Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1641-1650 of 5917
Download CSV
  • Explicit of MS Pune BORI 120-1871-72

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 120-1871-72
    Work:
    Tattva(artha)dīpikā on the Bhagavadgītā
    Extract text:

    Ends fol. 102b

    yasmin jñāne sarvathā bhavatir bhavasevā bhaktināpi jātā bhaktitūṣṇāṃ tiṣṭhati tādṛśī bhaviṣyati yā latāvapratyahaṃ vṛddhim āyāntī śīghraṃ kṛṣṇākhyaṃ phalaṃ phaliṣyati / ato bhaktichāyāṃ sarvathaitad anusaṅghe samitigranthārambhaḥ samarthinaḥ //

  • Explicit of MS Pune BORI 120-1881-82

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 120-1881-82
    Work:
    Vedāntaparibhāṣā
    Extract text:

    Ends fol. 23a

    etac caikamuktau sarvamuktir iti pakṣenopapadyate tasmād ekāvidyā pakṣe 'pi pratijīvam āvaraṇabhedopagamena vyavasthopapādanīyā // tadevaṃ brahmajñānān mokṣaś cānarthanivṛttir niratiśānāndāvāptiś ceti siddhaṃ prayojanam iti//

  • Explicit of MS Pune BORI 121-1871-72

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 121-1871-72
    Work:
    Tattva(artha)dīpikā on the Bhagavadgītā
    Extract text:

    Ends fol. 76b

    yathā bhāgavatasyārtho hṛdi sthācyutanodanāt /

    tathā nirūpitaḥ sadbhiḥ kṣamā kāryā manopari //2//

    yuktaṃ vā yadi vāyuktaṃ mayā yad yat nirūpitam /

    tat sarvaṃ kṛṣṇacaraṇe vākpuṣpaṃ viniveditam //3//

  • Explicit of MS Pune BORI 121-1881-82

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 121-1881-82
    Work:
    Vedāntarahasya
    Extract text:

    Ends fol. 3b

    sarvakarmāṇi sañcitānīty arthaḥ / na tu prārabdhāni / teṣāṃ bhogaikanāśyatvāt / prārabdhanāśāntaram acireṇa prāptasvarūpavidehakaivalyo bhavati //

  • Explicit of MS Pune BORI 121-1884-87

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 121-1884-87
    Work:
    Mukticintāmaṇi
    Extract text:

    Ends fol. 13b

    vāyupurāṇe

    śukkaparyuṣitaṃ vāpi nītaṃ vā dūradeśataḥ /

    durjanenāpi saṃspṛṣṭaṃ sarvathaivāghanāśanam //

  • Explicit of MS Pune BORI 121-1902-07

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 121-1902-07
    Work:
    Brahmasūtrabhāṣya
    Extract text:

    Ends fol. 123a

    jñānānandādibhiḥ sarvai guṇeḥ pūrṇā vedavacanai rūpāṇi divyany alaṃ badūddarśarśanam ittham eva niyataṃ devasya bhargo mahat /

    vāyo rāmavaco nayat prathamakaṃ pṛkṣo dvitīyaṃ vapur madhvo yas tu tṛtīyakaṃ kṛtam idaṃ bhāṣyaharau tena hi //2//

  • Explicit of MS Pune BORI 121-A1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 121-A1883-84
    Work:
    Brahmāmṛtavarṣiṇī
    Extract text:

    Ends fol. 178b

    asmin padye adhyāyacatuṣṭayārthaḥ sūcitaḥ /

    viduṣāṃ kaṇṭhabhūṣeyaṃ kṛtā vṛttir mayā prabho /

    vyāsavāṅmaṇisandṛṣṭyā prītaye te 'stu sarvadā /

  • Explicit of MS Pune BORI 122-1871-72

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 122-1871-72
    Work:
    Bhāgavatatattvadīpana
    Extract text:

    Ends: fol. 41a

    dehasya saṃskāras tathā kathaṃ kṛta ity āśaṅkyāha / pratipattim akṛtveti / svasya strītvāt / guroś ca sarasvatīrūpatvāt / tiryaggatāv api jaladhāraṇaiva krtā / agnibhāve 'py ūrddhvagatir gurusāyujyād bhaviṣyati / iti jñātvaiva tathā krtavatīty arthaḥ / mahāmatir iti / kathāyā api saphalatvam āha // cha //

  • Explicit of MS Pune BORI 122-1881-82

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 122-1881-82
    Work:
    Vidvanmanorañjinī
    Extract text:

    Ends fol. 60a

    vedāntasāravivṛtiṃ rāmatīrthābhidho yatiḥ /

    cakre śrīkṛṣṇatīrthaśrīpāḍapaṅkajāṣaṭpadaḥ //

    iti śrīvedāntasāraṭīkā vidvanmanorañjīnī sampūrṇam //

    śrībrahmārpaṇam astu //

  • Explicit of MS Pune BORI 122-1884-87

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 122-1884-87
    Work:
    Sthitiprakaraṇa
    Extract text:

    Ends fol. 35a ​(of Sthiti prakaraṇa)

    Text:

    tāmasīṃ rāśim anyām api sthitāḥ /

    svaprayatnavaśā yānti santaḥ sātvikajātitā //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 164
  • 165
  • 166
  • 167
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...