Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1361-1370 of 5917
Download CSV
  • Explicit of 7-1907-15

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 7-1907-15
    Work:
    Anubhūtiprakāśa
    Extract text:

    śrutismṛtītihāsānām abhiprāyavidavyayaḥ

    śrutivyākhyānatas tuṣyād vidyātīrthamaheśvaraḥ 154 //

  • Explicit of MS 719-1884-87

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 719-1884-87
    Work:
    Nirodhalakṣaṇavivṛti
    Extract text:

    Ends: fol. 26b.

    nirodha lakṣaṇaṃ granthaṃ vivavre haridāsakaḥ /

  • Explicit of 744-1891-95

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 744-1891-95
    Work:
    Aparokṣānubhūti (with Bodhadīpikā)
    Extract text:

    Text: - paripakvaṃ mano yeṣāṃ ….. /

    …… sarveṣāṃ sulabho javāt //42//

    Comm. – haṭhapradīpādānekaśāstraprayuktātmaprāptyartham anekakleśataradāyakasādhanatiraskārapūrvakatayānenaiva granthoktasādhanābhyāsena sulabhatayā saccidānandalābhau bhavatīty evaṃ sudhiyo bibhāvayantu //42/

    aparokṣānubhūtes tu samyagarthāvabodhane //

    yathāmati mayākāri śubhaiṣā bodhadīpikā //42//

    nityānandasamāhā ceccharayo bhuvi bhāvukāḥ /

    prapañcāndhavināśāya sevyatāṃ bodhadīpikā //43//

    jambudvīpasumaṇḍitā jayapurī dharmārthakāmānvitā /

    vidyānekavicārasāranicayā bhūpaiḥ sadā vanditā //

    tasyāṃ śrīguruśaṅkarasya ca guror vaṃśapradīpo mahān

    yātaḥ śrīgurūdevadeva iha vai tejogiris tejasāḥ //44//

    tasyaiva kṛpayā mayā viracitā //

  • Explicit of MS Berlin SBB Janert Hs or 12025 SBB-PK

    Extract kind:
    Explicit
    Manuscript:
    MS Berlin SBB Janert Hs or 12025 SBB-PK
    Work:
    Bālabodhinīprakāśa
    Extract text:

    aghoṣe prathama iti dasya taḥ <lb/>iccheti nipātyate iṣeḥ śaḥ yaṇābhāvaḥ phatvaṃ ca tena dvirbhāve aghoṣe <lb/>prathama iti (dasya taḥ iccheti nipātyate) phasya śaḥ samid su dasya taḥ vargā<lb/>ṇām ādyau varṇau śaṣasāś cāghoṣā iti siddhe yatprathamadvitīyagrahaṇaṃ <lb/>karoti tatprathama

  • Explicit of MS Cambridge CUL Add. 876

    Extract kind:
    Explicit
    Manuscript:
    MS Cambridge CUL Add. 876
    Work:
    Vākyapadīya
    Extract text:

    sādṛśyaṃ yogyatā kaiś cid bhāṃvobhyupagamyate yatu mūrtigataṃ sāmyaṃ tat sahenābhidhīyate itthaṃbhāve’pi sādṛśva budhyavasthānibaṃdhanaṃ grahaṇo bhedamātrasya tatrainyair abhidhīyate gaur pahīka iti dvitve sādṛśyaṃ pratyudāhṛtaṃ śukū ādau sati niṣpater vahīko na dvir ucyate

  • Explicit of MS Copenhagen CopenhagenUni Zysk Collection M11

    Extract kind:
    Explicit
    Manuscript:
    MS Copenhagen CopenhagenUni Zysk Collection M11
    Work:
    Unidentified Smr̥tinibandha
    Extract text:

    Tathāvidha mithyai tadīti śavdata ityasyodāharaṇaṃ māhaśeṣas-tvarthata ityasya | jñāna samarthaś-ca haṃtatkāle na ca jānāmi | tathā tatkāle

  • Explicit of MS Copenhagen CopenhagenUni Zysk Collection M13

    Extract kind:
    Explicit
    Manuscript:
    MS Copenhagen CopenhagenUni Zysk Collection M13
    Extract text:

    Ipsitan-tadavajñānādaviddhi sārgalam-ātmanaḥ ||

  • Explicit of MS Copenhagen CopenhagenUni Zysk Collection M14

    Extract kind:
    Explicit
    Manuscript:
    MS Copenhagen CopenhagenUni Zysk Collection M14
    Work:
    Unidentified Nyāya or Vedānta
    Extract text:

    Pratijñā hetū-dāharaṇa rūpād udāharaṇo-panayati gamatarūpā vā tathāhi jo(…)

  • Explicit of MS Copenhagen CopenhagenUni Zysk Collection M18

    Extract kind:
    Explicit
    Manuscript:
    MS Copenhagen CopenhagenUni Zysk Collection M18
    Work:
    Unidentified (Commentary on Bhāgavata Purāṇa)
    Extract text:

    Tāsāṁ mahatva īrśayati tābhiriti bho tāta bhagavāhmābhiḥ adhikaṃ vyarocata adhikam-śobhata kīdṛśī bhistābhiḥ vidhuta śokābhiḥ viśeṣeṇa dhūtaḥ dūrīkṛtaḥ śokapābhiḥ ayaṁbhāvaḥ ||

  • Explicit of MS Copenhagen CopenhagenUni Zysk Collection M58

    Extract kind:
    Explicit
    Manuscript:
    MS Copenhagen CopenhagenUni Zysk Collection M58
    Work:
    Unidentified ritual text
    Extract text:

    Yādāṣṭamīparadine rātrāvapibhavati tadā utsavāntye pāraṇamiti na virodhaḥ ||

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 136
  • 137
  • 138
  • 139
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...