Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1651-1660 of 5917
Download CSV
  • Explicit of MS Pune BORI 122-1902-07

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 122-1902-07
    Work:
    Bhagavadbhaktiratnāvali
    Extract text:

    Ends fol. 55a

    iti śrīmatpuruṣottamacaraṇāravindakṛpāmakarandabindupronmīlitavivekatair abhuktaparamahaṃsaviṣṇupurīgrathitāyāṃ śrībhāgavatāmṛtābdhidyaladhvā(?) śrībhagavadbhaktiratnāvalyāṃ sukāntimālā saṃpūrṇarāmakṛṣṇābhyāṃ namo namaḥ śrīkṛṣṇāya namo namaḥ 1

  • Explicit of MS Pune BORI 123-1871-72

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 123-1871-72
    Work:
    Tattva(artha)dīpikā on the Bhagavadgītā
    Extract text:

    Ends fol. 50a

    bhagavadbhajane doṣa eva pratibandhaka iti tasya bhajanaṃ sampannam iti jñāpayituṃ sarvadoṣanivṛttau nidarśanam āha / apakārīti / dhṛtarāṣṭrasyāpakāriṇo 'py upakāraṃ kṛtavān iti tathā /

  • Explicit of MS Pune BORI 123-1902-07

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 123-1902-07
    Work:
    Muktilakṣaṇa
    Extract text:

    Ends fol. 18b

    yo hi tvaṃ padavācyas sa vā ity uktas sa brahmalokavākye lokaśabdena prakāśito 'vidyā tajjahīno nityamuktastalakṣyas so 'yam eṣa iti vivakṣita ity arthaḥ // vākyotthākhaṇḍādvayabrahmakārasvarūpasākṣātkāraṃ vinā jñānamātrān na muktir ity arthaḥ // cha // cha // cha //

  • Explicit of MS Pune BORI 123-A-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 123-A-1883-84
    Work:
    Bhedadhikkāraṭīkā
    Extract text:

    Ends fol. 63b

    vedāntavṛndavipine vinataṃ viśuddha-

    madvaitamārgam apavargapadāviroham /

    śrīmadgurūktanayanuttasamastaśaṅkham

    āsthāya yāntu padam uttamam astadoṣāḥ //

  • Explicit of MS Pune BORI 124 A-A-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 124 A-A-1883-84
    Work:
    Yogavāsiṣṭhasāra
    Extract text:

    Ends fol. 47a

    śūnyaḥ stambho 'nutkīrṇaputrikaḥ //

    tathā bhātam jagat brahma tena śūnyaṃ na tatpadam // 33 //

    saumyāmbhasi yathā vīci na cāsti ca na ca nāsti ca //

    tathā jagat brahmaṇīdaṃ śūnyāśūnyapadaṃ gatam // 34 //

  • Explicit of MS Pune BORI 124-1871-72

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 124-1871-72
    Work:
    Vidvanmaṇḍana
    Extract text:

    Ends fol. 69a

    akhaṇḍavarapaṇḍitaprasṛtacaṇḍapākhaṇḍavā-

    vāgnikhaṇḍanasacuṇḍimādhariṇimaṇdalākhaṇḍakaḥ /

    naman nṛpatimaṇḍalīmukuṭatāṇḍavair maṇḍitaḥ

    sapādanakhamaṇḍalaḥ pitur ihāstu me maṇḍanam // 5 //

    punar api namāmi gopīpatir atimārgapravarttanācāryāt /

    śrīvallabhābhidhānān pitṛcaraṇān vādmanaḥ kāryeḥ // 6 //

  • Explicit of MS Pune BORI 125-1871-72

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 125-1871-72
    Work:
    Viṣṇubhakticandrodaya
    Extract text:

    Ends fol. 26b

    padmapurāṇe brahmaṇo vacanam /

    kṛṣṇacakrāṅkakavacam abhedyam devadānavaiḥ /

    añjayaḥ sarvabhūtānāṃ śatrūṇāṃ rakṣasām api //

    śrīkṛṣṇaśastrāṅkakavacaṃ śarire yasya tiṣṭhati //

  • Explicit of MS Pune BORI 125-1902-07

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 125-1902-07
    Work:
    Vākyacandrikā
    Extract text:

    Ends fol. 9a

    apare tv etaddoṣaparihāyayendro māyābhir iti bahuvacanaśrutyā 'nugṛhītanānātvam aṅgīkarttavyam ity āhuḥ // anye tv ekaiva vidyā..vidyāyā jīvabhedena brahmasvarūpāvaṇaśaktayā nānā tathā ca yasya

  • Explicit of MS Pune BORI 125-A 1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 125-A 1883-84
    Work:
    Vidvanmodataraṅgiṇī
    Extract text:

    Ends fol. 30a

    dvaitādvaidamatādinirṇayavidhiproddhaddhabuddhiḥ bhuto

    bhaṭṭācāryaśatāvadhāna iti yo goḍodbhavo 'bhūt kaviḥ /

    vidvanmodataraṅgiṇī nanu cirañjīvena tajjanmanā

    śāstre yā raciteha pūrttim agamat tasyās taraṅgo 'ṣṭamaḥ // 8 //

  • Explicit of MS Pune BORI 126-1902-07

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 126-1902-07
    Work:
    Śārīrakamīmāṁsābhāṣya
    Extract text:

    Ends fol. 31 (of the 4th pāda of the 4th Adhikaraṇa)

    bahūnāṃ janmanām ante jñanavān māṃ prapadyate /

    vāsudevaḥ sarvam iti sa mahātmā sudurllabha // iti

    iti sūtrābhyāsaḥ śāstraparisamāptiṃ dyotayatīti sarvaṃ samañjasam //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 165
  • 166
  • 167
  • 168
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...