Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1401-1410 of 5917
Download CSV
  • Explicit of MS Kathmandu NAK 1-1697/9

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 1-1697/9
    Work:
    Tridoṣaśamanī
    Extract text:

    prathamaṃ tu bhavec chveta(!) | dakṣiṇaraktam eva ca |
    vāmena pītaka(!) jñeya(ṃ) | kṛṣṇamadhyakaṃ tathā |(!)
    vikaṭaṃ dakṣiṇavaktre strīmukhaṃ vāmam eva ca |
    yam amukhaṃ bhavet madhye | devadakṣiṇam eva ca |
    mukhe raudran tu vāmena dasa(!)samvarakaṃ bhavet |
    ulkāmūrti(!) samākhyātaṃ |
    jvālāmālākulā(!) sarve mahātejā mahābalā(!) |
    du(r)dharṣā durnirīkṣāś ca | mahāvīryā mahābalā(!) |
    duṃdubhīnāṃ sahasrāṇai(!) | sa(!)ṃkhapūritanādayā ||
    eṣa devo mahāraudra(!) saevalokabhayāvaho(!) |
    pūjayed vidhinā devaḥ svaiḥ svaiḥ varṇṇāni dāpayet |
    gaṃn(!)dhapra(!)vitraṃ dīpañ ca | a(r)ghadhūpaphalaṃ valiṃ |
    sa pūjayed vā turasyovai(?!) |(!) tṛṣaṃdhya(!) sarvadeva(!) tu |
    tato laṃkādhipati śrīmāṃ(!) rākṣasendro vibhīṣaṇaḥ ||
    pūjayed divyagandhena | samanāni sugandhibhi(!) |
    arghadīpavaliṃ dhūpaṃ phalagnadgaora(!)vitrakaṃ
    pūjayitvā vidhānena tuṣyante rākṣasesvaraḥ(!)
    (31v5) āturāṇā(ṃ) hitārthāya nityam eva hi pūjayet ||
    nāvyikā(?) ghaṇṭakarṇṇa tu pūjayitvā ca vidyayā |
    kṛta(!) eva bhavet siddhi(r) mayākhyā(tā) vibhīṣana ||(!)
    athāta navakṣye(?!) kathayiṣyāmi | śrṇu rājā vibhīṣaṇaḥ ||
    śivāya prathamaṃ pū[[jya]] gandhapuṣpaṃ ca pūjayet
    dhūpa(ṃ) pavitra arghañ ca | phalaṃ dīpe tato bali(!) |
    tato devāś ca sa(ṃ)pujya | brahmā viṣṇumaheśvarā(!)
    kārtikeya umādevī ghaṇṭakarṇṇavibhīṣaṇaḥ
    | ekadeśākhyaparamaṃ bhaktinā gauraveṇa caḥ(!)
    svaiḥ svaiḥ pūrveṇa vidhibhiḥ pūjayed vedva(!)sattamaḥ
    gandhapavitradhūpañ ca | phala(!) arghabaliṃ tathā |
    dāpaye(!) sarvadevebhyaḥ srvadā stu[[ti]]purvaśaḥ
    candragrahe⟪ṇa⟫ tathā siddhiḥ nānyatra parikīrttitāḥ |
    śvetarāhiṃ tathā bhānu(!) | saṃpūjya karṇṇam ārabhet | (31v5-32v4)

  • Explicit of MS Kathmandu NAK 1/37

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 1/37
    Work:
    Svapnādhyāya
    Extract text:

    devatā yatra nṛtyanti, gāyanti ca hasanti ca ||

    āsphoṭayati dhāvanti, deśas tatra vinaśyati ||

    devaloka pyākhana husyaṃ coṅa dhakaṃ, me hārāva hṅelā va coṅa dhakaṃ, svapnāntarasa khānayu, de○va dhāvalapaṃ vava dhakaṃ,

    deśatapaṃ moyaphava || (fol. 10r1-3)

  • Explicit of MS Kathmandu NAK 1/37

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 1/37
    Work:
    Svapnādhyāya
    Extract text:

    śukla (!) pakvaphalaṃ tadadyāt (!) tasya śrī (!) sarvatomukhi ||

    āsane sayane yasya vastrālaṃkārabhūṣaṇaṃ || 50 ||

    agnijvalārddhadehaṃ ca tasya śrī (!) sarvatomukhī ||

    bhramaṇaṃ bhrāmaṇaṃ svapne vane vā girikaṃdaro (!) || 51 ||

    pretasya ca śmaśāne vā bhūtadoṣo bhaven naraḥ ||

    vadhitā †naraśekinacintāgṛhītavi-† (fol. 6v4–8)

