yasya deve parābhakti (19a) yathā debe tathā gurau /
tasyaite kathitā hy arthāḥ prakāśyan(ṃ)te mahātmanaḥ//
yasya deve parābhakti (19a) yathā debe tathā gurau /
tasyaite kathitā hy arthāḥ prakāśyan(ṃ)te mahātmanaḥ//
śrutivyākhyānatastuṣyādvidyātīrthamaheśvaraḥ // 154 //
ity anubhūtiprakāśe devavidyākhyo nāma viṃśodhyāyaḥ //
ebhiraṅgaiḥ samāyukto rājayoga udāhṛtaḥ //
kiñcitpakvakaṣāyāṇāṃ haṭhayogena saṃyutaḥ //143 //
parīpakvaṃ mano yeṣāṃ kevalo 'yaṃ ca siddhadaḥ //
gurudaivatabhaktānāṃ sarveṣāṃ
……(ṣāṃ) sulabho bhavet // 144 //
Ends: fol. 21a
uktam arthaṃ spaṣṭayati /
sadaivaitat paramaṃ brahma dhāma yatra viśvaṃ nihitaṃ bhāti śubhram //
upāsate puruṣaṃ yehyakāmās te śukrametadhivartanti dhīrāḥ //
eta-
Text fol. 42b
śrīhare vallavīkānta rukmiṇīnātha bhūpate /
saṃsārābdhinim agnānāṃ prasādaṃ kuru keśava //4// iti śrī adhyātmakārikāvalyāṃ saptamastaraṅga //7// samāpto 'yaṃ granthaḥ //
Comm. Fol. 42b
atha granthānte prārthayate śrīhare iti /
prasīdatāṃ hayagrīvaḥ śrīnivāso jagadguruḥ /
karotu jagatāṃ śreyaḥ kāruṇyādiguṇārṇavaḥ //1//
maṅgalaṃ gopikāpreṣṭo maṅgalaṃ kamalāpatiḥ /
satyabhāmāpriyaḥ kṛṣṇo maṅgalaṃ bhaktavatsalaḥ //2/
Text. gurudaivatabhaktānāṃ sarveṣāṃ sulabho javāt // 44 //
Comm.- gurubhaktā īśabhaktā sarvasulabha siddhihā // 44 //
samaślokī āsī ṭīkā aparoṣṭānubhūtici /
vāmane ārpilīpāī śeṣaṣāī guruciyā
dṛśyaṃ hy adṛśyataṃ nītvā brahmākāreṇa cintayet /
yadvā nitye sukhe tiṣṭhet dhiyā cidrasapūrṇayā // 142//
ebhir aṅgaiḥ samāyukto rājayogaḥ prakīrtitaḥ //
kiñcitpakvakaṣāyeṇa haṭayogena saṃyutaḥ //143//
Ends: fol. 6b
mā / sthāya nandanandanapārśvataḥ // 96 //
nityāni trīṇi rūpāṇi yasyoktāni mahātmanaḥ //
śrutyāgamapurāṇeṣu sa bhūyāccharaṇaṃ mama // 97 //
Ends: 23b.
nirodhalakṣaṇaṃ granthaṃ vivathre haridāsakaḥ // 1 //
Ends: fol. 6b.
nātaḥ parataro mantro nātaḥ parataraḥ stavaḥ //
nātaḥ paratarā vidyā tīrtha nātaḥ parāparaṃ // 20 //