Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1391-1400 of 5917
Download CSV
  • Explicit of MS Kathmandu Kaiser Lib. 9/91

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu KL 9/91
    Work:
    Śubhāśubhaphala
    Extract text:

    gajena saubhāgya kulasya vṛddhirvaiśyādi lokeṣu ca yojanīyā || 7 || dhvāṃkṣeṇa nānā (exp.6b/4r5) hi viyogadātrī hiraṇyaśālāsu ca yojanīyāḥ || 8 || ||

    dhvaja || dhūma || siṃha || śvāṃna || vṛṣa || khara || gaja || (6) dhvāṃkṣa || thvate aṣṭavargga || ||(exp.7/4v1)

  • Explicit of MS Kathmandu NAK 1/1135

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 1/1135
    Work:
    Svapnaparīkṣā
    Extract text:

    dṛṣṭvā samācared dhomaṃ daṃtakāṣṭhoditaṃ mune ||

    kevalenātha vājyena siṃhamaṃtreṇa śaṃtaye || 86 ||
    atra maṃtragāyatrīsiṃhamaṃtrāṇāṃ vikalpaḥ || siṃhamaṃtras tu || tāro vajranakhadaṃṣṭrāyudhāya mahāsiṃhāya hūṁ phaṭ || namaḥ siṃhamanur iti merau proktaḥ || || (fol. 7v3–6)

  • Explicit of MS Kathmandu NAK 1/1167

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 1/1167
    Work:
    Sūryasiddhānta
    Extract text:

    mayo pi divyaṃ tajjñānaṃ , jñātvā sākṣādvivasvataḥ ||

    kṛtakṛtyam ivātmānaṃ, mene nirddhū(5)takalmaṣam || 25 ||

    jñātvā te ṛṣayaś cātha, sūryāl labdhavaraṃ mayam |

    parivavrur upetyātho, jñānaṃ papracchur āda(6)rāt || 26 ||

    sa tebhyaḥ pradadau prīto, grahāṇāṃ caritaṃ mahat |

    atyadbhutatamaṃ loke, rahasyaṃ brahmasammitam || 27 (7) || || (fol. 37r4–7)

  • Explicit of MS Kathmandu NAK 1/1206

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 1/1206
    Work:
    Svapnādhyāya
    Extract text:

    vārānasyāṃ bhairavo devoḥ saṃsārabhayanāṃsanaṃ ||
    tasye meranamātrena harate sarvakilviṣai || 62 || (fol. 6v6–7)

  • Explicit of MS Kathmandu NAK 1/1208

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 1/1208
    Work:
    Sūryagrahaṇādhikāraṭīkā
    Extract text:

    atha parilekhaḥ | trirāśiyuktaraviḥ 2/1135/47 prathamabalanaṃ 2/10 uttaraṃ | dvitīyavalanaṃ 2/52 uttaraṃ anayoḥ saṃskārāt [ta]sya valamaṃ parasparaṃ 5/2 uttaraṃ | grāsā grāsāṃghrayaḥ 7 /34 atrāyaṃ parilekhaḥ || ||

    śrīdevīcaraṇāravindamadhupasyadvidgaṇadhvaṃsinaḥ

    śrīmadbhāskaravaṃśadīparaṇajid bhūmīpates tuṣṭaye |

    triskandhādhyayanīparopakṛtaye śrīnīlakaṇtho dvijas

    candrārkagrahaṇo yathā vigaṇite ṭīkāṃ svakīye karot || (fol. 3v4–8)

  • Explicit of MS Kathmandu NAK 1/1306

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 1/1306
    Work:
    Śuddhitilaka
    Extract text:

    mṛtasya devalokādigati⟨ni⟩nirṇṇayaḥ

    [[ avistare jyoṣi yatnataḥ kṛtāṃ
    samastakarmmavyavahāradarśikāṃ |
    śrīśrīnivāsena samāhṛtām imāṃ
    vimatsarāḥ paśyata śuddhidīpikāṃ || ❁ || (fol. 78r2–5)

  • Explicit of MS Kathmandu NAK 1/1414

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 1/1414
    Work:
    Svapnādhyāya
    Extract text:

    brāhmāṇo sādhukā (!) devo gurubhiḥ putumātari (!)

    sutthīte (!) ca mahāvṛddhe svapne (!) tatra nivedayet || 60

    (exp. 6b7) vārasyāṃ (!) dakṣiṇe kone (!) kukkuṭo nāma brāhmanaḥ (!)

