vācarati aśvati ver lopo pṛktasyeti valopaḥ yadi ver lopa ity atra kṛcgrahaṇaṃ vartate | tadā valopo tra va
- Extract kind:ExplicitManuscript:Work:Extract text:
- Extract kind:ExplicitManuscript:Work:Extract text:
iti paramahaṃsaparibhrājakaśaṅkarācāryakṛtāyāṃ praṇavabālabodhinyāṃ caturthaḥ kalpaḥ ||�|| samāpteyaṃ bālabodhinī granthaḥ ||3||3||3|| śrīkṛṣṇaḥ śaraṇaṃ samastajagatāṃ kṛṣṇaṃ vinā kā gatiḥ kṛṣṇena pratihanyate kalimalaṃ kṛṣṇāya tubhyaṃ namaḥ || kṛṣṇāt trasyati kālabhīmabhujaṃgaḥ kṛṣṇasya sarvaṃ vaśe kṛṣṇabhaktir akhaṇḍitā bhavatu me kṛṣṇatvam evāśriye ||3||3||3||
- Extract kind:ExplicitManuscript:Work:Extract text:
|| oṃ karmaṇy aṇ || karmaṇy apapade dhātor aṇpratyayo bhavati kumbhakāraḥ vidādhyāyaḥ kāṣṭhadāhaḥ kumbhaṃ karoti vedam adhīte kāṣṭhāni dahati aṇ asyopadheti vṛddhiṃ dīrghau grāmaṃ gacchati ādityaṃ paśyati phivantaṃ śṛṇoti rudraṃ namati viṣṇuṃ dhyāyati ityādau na bhavaty anabhidhānāt lakṣye adarśanād ity arthaḥ || || hvāvāmaś ca || hveñ spardhāyāṃ śabde ca veñ tanū santāne mā | sāmānyaḥ eṣāṃ karmaṇy upapade aṇ bhavati atonupasargāḍ ḍaḥ prāptaḥ | svargahvāyaḥ tantuvāyaḥ dhanamāyaḥ svargaṃ hvayati tantuṃ vayati dhānyaṃ mimīte mayate vā aṇ āyir icīty āyiḥ mātir akarmakaḥ atas tena vigra
- Extract kind:ExplicitManuscript:Work:Extract text:
śeṣaṃ bhuñjīta | yathāsukhaṃ viharet | ma[... ...] iti chi<<2>>nnamastāpūjāpaddhatiḥ | sarvvadā uttarāmukhaḥ | salamantrī kuryyāt || ❈ || || || ||
- Extract kind:ExplicitManuscript:Work:Extract text:
iti rudrajāmale rahasyātirahasyakathane aṣṭamapaṭalam || || ||
- Extract kind:ExplicitManuscript:Work:Extract text:
taduktam anyatra
dvādaśābdāt prayuñjīta yogānetān prayogataḥ/
bālānāmāyumārogyavapurmedhākarān śubhān/
iti/ bhavati cātra --
kvacidavayavasaukṣmyāt uktasaṃkhyāparoktam
kvacidamalavitarkaistarkaṣṭakairatarkyam/
gatiriha vivarītuṃ kān śarīra...
vijñātamucitajñaiḥ durgataḥ kṣantumev
- Extract kind:ExplicitManuscript:Work:Extract text:
cekrīyitāntānāṃ yajijapidanśivadāṃ ^ yaja devatāḥ | japa mānase | danśa daśane | vada vyaktāyāṃ vāci | eṣāṃ cekrīyitāntānāṃ tacchīlādau kartari ūka-pratyayo bhavati atyarthaṃ yajati tacchīlaḥ yāyajūkaḥ garhitaṃ japati tacchīlaḥ jañjapūkaḥ...
- Extract kind:ExplicitManuscript:Work:Extract text:
iti mitamatibālabodhanārthaṃ parihṛtavakrapathermayā vacobhiḥ laghulalitapadā vyadhāyi vṛttir mṛdusaralā bālabodhanīyam iti paṃḍitabhaṭajagaddharaviracitāyāṃ bālabodhinyāṃ vṛttau kṛtprakaraṇe dhātusaṃbaṃdhapādaḥ ṣaṣṭhaḥ oṃ namo gurave sarasvatīrūpāya || || || || ||
samāptam śubham
śubham astu sarvajagatāṃ
likhitaṃ mayā paṃḍita kāśmīramadhye - Extract kind:ExplicitManuscript:Work:Extract text:
... anupasargāt phullakṣīvakṛśollāghāḥ | phullakṣīvakṛśa ullāgha ete nipātyaṃte | yadi upasargāt pare na syuḥ | triphalā viśaraṇe | gatyarthākarmaketi ktaḥ | caraphalor uś ceti utvam nakāralatvaṃ ca nipātyate, phullaḥ kṣīvṛ made | kṛśa tanūkaraṇe lāghṛ sāmarthye, utpūrvaktapratyayasya talopo nipātyate | anupasargād iti kim | praphullaḥ, prakṣīvitaḥ, prakṛśitaḥ, saṃullāghitaḥ, utphullasaṃphullayor nipātanāt | vaktavye-- praphullotphullasaṃphullavyākośavikacasphuṭā iti koṣaḥ | avarṇād ūṭo vṛddhiḥ, avarṇāt parasya ūṭo vṛddhir bhavati bhāvayatīti bhauḥ, yāvatīti yauḥ, bhū sattāyāṃ yu miśraṇe | bhāvataṃ prayuṃkte iti hetāv inakvipkāritalopaḥ vṛddhiḥ dṛbboḥ śūṭāv iti vasya ūṭ | ṭakāraḥ ihārthaḥ anena ūṭo vṛddhiḥ |
Pagination
- First page
- …
- 138
- 139
- 140
- 141
- …
- Last page