vinītāya suśīlāya gaṃbhīrāya mahātmane ||
śiṣyāya guruṇā deyam āspadaṃ saṃpadām idaṃ || 76 ||
prāṇāvāraṃ viniścitya svasya bhāvi śubhāśubhe ||
aśubhapratidhātāya kuryād dharmmodyamaṃ sudhīḥ || 77 || (fol. 7v1–4)
vinītāya suśīlāya gaṃbhīrāya mahātmane ||
śiṣyāya guruṇā deyam āspadaṃ saṃpadām idaṃ || 76 ||
prāṇāvāraṃ viniścitya svasya bhāvi śubhāśubhe ||
aśubhapratidhātāya kuryād dharmmodyamaṃ sudhīḥ || 77 || (fol. 7v1–4)
śoke(!)kārṇavabhūpeṣu hy urje kṛṣṇāṣṭamī dine ||
budhe budhais tu sāmānya yā kṛnā svaradīpikā || 62 ||
śailagrāmabhavaḥ kule dinakaraḥ śrīviṣṇuśarmāvaras
tatputro dvijarājavṛṃdamukuṭālaṃkāracūḍāmaṇiḥ ||
jātaḥ śrībudhavaidyanāthasukṛtī tasyātmajaḥ śrīhariḥ ||
svaradīpikā viracitā bālānubodhāya vai || 63 ||(fol. 6r5–8)
paribhāvayatopi nādam enaṃ
tridaśādhīśatanūjavairijānaṃ ||
satatam bhavatīha tasya jaṃto (!)
guṇasaṃpattir apeta kalmaṣasya || 53 ||
śṛgāṇyaṃgulibhir nniruddhya vidhivat koḍaṃḍayoḥ paṃḍito
(ma(dhye) maruṃnnibadhya vṛṣabhaśreṣṭhaṃ ca ṣaṣṭheṃdriyaḥ ||
sākṣāt tatkṣaṇameva paśyati śanais trairyaṃtagītaṃ paraṃ-
jyoti‥ ‥ puaramaṃkamuktaśaśabhṛllakṣāvalakṣaprabhaṃ || 54 || (fol. 7r9–7v2)
āsīdasīmaguṇamaṇḍitapaṇḍitāgryo
vyākhyādbhujaṃgapagavīḥ śrutivitsuvṛttaḥ ||
sāhityarīti nipuṇo gaṇitāgamajña
ciṃtāmaṇirvipulagarga kulāvataṃsaḥ || 61 ||
tadātmajoṃnataguṇotpanaṃtodhāktaduktīḥ kilakāmadhenuṃ
satuṣṭaye jātaka paddhatiṃ ca nyarupayaduṭamatanirasya || 62 ||
padhyāṃvayā sāvitato vipaścit ------------ /// (fol. 19v4–7)
divānaktaṃ vibhaktānāṃ vakṣamāṇaślokānāṃ pade kvacit padāṃtaraiva pūrvokta ni++nusāreṇaiva ṣoḍaśamu hūrttānāṃ yathākramaṃ phalāni jāni(!) yāt || rātrau ca ṣoḍaśamuhūrttānāṃ pṛthak || pādavācakaśabde ca yamavācaka śabdena ca yāni vyavahrīyaṃte tāni kā lavelākhyāni viṣṇumṛta (!) śrīvācakapadair yāni va vyavahrīyaṃte tānyamṛtasaṃjñakāni || divase ṣoḍaśamuhūrttāḥ 16 rātrau ṣoḍaśamuhūrttā 16 śubham (exp. 7L10–7R8)
rājana(!) rājaputraṃ vā camūpati(!) mahābalaḥ |
svapna yasya prabudhyanti devānāñ ca vijānitaṃ(!) |
śubhabhāvo dvijā (!) śreyaḥ pramāna(!)puruṣas tathā |
ete yasya prabudhyanti devānāñ ca vinirddiśet ||
mahāpratimahārūpaḥ śivayogī jaṭādharaḥ |
ete (fol. 17v3–5)
❖ mūrddhnipīḍā bhayaś caiva samtāpaṃ śokam eva ca
saṃpatti naḥ(!) bhavet tasya camārasya tu darśane ||
camāra mabhiṃṅa ||
(exp. 54)
saphalaṃ ciṃtitaṃ kāryyaṃ śubhakalyāṇamaṃgalaṃ |
dhanadhānyamahāsaukhya(!) supu(ṣpaṃ) saguṇaṃ phalaṃ ||
śubhaṃ (fol. 51r1–53r5)
idṛśaṃ lakṣaṇai yuktaṃ, rājñā vijayamacita ||
śatruṇāśaṃ prajāsaukhyaṃ, arthavṛddhikriyāśubhaṃ ||
trivarggaphalasaṃyuktaṃ, rudrāṇāṃ varado bhavet ||
aśubhe śānti karmmāṇI punajāge nivartanaṃ bhavaṃti || (fol. 9v1–4)
prākāram iti |
rāhuśanī prākāraṃ veṣṭakasainyam api mārayataḥ tayor adhodṛṣṭitvāt prākārasthau samarāśisthitau rāhuśanī bahiḥ sainyaṃ mārayataḥ nīcasthau niṣphalāv ityarthaḥ | samadṛṣṭyeti | jīvacandrau sarvadā sammukhadṛṣṭyā paśyataḥ tathā cet dṛṣṭiphalaṃ samabhāge vācyaṃ- (exp. 63t,fol.115v9–11)
bhunakti haṃśaś ca saśūrasena
gāṃdhāragaṃgāyamunāntarālam ||
śataṃ daśonaṃ śaradāṃ nṛpatvaṃ
sakto vanāṃte samupaiti mṛtyum || 38 ||
yadi naidhanago bhaumaḥ
sārki(!) horā prasavakāle ||
kendre vā ʼmarapūjyo
prāṇijātotra śatāyuḥ || 39 || ❖ || (fol. 28v2–4)