    Comm.-fol. 147b.

    te sarva tāpopaśāntāḥ santaḥ paramānandaprāptāḥ sarve duḥkhasaṃjñavātsaṃsārāt mucyanta eveti siddhaṃ //144// cha // evam asmin saṃsāre jananamaraṇāgninicaye dīrghena kālena santaptāḥ santa ihāmutrāt phalabhogād viraktā ye niḥśreyasakāṅkṣiṇas teṣāṃ karūṇayākalitena śrīmadbhagavatācāryeṇa śaṅkareṇa pratīteyaṃ surasarittāpovaśa manī hy aparokṣānubhūtis tatra tasyānukampayaiva bhīmātaṭa kṛtavilāsavigrahaśrīmannityānandānucarācareṇa mayā taccaraṇāmbujaparāgasurasagandhitamanasā śāstrādi vyutpattivīhīnatayaiva kevalayā bhaktyā preritena kṛtam i-(fol.148a)-daṃ vivaraṇaṃ tatprītaya evāstu na kadāciddambhāyety om //60 - //

    nityānandaparāceraśaparavit pādāvanejañjala /

    pītvā janma śatakṛtaṃ tvadyamaho tīrtvā tu janmapradāṃ /

    saṃbhitvāṃ suvirūḍhakarmakaṇikāṃ kṛtvā ca tasmin mana-//

    -stannāmasmaraṇānuvādanasukhaṃ labdhaṃ tu bhaktālaye //1//

    aviditapadabhāṣaḥ kāvyavyutpatihīnor bhajanavidhivimūḍhaḥ kevalas tvadvirāgī //

    tava padaratabhaktyāḥ prerito 'haṃ tv ayogyaḥ /

    kṛtam idam akhilātman paṇḍharīśa kṣamasva //2//

    nityānandaṃ sadāśāntam advaitaṃ śivam avyayaṃ /

    smṛtvāyaṃ racito hy arthas tasyaiva śivasaṃjñayā //3//

  • Explicit of 627-1886-92

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 627-1886-92
    Work:
    Atimānuṣastotra
    Extract text:

    pāpīyaso 'pi śaraṇāgataśabdabhājo

    nopekṣaṇaṃ mama tavocitam īśvarasya /

    tvat jñānaśakti karunāsu satīṣu neha

    pāpaṃ parākramitum (fol. 11b) arhati māmakīnam //63//

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 134
  • 135
  • 136
  • 137
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...