... utthāya svakīyaiḥ saha bhojanaṃ kuryāt || brāhmaṇāṃś ca bhojayet | iti (F.9)
- Extract kind:ExplicitManuscript:Work:Extract text:
- Extract kind:ExplicitManuscript:Extract text:
dhārayed yo naro nityaṃ
maṃtrarā<pb n="f. 10v"/>aṃ viśeṣataḥ ||
sa yogasiddhim āpnoti
gorakṣasya prasādataḥ || (Ff.10-10v)
- Extract kind:ExplicitManuscript:Work:Extract text:
... ||108||
āgamoktāni karmāṇi vaidikāni tathaiva ca ||
vinā gorakṣamaṃtreṇa na siddhiṃ sādhayet tathā ||109|| (F.23v)
- Extract kind:ExplicitManuscript:Work:Extract text:
... ||20||
idaṃ kavacam ajñātvā
bhajed yo vagalāmukhīm |
sa śastraghātam āpnoti
tasya vidyā na siddhyati ||21|| (F.2v)
- Extract kind:ExplicitManuscript:Extract text:
... 24
ity evam aśvatthatalopaviṣṭaḥ śatruṃjayaṃ nāma paṭhet stavaṃ yaḥ sa śīghram evāstasamastaśatruḥ pramodate mārutajaprasādāt 25 (F.3)
- Extract kind:ExplicitManuscript:Work:Extract text:
... ||46||
kapilādugdhasāṃdreṇa likhitaṃ yaṃtrabhūrjake ||
triloke veṣṭanaṃ kṛtvā vāho dakṣiṇa dhārayet ||47||
yaṃ yaṃ kāryaṃ karoty eṣa(ḥ)(s) taṃ taṃ kāryaṃ tu siddhyati(ḥ)|| (F.4v)
- Extract kind:ExplicitManuscript:Work:Extract text:
... anena pūjanena sapta ṛṣayaḥ priyatāṃ || atha brāhmaṇapūjanaṃ || vāyanadānaṃ || (F.2v)
- Extract kind:ExplicitManuscript:Work:Extract text:
śṛ(śru)tvā kathām imāṃ puṇyāṃ
bhaktiyuktena cetasā ||
vācaye(c) chrāvayed bha ///
kāmasaṃpūrṇahetave ||56|| (F.5v)
- Extract kind:ExplicitManuscript:Work:Extract text:
ity etadbhavakarmasāt svam amatārkalasvabhāvo guṇaḥ
mṛtveyādyam ayātanāṃ vahujanū rāmasya sevāṃ vinā ||
śrānto (')haṃ śaraṇāgato (')dya ca satāṃ yeṣāṃ hariḥ svaṃ mahat
sītārāma itaḥ prasīdatu kṛtasarvasvam aupāsanam ||20|| (F. 5v)
- Extract kind:ExplicitManuscript:Work:Extract text:
iṃdo tve na āśasaḥ ||16|| (F.3v)
Pagination
- First page
- …
- 161
- 162
- 163
- 164
- …
- Last page