śrutismṛtītihāsānām abhiprāyavidavyayaḥ
śrutivyākhyānatas tuṣyād vidyātīrthamaheśvaraḥ 154 //
śrutismṛtītihāsānām abhiprāyavidavyayaḥ
śrutivyākhyānatas tuṣyād vidyātīrthamaheśvaraḥ 154 //
Ends: fol. 26b.
nirodha lakṣaṇaṃ granthaṃ vivavre haridāsakaḥ /
Text: - paripakvaṃ mano yeṣāṃ ….. /
…… sarveṣāṃ sulabho javāt //42//
Comm. – haṭhapradīpādānekaśāstraprayuktātmaprāptyartham anekakleśataradāyakasādhanatiraskārapūrvakatayānenaiva granthoktasādhanābhyāsena sulabhatayā saccidānandalābhau bhavatīty evaṃ sudhiyo bibhāvayantu //42/
aparokṣānubhūtes tu samyagarthāvabodhane //
yathāmati mayākāri śubhaiṣā bodhadīpikā //42//
nityānandasamāhā ceccharayo bhuvi bhāvukāḥ /
prapañcāndhavināśāya sevyatāṃ bodhadīpikā //43//
jambudvīpasumaṇḍitā jayapurī dharmārthakāmānvitā /
vidyānekavicārasāranicayā bhūpaiḥ sadā vanditā //
tasyāṃ śrīguruśaṅkarasya ca guror vaṃśapradīpo mahān
yātaḥ śrīgurūdevadeva iha vai tejogiris tejasāḥ //44//
tasyaiva kṛpayā mayā viracitā //
aghoṣe prathama iti dasya taḥ <lb/>iccheti nipātyate iṣeḥ śaḥ yaṇābhāvaḥ phatvaṃ ca tena dvirbhāve aghoṣe <lb/>prathama iti (dasya taḥ iccheti nipātyate) phasya śaḥ samid su dasya taḥ vargā<lb/>ṇām ādyau varṇau śaṣasāś cāghoṣā iti siddhe yatprathamadvitīyagrahaṇaṃ <lb/>karoti tatprathama
sādṛśyaṃ yogyatā kaiś cid bhāṃvobhyupagamyate yatu mūrtigataṃ sāmyaṃ tat sahenābhidhīyate itthaṃbhāve’pi sādṛśva budhyavasthānibaṃdhanaṃ grahaṇo bhedamātrasya tatrainyair abhidhīyate gaur pahīka iti dvitve sādṛśyaṃ pratyudāhṛtaṃ śukū ādau sati niṣpater vahīko na dvir ucyate
Tathāvidha mithyai tadīti śavdata ityasyodāharaṇaṃ māhaśeṣas-tvarthata ityasya | jñāna samarthaś-ca haṃtatkāle na ca jānāmi | tathā tatkāle
Ipsitan-tadavajñānādaviddhi sārgalam-ātmanaḥ ||
Pratijñā hetū-dāharaṇa rūpād udāharaṇo-panayati gamatarūpā vā tathāhi jo(…)
Tāsāṁ mahatva īrśayati tābhiriti bho tāta bhagavāhmābhiḥ adhikaṃ vyarocata adhikam-śobhata kīdṛśī bhistābhiḥ vidhuta śokābhiḥ viśeṣeṇa dhūtaḥ dūrīkṛtaḥ śokapābhiḥ ayaṁbhāvaḥ ||
Yādāṣṭamīparadine rātrāvapibhavati tadā utsavāntye pāraṇamiti na virodhaḥ ||