  • Explicit of MS Kathmandu NAK 1/738

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 1/738
    Work:
    Sāmudrika
    Extract text:

    yā de(2)vī madhukaiṭabhapramathanī (!) yā caṇḍamuṇḍoddiṇī (!)
    yām ādyā mahiṣāsurapramathanī yā raktavīyāśriyā (!) ||
    yā sā śubhaniśumbhadaityadalanī (!) yā devadavāśriyā (!)
    (3) sā devī mama rakṣadakṣiṇabhujais (!) caṃṇḍi jayo rakṣa(4)tuḥ (!) || ||

    utphullāmbujakarṇikoparigatā śrīsiddhilakṣmī parā
    kampūrasphaṭikendukuṇḍadha(5)varā (!) niśekhepāpāpahā (!)
    saṃsārārnavaduḥkhapaṃkajahari (!) niskanyamaṃ (!) sarvadā
    śrīmat pañcamukhāmbu(6)jā daśabhujā pretasthitā pātu vaḥ || (fol. 19r1–6)
    iti sāmudrike strīlakṣaṇe ṣaṣṭhodhyāyaḥ || (fol. 18v3)

  • Explicit of MS Kathmandu NAK 2/201

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 2/201
    Work:
    Svarodaya
    Extract text:

    svarastattvaṃ tathā yuddhaṃ devi vasyaṃ striyaṃ tathā ||

    marmāṣṭarogakālāṣ(!)yaṃ navaprakaraṇānvitaṃ || 47 ||

    evaṃ pravartitaṃ loke prasiddhaṃ siddhayoga(!)bhiḥ ||

    ācaṃḍārkagrahaṃ gīyāt(!) paṭhanā(!)ṃ siddhidāyakaṃ || 48 ||

    svasthāsanabhāsitāni āhāram am(!)alpakaṃ

    ciṃtayet paramātmānaṃ yo vadet so(!) bhaviṣyatī(!) || 350 || (fol. 15v10–20r4)

  • Explicit of MS Kathmandu NAK 2/250

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 2/250
    Work:
    Svapnādhyāya
    Extract text:

    gurūktaṃ prātar utthāya ye śṛṇvanti paṭhanti ca ||

    duḥsvapnaṃ naśyate teṣāṃ susvapnaṃ [[ca]] bhaviṣyati || 73 ||

    yo vṛhaspatile kahyāko svapnādhyāya prātaḥ kālamā uṭhikana jasle paḍhun jasle sunanta ghaṭiñā svapnach ta pani badhijñā svapna hos || || (fol. 10r6–9)

  • Explicit of MS Kathmandu NAK 2/250

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 2/250
    Work:
    Svapnaphala
    Extract text:

    raktacaṃdanakāṣṭhāni ghṛtā(3)ktāni ca homayet (!) ||

    gāyatryaṣṭasahastrāṇi jape duḥsvapnanāśanam ||

    citāsu(4)sthena (!) śokena vyādhigraste ca vā puanaḥ ||

    anyatrāśaktacittena svapnasya phalabhā(5)g bhavet || (fol. 6r2–5)

  • Explicit of MS Kathmandu NAK 2/260

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 2/260
    Work:
    Svarodaya
    Extract text:

    pārthive sakṣataṃ yuddhaṃ sandhir bhavati dāruṇaiḥ |
    vijayo vahnitattvena vāyur bhagasmṛtis tu khe |

    pūrṇṇanāḍīgataḥ pṛṣṭhe śūnyālaya tad agrataḥ |
    śūnyasthāne kṛtaḥ śatrur mmri(!)yate nātra saṃśayaḥ ||

    pūrvottare diśa(!) candre bhānau paścimayāmyayoḥ |
    sthitaḥ tatra jayī yuddhe sthāyī jāyī krameṇa ca |

    vāmanāḍy udaye candre, karttavyā vāmasaṃmukhaḥ |
    sūryyavāhe tathā sūryye, pṛṣṭhadakṣiṇago jayī || (fol. 62r1–4)

  • Explicit of MS Kathmandu NAK 2/341

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 2/341
    Work:
    Svapnādhyāya
    Extract text:

    atyarthadṛṣṭaduḥsvapnaṃ puruṣeṇa striyā (9)pi vā ||

    paṭhanād eva nasyaṃti susvapnam ukha(!)jāyate ||

    agnitrayaṃ trīṇi ca puṣkarāṇi

    rāmatrayaṃ trīṇi padāni viṣ(10)ṇo[[ḥ]] ||

    haraṃ trinetra (!) tripathāṃ ca gaṃgāṃ

    smarāmi du(!)svapnavināśanāya ||

    raktacandanakāṣṭhāni ghṛtāni (!) homayat (!) || gāyantyaṣṭasahastrāṇi tena śāṃtir bhaviṣyati śubham (exp. 3, fol. 3v8–10)

  • Explicit of MS Kathmandu NAK 2/343

    Extract kind:
    Explicit
    Manuscript:
    MS Kathmandu NAK 2/343
    Work:
    Nibandhasaṅgraha
    Extract text:

    āgamotra ///

    śirādinām yadi vibhaktitvaṃ nāma vikhyātam ‥‥‥‥‥‥varāgaṃ ‥‥‥‥diti || ❁ || (exp..27:19-20)

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 140
  • 141
  • 142
  • 143
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...