Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1631-1640 of 5917
Download CSV
  • Explicit of MS Pune BORI 115-A-1902-1907

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 115-A-1902-1907
    Work:
    Padayojanikā
    Extract text:

    Ends fol. 232 (wrongly written as 231 in ms.)

    upadeśasahastrīyaṃ vivṛtā hi mahātmabhiḥ /

    śraddhāveśān mayāpy asyāḥ padayojanikā kṛtā //

    samastavedārtharahasyagadyapadyaprabandhārthatayāvabodhaḥ //

    kathaṃ nu mādṛkprati bimbitaḥ syāt athāpi bhaktyāham ihāsmi nunnaḥ //2//

    hṛdyantarāviṣkṛtarāmamūrttes tathā gurūṇāṃ vipulaprasādāt /

    yathākathañcid racitena viṣṇur anena tuṣyatv akhilāntarātmā //3//

  • Explicit of MS Pune BORI 116-1871-72

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 116-1871-72
    Work:
    Bhagavadbhaktiratnāvali (with commentary)
    Extract text:

    Ends fol. 54b

    Text: mahāyajñasaraprāṇa etc. up to kāntimālayā as in no. 671

    Comm: no commentary for last verse

  • Explicit of MS Pune BORI 116-1881-82

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 116-1881-82
    Work:
    Viṣṇubhaktikalpalatā (With Commentary)
    Extract text:

    Ends 65a

    Text:

    āsītsyamantakamaṇer halaheti cittam

    kṛṣṇe 'pi kopakaṭhinaṃ kulanāvihīne /

    sītāpi bhartur abhavat ghanaduḥkhahetuḥ

    saṃsārasāgararasāgaralopamānāḥ // 37 //

  • Explicit of MS Pune BORI 116-1881-82

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 116-1881-82
    Work:
    Viṣṇubhaktikalpalatā (With Commentary)
    Extract text:

    fol. 65a

    Comm.:

    kṛṣṇena niḍgata iti madtvā balakrudho bhūd iti kathāsitāpi rāmasya nibiḍaduḥdānyabhūd ata eva saṃsārābdhirasīkācanakāminīrūpā viṣatulyāyai rahayapi duḥkhadā iti bhāvaḥ // 37 //

  • Explicit of MS Pune BORI 117-1871-72

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 117-1871-72
    Work:
    Bhaktirasāyana
    Extract text:

    Ends fol. 61b

    tam eva paramātmānaṃ etc. up to yathābuddhīha varṇitam //37// as in no. 685 followed by:

  • Explicit of MS Pune BORI 117-1899-1915

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 117-1899-1915
    Work:
    Brahmagītā (with commentary)
    Extract text:

    Ends fol. 33a

    Text:

    munayaś ca gurūṃ paravedinaṃ praṇipatya samastahitapradaṃ /

    hṛdayasya mahaṃ yad alakṣitaṃ paratattvatayaiva viduḥsthiraṃ //77//

  • Explicit of MS Pune BORI 118-1881-82

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 118-1881-82
    Work:
    Vedāntakaumudī and autocommentary Bhāvadīpikā
    Extract text:

    Ends fol. 174b

    yaḥ śaṅkaro 'pi viṣamāṃ śrūyate na dṛṣṭim

    khyātaḥ kalānidhir api svayam eva yaś ca /

    sattvollasatkamalakandadalaiḥ prayuṣṭam

    vandāmahe paramahaṃsadhurandharaṃ tam // 5 // cha //

  • Explicit of MS Pune BORI 119-1871-72

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 119-1871-72
    Work:
    Bhāgavatatattvadīpana
    Extract text:

    fol. 24b

    agnibhāve 'py ūrddhvagatir gurusāyujyā bhaviṣyati / iti jñātvaiva tathā kṛtavatīty āha / mahāmatir iti / kathāyā api phalatvam āha // //

  • Explicit of MS Pune BORI 119-1881-82

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 119-1881-82
    Work:
    Vedāntakaumudī and autocommentary Bhāvadīpikā
    Extract text:

    Ends fol. 42 (of the 4th Adhyāya)

    kauśalyānandanaṃ vande mahādevaṃ gurūn api /

    yeṣām anugrahaṃ labdhā mādṛśo 'pi pragalbhyate // cha //

  • Explicit of MS Pune BORI 119-1902-07

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 119-1902-07
    Work:
    Pañcaprakaraṇī
    Extract text:

    Ends fol. 26a

    ātmalābhān na paraṃ vidyate iti ca / brahmaveda brahmaiva bhavati / oṃ namo brahmavidbhyaḥ brahma vidbhyaḥ paraṃ nāsti na bhūtaṃ na bhaviṣyati /

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 163
  • 164
  • 165
  • 166
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...