Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1621-1630 of 5917
Download CSV
  • Explicit of MS London WL MS Indic Alpha 2088

    Extract kind:
    Explicit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2088
    Work:
    Śrīsūkta
    Extract text:

    śrīvarcasvam āyuṣyam ārogyam ā[ro]vidhā

    chubhamānai mahīyate || dhānyaṃ dhanaṃ paśuṃ bahuputralābhaṃ

    śatasaṃvatsaraṃ dīrgham āyuḥ || (F.2v)

  • Explicit of MS London WL MS Indic Alpha 2085

    Extract kind:
    Explicit
    Manuscript:
    MS London Wellcome MS Indic Alpha 2085
    Work:
    Cakrānuṣṭhānapaddhati
    Extract text:

    ... 8

    sarvānaṃdasadāśivapadaṃ sarvārthasiddhipradam<pb n="40"/> (taṃ)

    sāmrājyakaraṃ samastasukhadaṃ cājñānavidhvaṃsanam ||

    paramaṃ priyaśocivarddhanakaraṃ saṃsāramohāṃdhanāśanaṃ ||9 (Ff. 39-40)

  • Explicit of MS London BL IOLR 3832 b

    Extract kind:
    Explicit
    Manuscript:
    MS London BL IOLR 3832 b
    Work:
    Laghulalitavṛtti
    Extract text:

    ātmanepadāni bhāvakarmaṇoḥ | bhāvo dhātujaḥ | (lost) te anyasmiśśatravyakālādau karmaṇyabhidheye dhātoḥ ātma (lost) tā | āsanaṃ kriyate śayanaṃ kriyata ity arthaḥ |

  • Explicit of MS London BL IOLR 3832a

    Extract kind:
    Explicit
    Manuscript:
    MS London BL IOLR 3832 a
    Work:
    Bālabodhinī
    Extract text:

    īpsitaṃ ca rakṣārthānām| saptamyanto 'dhyāhriyate | rakṣā artho yeṣāṃ te rakṣārthāḥ | prayojanavacano 'rthaśabdaḥ | rakṣārthānāṃ rakṣāprayojanānāṃ dhātūnāṃ prayoge yadīpsitaṃ tatkārakam apādānasaṃjñaṃ bhavati | ca śabdād anīpsitam api | yavebhyo rakṣati | tilebhyaẖ kākān vārayati | anīpsitam api yathā | ahibhyaḥ putraṃ rakṣati | kūpād andhaṃ vārayati | ihāpi rakṣakasya gavādīnāṃ yad(corr. ''va'')ādibhis saha saṃyoga eva nābhipretaẖ kuto viśleṣa iti viśleṣābhāvād yato 'paitīty anye |

  • Explicit of MS London BL IOLR 855

    Extract kind:
    Explicit
    Manuscript:
    MS London BL IOLR 855
    Work:
    Caitrakūṭī
    Extract text:

    siddhir ijvañ ñṇnubandhe || dhātūnām ijvatkāryasya siddhir bhavati | ñṇānubandhe parataḥ |

  • Explicit of MS London RAS Whish 127

    Extract kind:
    Explicit
    Manuscript:
    MS London RAS Whish 127
    Work:
    Paramārthasāravivaraṇam
    Extract text:

    āryāvṛttaślokānām pañcāśītyā aśītiś ca pañca ca tataś catasṛbhir videhamuktir uktā tatas tisṛbhiḥ kramamuktir eva caturaśītir iyāntim āryeti pañcaśītir āryā bhavatīti paramārtthasāravivara[ṇa]m eta[d] Govindacandrikayā saṃhṛtasaṃsṛtikāpā[?] saṃbhūtā Rāghavānandāt [||] yosau bhāti carācarātmakajagadrūpeṇa bhūtyā svayā yaś cānantasukhaikatānavimalasvānmaṃ[read svāntaḥ or tvān mat?] prabodhasvarāṭ [|] yatsvārājyam ameyam āgamagiras saṃlakṣa[ya]nty akṣayās tasmai viśvahṛdisthitāya mahate puṃse namas kurmahe || || iti paramārtthasāravivaraṇam samāptam || || śrīgurubhyo namaḥ || . . . śrī-Vedavyāsāya namaḥ || hariharahiraṇyagarbhebhyo namaḥ || || ||

  • Explicit of MS Oxford OxfordUni.BodleianLib MS. Ind. Inst. Sansk. 233(R)

    Extract kind:
    Explicit
    Manuscript:
    MS Oxford Bodleian Sanskrit, Evans-Wentz MS. Ind. Inst. Sansk. 233(R)
    Work:
    Meghadūta
    Extract text:

    [21r2] etat_ kṛtvā priyasamucitaṃ prārthanācetaye me sauhārddād vā vidhura iti vā mawateryy anukrośabuddhyā | iṣṭān deśān vicara jalada prāvṛṣā saṃbhṛtaśrīr mā bhūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ || 114 || 1 || @ || @ || @ ||

  • Explicit of MS Pune BORI 112-1871-72

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 112-1871-72
    Work:
    Prahastavāda
    Extract text:

    Ends fol. 146a

    kutarkadaśanāvalī vikaṭavādiyādogaṇa-

    śritaśrutimahārṇave smṛtiguṇāvalambān mudā //

    nimajya bhagavatkṛpātibaladhārakānugrahāt

    kṛte manana uddhṛto maṇir ayaṃ mayā vāṅmayaḥ //1//

    eṣa puṣpāñjaliḥ śrīmadācāryacaraṇāmbuje //

    samarpitas tena dāse mayi tuṣyantu te sadā //2//

    ye vaidikaṃ manyatayātyanalpais tudanti sādhūn kaṭukūṭajalpaiḥ /

    sa eṣa teṣu prahṛtaḥ prahastas tādṛk khalo yena bhaved vihastaḥ //3//

    etaṃ nidhāya nikaṭe praṇatiṃ vidhāya

    śiṣṭechidaṃ savinayaṃ vinivedayāmi //

    helopahāsavidha yasya vilokya kiñcit

    kālaṃ budhāḥ karuṇayaiva kṛtārthanīyaḥ //4//

  • Explicit of MS Pune BORI 114-1871-72

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 114-1871-72
    Work:
    Brahmasūtrabhāṣya
    Extract text:

    Ends fol. 207b

    etad uktaṃ bhavati etc. up to sarvaṃ samañjasam eva as in no. 613

  • Explicit of MS Pune BORI 115-1871-72

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 115-1871-72
    Work:
    Brahmāmṛtavarṣiṇī
    Extract text:

    Ends fol. 171a

    yaḥ sarvaśrutibindivanditatanur māyātmanidrāntagaḥ

    supto 'smin bhavapattane parimite kalpyāntakalpāntare /

    yaḥ sarvāparipanthisāṅganayajaprajñāpravāhāntaja-

    prajñālabhyasukhākṛtiḥ kṛtim imāṃ rāmaḥ sa gṛhṇātu naḥ //1//

    asmin padye adhyāyacatuṣṭayārthaḥ sūcitaḥ /

    viduṣāṃ kaṇṭhabhūṣeyaṃ kṛtāvṛttir mayā prabhau /

    vyāsavāṅmaṇisandabdhā prītaye te 'stu sarvadā //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 162
  • 163
  • 164
  • 165
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...