Ends fol. 4a
kiñcaivam anantaprāmāṇikadvyaṇukādimahācayavyantakalpanāpi nirarthaiveti varam ekam evājñānaṃ jagadupādānam ity alam api prasattyā //
Ends fol. 4a
kiñcaivam anantaprāmāṇikadvyaṇukādimahācayavyantakalpanāpi nirarthaiveti varam ekam evājñānaṃ jagadupādānam ity alam api prasattyā //
Ends fol. 407b
ādyaṃ skandhasya vivṛttiḥ śrīkṛṣṇacaraṇāmbuje /
niveditātiyatnena vākpuṣpāñjalir ujvalā //1//
sujñeṣu hastayugalaṃ purato nidhāya
vijñāpayāmi muravairipadābdajaniṣṭhaḥ /
ucchraṅkhalāpi vivṛttir mama cintanīyā
śrīkṛṣṇapādayugale viniveśiteti //2//
Ends fol. 8b
ajñānāndhyavihantā viracitavijñānapaṅkajollāsaḥ /
mānasagaganatalaṃ me bhāsayati śrīnivāsagurubhānuḥ // 56 //
Ends fol. 209b
Text:
tantrāṇy adhītya sakalāni sadāvadāta-
vyākhyānakauśalakalāviśadīkṛtāni /
āsthāya mūlam anurudhya ca sampradāyam
siddhāntabhedabhavasaṅgraham ity akārṣīt //
Ends fol. 14a
bhaktisiddhāntavākyānāṃ śrutānāṃ bhagavanmukhāt /
svācāryaiḥ padyabaddhānāṃ bhaktisiddhāntasiddhaye //
vyākhyānaṃ kṛtam ācāryapadabrahmābhidhena me /
svācāryās tena tuṣyantu mayi niḥ(sā)dhane svatam //2//
Ends fol. 23b
vyadyotiṣṭhavicitravṛttiruciraḥ sampūrṇavidyākaraḥ
kṛṣṇasyādbhutavīryavarṇanaparo nānārthasandhojvalaḥ /
varṣendrādisurendralālitapadau māyāvināṃ bhīṣaṇo
śrīmadhvo vijayī ca madhvavijayo nārāyaṇo prodbhavaḥ // 42 //
Ends fol. 196a
Text:
ity uktāḥ prayayuḥ sarve sāyaṃ sandhyām upāsitum /
stuvantaḥ sūtaputraṃ taṃ santuṣṭā gautamītaṭe // 69 //
fol. 196a
Comm.:
ity uktā sarve munayaḥ sūtaṃ stuvantaḥ santaḥ santuṣṭāḥ sāyantanīm
sandhyām upāsituṃ kartuṃ gautamītaṭaṃ prayayur iti // 69 //
Ends fol. 12b
ye bhajanti mahāviṣṇuṃ sampradāyānusārataḥ iti idaṃ madīpasāhasikatvaṃ guṇagṛhyaiḥ sūribhir aṅgīkartavyam iti śrīmadvijāyarāmācāryaviracitā pākhaṇḍacapeṭakā samāptā śubham astu [//]
Ends fol. 201b
asmin padye 'dhyāyacatuṣṭayārthaḥ sūcitaḥ / viduṣāṃ kaṇṭhabhūṣeyaṃ kṛtā vṛttir mayā prabho / vyāsavāṅmaṇisandṛṣṭyā prītaye te 'stu sarvadā /