śrīvarcasvam āyuṣyam ārogyam ā[ro]vidhā
chubhamānai mahīyate || dhānyaṃ dhanaṃ paśuṃ bahuputralābhaṃ
śatasaṃvatsaraṃ dīrgham āyuḥ || (F.2v)
śrīvarcasvam āyuṣyam ārogyam ā[ro]vidhā
chubhamānai mahīyate || dhānyaṃ dhanaṃ paśuṃ bahuputralābhaṃ
śatasaṃvatsaraṃ dīrgham āyuḥ || (F.2v)
... 8
sarvānaṃdasadāśivapadaṃ sarvārthasiddhipradam<pb n="40"/> (taṃ)
sāmrājyakaraṃ samastasukhadaṃ cājñānavidhvaṃsanam ||
paramaṃ priyaśocivarddhanakaraṃ saṃsāramohāṃdhanāśanaṃ ||9 (Ff. 39-40)
ātmanepadāni bhāvakarmaṇoḥ | bhāvo dhātujaḥ | (lost) te anyasmiśśatravyakālādau karmaṇyabhidheye dhātoḥ ātma (lost) tā | āsanaṃ kriyate śayanaṃ kriyata ity arthaḥ |
īpsitaṃ ca rakṣārthānām| saptamyanto 'dhyāhriyate | rakṣā artho yeṣāṃ te rakṣārthāḥ | prayojanavacano 'rthaśabdaḥ | rakṣārthānāṃ rakṣāprayojanānāṃ dhātūnāṃ prayoge yadīpsitaṃ tatkārakam apādānasaṃjñaṃ bhavati | ca śabdād anīpsitam api | yavebhyo rakṣati | tilebhyaẖ kākān vārayati | anīpsitam api yathā | ahibhyaḥ putraṃ rakṣati | kūpād andhaṃ vārayati | ihāpi rakṣakasya gavādīnāṃ yad(corr. ''va'')ādibhis saha saṃyoga eva nābhipretaẖ kuto viśleṣa iti viśleṣābhāvād yato 'paitīty anye |
siddhir ijvañ ñṇnubandhe || dhātūnām ijvatkāryasya siddhir bhavati | ñṇānubandhe parataḥ |
āryāvṛttaślokānām pañcāśītyā aśītiś ca pañca ca tataś catasṛbhir videhamuktir uktā tatas tisṛbhiḥ kramamuktir eva caturaśītir iyāntim āryeti pañcaśītir āryā bhavatīti paramārtthasāravivara[ṇa]m eta[d] Govindacandrikayā saṃhṛtasaṃsṛtikāpā[?] saṃbhūtā Rāghavānandāt [||] yosau bhāti carācarātmakajagadrūpeṇa bhūtyā svayā yaś cānantasukhaikatānavimalasvānmaṃ[read svāntaḥ or tvān mat?] prabodhasvarāṭ [|] yatsvārājyam ameyam āgamagiras saṃlakṣa[ya]nty akṣayās tasmai viśvahṛdisthitāya mahate puṃse namas kurmahe || || iti paramārtthasāravivaraṇam samāptam || || śrīgurubhyo namaḥ || . . . śrī-Vedavyāsāya namaḥ || hariharahiraṇyagarbhebhyo namaḥ || || ||
[21r2] etat_ kṛtvā priyasamucitaṃ prārthanācetaye me sauhārddād vā vidhura iti vā mawateryy anukrośabuddhyā | iṣṭān deśān vicara jalada prāvṛṣā saṃbhṛtaśrīr mā bhūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ || 114 || 1 || @ || @ || @ ||
Ends fol. 146a
kutarkadaśanāvalī vikaṭavādiyādogaṇa-
śritaśrutimahārṇave smṛtiguṇāvalambān mudā //
nimajya bhagavatkṛpātibaladhārakānugrahāt
kṛte manana uddhṛto maṇir ayaṃ mayā vāṅmayaḥ //1//
eṣa puṣpāñjaliḥ śrīmadācāryacaraṇāmbuje //
samarpitas tena dāse mayi tuṣyantu te sadā //2//
ye vaidikaṃ manyatayātyanalpais tudanti sādhūn kaṭukūṭajalpaiḥ /
sa eṣa teṣu prahṛtaḥ prahastas tādṛk khalo yena bhaved vihastaḥ //3//
etaṃ nidhāya nikaṭe praṇatiṃ vidhāya
śiṣṭechidaṃ savinayaṃ vinivedayāmi //
helopahāsavidha yasya vilokya kiñcit
kālaṃ budhāḥ karuṇayaiva kṛtārthanīyaḥ //4//
Ends fol. 207b
etad uktaṃ bhavati etc. up to sarvaṃ samañjasam eva as in no. 613
Ends fol. 171a
yaḥ sarvaśrutibindivanditatanur māyātmanidrāntagaḥ
supto 'smin bhavapattane parimite kalpyāntakalpāntare /
yaḥ sarvāparipanthisāṅganayajaprajñāpravāhāntaja-
prajñālabhyasukhākṛtiḥ kṛtim imāṃ rāmaḥ sa gṛhṇātu naḥ //1//
asmin padye adhyāyacatuṣṭayārthaḥ sūcitaḥ /
viduṣāṃ kaṇṭhabhūṣeyaṃ kṛtāvṛttir mayā prabhau /
vyāsavāṅmaṇisandabdhā prītaye te 'stu sarvadā //