prathamaṃ tu bhavec chveta(!) | dakṣiṇaraktam eva ca |
vāmena pītaka(!) jñeya(ṃ) | kṛṣṇamadhyakaṃ tathā |(!)
vikaṭaṃ dakṣiṇavaktre strīmukhaṃ vāmam eva ca |
yam amukhaṃ bhavet madhye | devadakṣiṇam eva ca |
mukhe raudran tu vāmena dasa(!)samvarakaṃ bhavet |
ulkāmūrti(!) samākhyātaṃ |
jvālāmālākulā(!) sarve mahātejā mahābalā(!) |
du(r)dharṣā durnirīkṣāś ca | mahāvīryā mahābalā(!) |
duṃdubhīnāṃ sahasrāṇai(!) | sa(!)ṃkhapūritanādayā ||
eṣa devo mahāraudra(!) saevalokabhayāvaho(!) |
pūjayed vidhinā devaḥ svaiḥ svaiḥ varṇṇāni dāpayet |
gaṃn(!)dhapra(!)vitraṃ dīpañ ca | a(r)ghadhūpaphalaṃ valiṃ |
sa pūjayed vā turasyovai(?!) |(!) tṛṣaṃdhya(!) sarvadeva(!) tu |
tato laṃkādhipati śrīmāṃ(!) rākṣasendro vibhīṣaṇaḥ ||
pūjayed divyagandhena | samanāni sugandhibhi(!) |
arghadīpavaliṃ dhūpaṃ phalagnadgaora(!)vitrakaṃ
pūjayitvā vidhānena tuṣyante rākṣasesvaraḥ(!)
(31v5) āturāṇā(ṃ) hitārthāya nityam eva hi pūjayet ||
nāvyikā(?) ghaṇṭakarṇṇa tu pūjayitvā ca vidyayā |
kṛta(!) eva bhavet siddhi(r) mayākhyā(tā) vibhīṣana ||(!)
athāta navakṣye(?!) kathayiṣyāmi | śrṇu rājā vibhīṣaṇaḥ ||
śivāya prathamaṃ pū[[jya]] gandhapuṣpaṃ ca pūjayet
dhūpa(ṃ) pavitra arghañ ca | phalaṃ dīpe tato bali(!) |
tato devāś ca sa(ṃ)pujya | brahmā viṣṇumaheśvarā(!)
kārtikeya umādevī ghaṇṭakarṇṇavibhīṣaṇaḥ
| ekadeśākhyaparamaṃ bhaktinā gauraveṇa caḥ(!)
svaiḥ svaiḥ pūrveṇa vidhibhiḥ pūjayed vedva(!)sattamaḥ
gandhapavitradhūpañ ca | phala(!) arghabaliṃ tathā |
dāpaye(!) sarvadevebhyaḥ srvadā stu[[ti]]purvaśaḥ
candragrahe⟪ṇa⟫ tathā siddhiḥ nānyatra parikīrttitāḥ |
śvetarāhiṃ tathā bhānu(!) | saṃpūjya karṇṇam ārabhet | (31v5-32v4)
- Extract kind:ExplicitManuscript:Work:Extract text:
- Extract kind:ExplicitManuscript:Work:Extract text:
devatā yatra nṛtyanti, gāyanti ca hasanti ca ||
āsphoṭayati dhāvanti, deśas tatra vinaśyati ||
devaloka pyākhana husyaṃ coṅa dhakaṃ, me hārāva hṅelā va coṅa dhakaṃ, svapnāntarasa khānayu, de○va dhāvalapaṃ vava dhakaṃ,
deśatapaṃ moyaphava || (fol. 10r1-3)
- Extract kind:ExplicitManuscript:Work:Extract text:
śukla (!) pakvaphalaṃ tadadyāt (!) tasya śrī (!) sarvatomukhi ||
āsane sayane yasya vastrālaṃkārabhūṣaṇaṃ || 50 ||
agnijvalārddhadehaṃ ca tasya śrī (!) sarvatomukhī ||
bhramaṇaṃ bhrāmaṇaṃ svapne vane vā girikaṃdaro (!) || 51 ||
pretasya ca śmaśāne vā bhūtadoṣo bhaven naraḥ ||
vadhitā †naraśekinacintāgṛhītavi-† (fol. 6v4–8)
- Extract kind:ExplicitManuscript:Work:Extract text:
yā de(2)vī madhukaiṭabhapramathanī (!) yā caṇḍamuṇḍoddiṇī (!)
yām ādyā mahiṣāsurapramathanī yā raktavīyāśriyā (!) ||
yā sā śubhaniśumbhadaityadalanī (!) yā devadavāśriyā (!)
