Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1351-1360 of 5917
Download CSV
  • Explicit of 637-1887-91

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 637-1887-91
    Work:
    Ajñānabodhinī
    Extract text:

    yasya deve parābhakti (19a) yathā debe tathā gurau /

    tasyaite kathitā hy arthāḥ prakāśyan(ṃ)te mahātmanaḥ//

  • Explicit of 639-1887-91

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 639-1887-91
    Work:
    Anubhūtiprakāśa
    Extract text:

    śrutivyākhyānatastuṣyādvidyātīrthamaheśvaraḥ // 154 //

    ity anubhūtiprakāśe devavidyākhyo nāma viṃśodhyāyaḥ //

  • Explicit of 640-1887-91

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 640-1887-91
    Work:
    Aparokṣānubhava
    Extract text:

    ebhiraṅgaiḥ samāyukto rājayoga udāhṛtaḥ //

    kiñcitpakvakaṣāyāṇāṃ haṭhayogena saṃyutaḥ //143 //

    parīpakvaṃ mano yeṣāṃ kevalo 'yaṃ ca siddhadaḥ //

    gurudaivatabhaktānāṃ sarveṣāṃ

    ……(ṣāṃ) sulabho bhavet // 144 //

  • Explicit of MS 649-1887-91

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 649-1887-91
    Work:
    Nigamārthadīpana
    Extract text:

    Ends: fol. 21a

    uktam arthaṃ spaṣṭayati /

    sadaivaitat paramaṃ brahma dhāma yatra viśvaṃ nihitaṃ bhāti śubhram //

    upāsate puruṣaṃ yehyakāmās te śukrametadhivartanti dhīrāḥ //

    eta-

  • Explicit of 650-1884-87

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 650-1884-87
    Work:
    Adhyātmasudhātaraṅgiṇī
    Extract text:

    Text fol. 42b

    śrīhare vallavīkānta rukmiṇīnātha bhūpate /

    saṃsārābdhinim agnānāṃ prasādaṃ kuru keśava //4// iti śrī adhyātmakārikāvalyāṃ saptamastaraṅga //7// samāpto 'yaṃ granthaḥ //

    Comm. Fol. 42b

    atha granthānte prārthayate śrīhare iti /

    prasīdatāṃ hayagrīvaḥ śrīnivāso jagadguruḥ /

    karotu jagatāṃ śreyaḥ kāruṇyādiguṇārṇavaḥ //1//

    maṅgalaṃ gopikāpreṣṭo maṅgalaṃ kamalāpatiḥ /

    satyabhāmāpriyaḥ kṛṣṇo maṅgalaṃ bhaktavatsalaḥ //2/

  • Explicit of 656-1882-83

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 656-1882-83
    Work:
    Aparokṣānubhūti (with Samaślokī)
    Extract text:

    Text. gurudaivatabhaktānāṃ sarveṣāṃ sulabho javāt // 44 //

    Comm.- gurubhaktā īśabhaktā sarvasulabha siddhihā // 44 //

    samaślokī āsī ṭīkā aparoṣṭānubhūtici /

    vāmane ārpilīpāī śeṣaṣāī guruciyā

  • Explicit of 678-1887-91

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 678-1887-91
    Work:
    Aparokṣānubhūti
    Extract text:

    dṛśyaṃ hy adṛśyataṃ nītvā brahmākāreṇa cintayet /

    yadvā nitye sukhe tiṣṭhet dhiyā cidrasapūrṇayā // 142//

    ebhir aṅgaiḥ samāyukto rājayogaḥ prakīrtitaḥ //

    kiñcitpakvakaṣāyeṇa haṭayogena saṃyutaḥ //143//

  • Explicit of MS 705-A-1884-87

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 705-A-1884-87
    Work:
    Nimbārkatattvanirṇaya
    Extract text:

    Ends: fol. 6b

    mā / sthāya nandanandanapārśvataḥ // 96 //

    nityāni trīṇi rūpāṇi yasyoktāni mahātmanaḥ //

    śrutyāgamapurāṇeṣu sa bhūyāccharaṇaṃ mama // 97 //

  • Explicit of MS 711-1887-91

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 711-1887-91
    Work:
    Nirodhalakṣaṇavivṛti
    Extract text:

    Ends: 23b.

    nirodhalakṣaṇaṃ granthaṃ vivathre haridāsakaḥ // 1 //

  • Explicit of MS 716-D-1884-87

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 716-D-1884-87
    Work:
    Nirodhalakṣaṇavarṇana
    Extract text:

    Ends: fol. 6b.

    nātaḥ parataro mantro nātaḥ parataraḥ stavaḥ //

    nātaḥ paratarā vidyā tīrtha nātaḥ parāparaṃ // 20 //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 135
  • 136
  • 137
  • 138
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...