    tasyā (!) smaraṇamātre[[ṇa]] duḥ (exp.8t1) svapnaṃ suptaṃ (!) bhavet || 61 ||

    vārānasyāṃ (!) bhairavo devo saṃsārabhayanāśanaḥ (!) ||

    tasya smaranam (!) āpnoti (exp. 8t2) harete (!) sarvakilviṣaṃ || 62 || || || (exp. 6b7–exp. 82)

  • Explicit of MS Kathmandu NAK 1/1414

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 1/1414
    Work:
    Svapnacintāmaṇi
    Extract text:

    yeṣāṃ lābho na śubhaḥ svapne teṣāṃ śubhopahāro pi ||

    yeṣāṃ na śubhaḥ prāyaḥ puṃsas teṣāṃ śubhas tyāgaḥ || 151 ||

    ye lokya vyavahāreṇa śubhāste śobhanāḥ paraṃ bhaṇitā ||

    ye ca śubhāste svapne viparītāṃ kepi ca padārthāḥ || 152 ||
    kṛṣṇaṃ kṛtam amarās taṃ muktā gorājavājigajadevān ||

    sakalaṃ śuklaṃ ca śubhaṃ tyaktvā kārpāsalavaṇādi || 153 || (fol. 8v8–10)

  • Explicit of MS Kathmandu NAK 1/1414

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 1/1414
    Work:
    Tājikanīlakaṇṭhī
    Extract text:

    svagṛhoccanavāṃśanirūpaṇaṃ

    jātakāvasare nirūpitaṃ |

    navāṃśaka eva (!) musallaham iti vācyaḥ | trairāśika(6)padena dreṣkāṇeśā yathā meṣādeḥ ṣaṭ triṃśaṃ dreṣkāṇānām adhīśvarā jñeyāḥ || prathamo dhaumas tasmāt ṣaṣṭhaś ca bhaumāṃ taṃ | haddāpade(7)na triṃśāṃśāḥ ucyate (!) yathā | meṣe

    ṣaḍaṃgavasuśarayāṇānāṃ (!)

    gurusitajñakujamaṃdāḥ |

    vṛṣabhevasurasavasuśaraśikhināṃśu-(fol. 76v5–7)

  • Explicit of MS Kathmandu NAK 1/1647

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 1/1647
    Work:
    Laṅkāvatāra
    Extract text:

    pītaraktaprakārais tu pūjayed raktalocanam |
    raktāṅgam ekavadana(ṃ) dvibhūjañ ca dvilocanam ||
    raktāmbaradhuraraudraṃ tṛ(!)phalaṅ gadadhāriṇāṃ |
    arghādim pūrvavat dadyāhūtīṃ ca jale tathā ||(!) [unmetrical]
    pūrvvavat pūjayet sarvvannaima(?)sthādīnn aśeṣataḥ ||
    tṛ(!)daśādhikahastahimaṇḍalasamprakīrttitāṃ ||(!) [unmetrical]
    pañcaraṅgikasūtreṇa bahirdhā tac ca veṣṭitāṃ ||
    ❁ ||
    atha rājādhipaḥ (suṣṭhu) praṇāmyāñjalinābravīt
    idānī[ṃ] cchurttirogasya srotum icchāmi niścaya(!) |
    dvidhā cchūrttimahārogo śarīradravyabhedataḥ
    lakṣaṇan tasya vakṣyāmi ++++ dataḥ śṛṇu |
    trāsanaṃ(!) aṅgamardaś ca balañ caivaṃ praṇaśyati ||
    sannipāto jvaraśvāsy(!)araktapittaprakopanaḥ |
    grahaṇād eva dravyasya cchu(r)ttidevena gṛhyate ||
    tattyāgāt tyajate caiva nis+te tatra nānyathā |
    śarīraspṛśanā caiva gṛṣ(!)yate so mahābhayaḥ
    pūjāvaraṇarakṣān(!)i dravyadābhāc ca muñcati
    suvarṇṇasuktikākāṃ sapradhā(n)amaṇikuṇḍalaṃ |
    vastraṃ rūpyañ ca tāmrādīn deyam maraṇabhīruṇā
    pūrvatantravidhānena pūjābhūyo cchurinnaraḥ(?) |
    sarvathā kṛṣṇavarṇṇāni kalaśādīs tu dāpayet |
    śānti++++++ ++++++++ |
    kṛṣṇākār+++t tatra cchurttikāmaka++kāṃ |
    dvibhūjākhaṅgahastāñ ca tathā pheṅgaka+++ ||
    sarvaiś ca pūrvva+bhūyo ++++ +++tīti || (24r1 - 24v1)

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 139
  • 140
  • 141
  • 142
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...