(3) sā devī mama rakṣadakṣiṇabhujais (!) caṃṇḍi jayo rakṣa(4)tuḥ (!) || ||utphullāmbujakarṇikoparigatā śrīsiddhilakṣmī parā
kampūrasphaṭikendukuṇḍadha(5)varā (!) niśekhepāpāpahā (!)
saṃsārārnavaduḥkhapaṃkajahari (!) niskanyamaṃ (!) sarvadā
śrīmat pañcamukhāmbu(6)jā daśabhujā pretasthitā pātu vaḥ || (fol. 19r1–6)
iti sāmudrike strīlakṣaṇe ṣaṣṭhodhyāyaḥ || (fol. 18v3) - Extract kind:ExplicitManuscript:Work:Extract text:
svarastattvaṃ tathā yuddhaṃ devi vasyaṃ striyaṃ tathā ||
marmāṣṭarogakālāṣ(!)yaṃ navaprakaraṇānvitaṃ || 47 ||
evaṃ pravartitaṃ loke prasiddhaṃ siddhayoga(!)bhiḥ ||
ācaṃḍārkagrahaṃ gīyāt(!) paṭhanā(!)ṃ siddhidāyakaṃ || 48 ||
svasthāsanabhāsitāni āhāram am(!)alpakaṃ
ciṃtayet paramātmānaṃ yo vadet so(!) bhaviṣyatī(!) || 350 || (fol. 15v10–20r4)
- Extract kind:ExplicitManuscript:Work:Extract text:
gurūktaṃ prātar utthāya ye śṛṇvanti paṭhanti ca ||
duḥsvapnaṃ naśyate teṣāṃ susvapnaṃ [[ca]] bhaviṣyati || 73 ||
yo vṛhaspatile kahyāko svapnādhyāya prātaḥ kālamā uṭhikana jasle paḍhun jasle sunanta ghaṭiñā svapnach ta pani badhijñā svapna hos || || (fol. 10r6–9)
- Extract kind:ExplicitManuscript:Work:Extract text:
raktacaṃdanakāṣṭhāni ghṛtā(3)ktāni ca homayet (!) ||
gāyatryaṣṭasahastrāṇi jape duḥsvapnanāśanam ||
citāsu(4)sthena (!) śokena vyādhigraste ca vā puanaḥ ||
anyatrāśaktacittena svapnasya phalabhā(5)g bhavet || (fol. 6r2–5)
- Extract kind:ExplicitManuscript:Work:Extract text:
pārthive sakṣataṃ yuddhaṃ sandhir bhavati dāruṇaiḥ |
vijayo vahnitattvena vāyur bhagasmṛtis tu khe |pūrṇṇanāḍīgataḥ pṛṣṭhe śūnyālaya tad agrataḥ |
śūnyasthāne kṛtaḥ śatrur mmri(!)yate nātra saṃśayaḥ ||pūrvottare diśa(!) candre bhānau paścimayāmyayoḥ |
sthitaḥ tatra jayī yuddhe sthāyī jāyī krameṇa ca |vāmanāḍy udaye candre, karttavyā vāmasaṃmukhaḥ |
sūryyavāhe tathā sūryye, pṛṣṭhadakṣiṇago jayī || (fol. 62r1–4) - Extract kind:ExplicitManuscript:Work:Extract text:
atyarthadṛṣṭaduḥsvapnaṃ puruṣeṇa striyā (9)pi vā ||
paṭhanād eva nasyaṃti susvapnam ukha(!)jāyate ||
agnitrayaṃ trīṇi ca puṣkarāṇi
rāmatrayaṃ trīṇi padāni viṣ(10)ṇo[[ḥ]] ||
haraṃ trinetra (!) tripathāṃ ca gaṃgāṃ
smarāmi du(!)svapnavināśanāya ||
raktacandanakāṣṭhāni ghṛtāni (!) homayat (!) || gāyantyaṣṭasahastrāṇi tena śāṃtir bhaviṣyati śubham (exp. 3, fol. 3v8–10)
- Extract kind:ExplicitManuscript:Work:Extract text:
āgamotra ///
śirādinām yadi vibhaktitvaṃ nāma vikhyātam ‥‥‥‥‥‥varāgaṃ ‥‥‥‥diti || ❁ || (exp..27:19-20)
Pagination
- First page
- …
- 140
- 141
- 142
- 143
- …
- Last page