Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1661-1670 of 5917
Download CSV
  • Explicit of MS Pune BORI 127-1902-07

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 127-1902-07
    Work:
    Tattvadīpikā on Toṭaka's Śrutisārasamuddhāraṇa
    Extract text:

    Ends fol. 60b

    Text:

    bhūḥ pādau yasya khañcodaram asuranilaś candrasūryau ca netre

    karṇāvāśāḥ śirodyau mukham api dahano yasya vāstavyam abdhiḥ /

    antasthaṃ yasya viśvaṃ suranarakhagabhogīśagandharvadaityaś

    citraṃ raṃ ramyate taṃ tribhuvanavapuṣaṃ viṣṇum īśaṃ namāmi // 80 //

  • Explicit of MS Pune BORI 127-1902-07

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 127-1902-07
    Work:
    Tattvadīpikā on Toṭaka's Śrutisārasamuddhāraṇa
    Extract text:

    fol. 60b

    Comm:

    śayena ramate tam etādṛśaṃ tribhuvanavapuṣam īśaṃ niyantāraṃ sahasraśīrṣetyādi

    śrutisiddhaṃ viṣṇuṃ mumukṣur ahaṃ namāmīty arthaḥ //

    atimandamumukṣūṇāṃ tatvayogaprasiddhaye /

    toṭakaślokaṭīkeyaṃ racitā tatvadīpikā ..

  • Explicit of MS Pune BORI 127-A-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 127-A-1883-84
    Work:
    Vedāntaparibhāṣā
    Extract text:

    Ends fol. 49b

    tadevaṃ brahmajñānān mokṣaś cānarthanivṛttir niratiśayā brahmānāndāvāptiś ceti siddhaṃ prayojana // //

  • Explicit of MS Pune BORI 128-1871-72

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 128-1871-72
    Work:
    Bhaktimīmāṃsāsūtrabhāṣya
    Extract text:

    Ends fol. 63b

    pralaye tu pralayākhyavikārātiriktasya vi...rasyābhāva e...saṃskarasukṣmatmanā tiṣṭhantīti na ko 'pi doṣaḥ /

  • Explicit of MS Pune BORI 128-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 128-1883-84
    Work:
    Laghucandrikā
    Extract text:

    Ends fol. 235b

    mātra padādānavacchinnasyoktā bhāvasya vyavacchedaḥ tṛtīyārthaṃ… ty atrānvyaḥ pravṛtyā dhanupapatter iti yena hi rajatatvādinā viśiṣṭapūrvam upalabdhaṃ tatprakārakapravṛtter brahmasthale 'pyanupravā…

  • Explicit of MS Pune BORI 128-1902-07

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 128-1902-07
    Work:
    Siddhāntacandrikoddhāra
    Extract text:

    Ends fol. 59a

    kva [ga]bhīrasūktivivṛtiḥ kvāhaṃ bālas tathāpi kṛtir eṣā /

    śrīgurusadayakaṭākṣātsāhāyyādvaradarājaviduṣaśca // 3 //

  • Explicit of MS Pune BORI 128-A1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 128-A1883-84
    Work:
    Vedāntasāra
    Extract text:

    Ends fol. 15a

    satyajñānaṃ tatkāryasaṃskārāṇam api vināśāt paramakaivalyānandaikarasam akhilabhedapratibhāsarahitam akhaṇḍaṃ brahmāvatiṣṭatena tasya prāṇā utkrāmanty atraiva samalīyate vimucyata ityādi śruteḥ //

  • Explicit of MS Pune BORI 129-1871-72

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 129-1871-72
    Work:
    Sanatsujātīyabhāṣya
    Extract text:

    Ends. fol. 43a

    tatpadaikavācyaṃ sadāmṛtaṃ cittavṛttidṛksukhaṃ tad asmy ahaṃ tad asmy ahaṃ tad asmy aham iti //

  • Explicit of MS Pune BORI 129-1902-07

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 129-1902-07
    Work:
    Siddhāntabindu
    Extract text:

    Ends fol. 39a

    bahu yācanayā mayāyam alpo balabhadrasya kṛte kṛto nibandhaḥ

    yadaduṣṭam ihāsti yac ca dūṣṭaṃ tadūdārā sudhiyo vivecayantu //

  • Explicit of MS Pune BORI 129-A1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 129-A1883-84
    Work:
    Vidvanmanorañjinī
    Extract text:

    Ends fol. 36b

    vedāntasāravivṛtiṃ rāmatīrthābhidho yatiḥ /

    cakre śrīkṛṣṇatīrthaśrīpāḍapaṅkajaṣaṭpadaḥ //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 166
  • 167
  • 168
  • 169
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...