Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1671-1680 of 5917
Download CSV
  • Explicit of MS Pune BORI 129B-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 129B-1883-84
    Work:
    Māyopādānakavāda
    Extract text:

    Ends fol. 4a

    kiñcaivam anantaprāmāṇikadvyaṇukādimahācayavyantakalpanāpi nirarthaiveti varam ekam evājñānaṃ jagadupādānam ity alam api prasattyā //

  • Explicit of MS Pune BORI 130-1871-72

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 130-1871-72
    Work:
    Subodhinī on the Bhāgavata Purāṇa
    Extract text:

    Ends fol. 407b

    ādyaṃ skandhasya vivṛttiḥ śrīkṛṣṇacaraṇāmbuje /

    niveditātiyatnena vākpuṣpāñjalir ujvalā //1//

    sujñeṣu hastayugalaṃ purato nidhāya

    vijñāpayāmi muravairipadābdajaniṣṭhaḥ /

    ucchraṅkhalāpi vivṛttir mama cintanīyā

    śrīkṛṣṇapādayugale viniveśiteti //2//

  • Explicit of MS Pune BORI 130-1902-07

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 130-1902-07
    Work:
    Svātmānandaprakāśikā
    Extract text:

    Ends fol. 8b

    ajñānāndhyavihantā viracitavijñānapaṅkajollāsaḥ /

    mānasagaganatalaṃ me bhāsayati śrīnivāsagurubhānuḥ // 56 //

  • Explicit of MS Pune BORI 130-A1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 130-A1883-84
    Work:
    Kṛṣṇālaṃkāra on Appayya Dīkṣita's Siddhāntaleśasaṃgraha
    Extract text:

    Ends fol. 209b

    Text:

    tantrāṇy adhītya sakalāni sadāvadāta-

    vyākhyānakauśalakalāviśadīkṛtāni /

    āsthāya mūlam anurudhya ca sampradāyam

    siddhāntabhedabhavasaṅgraham ity akārṣīt //

  • Explicit of MS Pune BORI 131-1884-86

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 131-1884-86
    Work:
    Vivrṭi on Vallabha's Siddhāntarahasya
    Extract text:

    Ends fol. 14a

    bhaktisiddhāntavākyānāṃ śrutānāṃ bhagavanmukhāt /

    svācāryaiḥ padyabaddhānāṃ bhaktisiddhāntasiddhaye //

    vyākhyānaṃ kṛtam ācāryapadabrahmābhidhena me /

    svācāryās tena tuṣyantu mayi niḥ(sā)dhane svatam //2//

  • Explicit of MS Pune BORI 13-1907-15

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 13-1907-15
    Work:
    Maṇimañjarī
    Extract text:

    Ends fol. 23b

    vyadyotiṣṭhavicitravṛttiruciraḥ sampūrṇavidyākaraḥ

    kṛṣṇasyādbhutavīryavarṇanaparo nānārthasandhojvalaḥ /

    varṣendrādisurendralālitapadau māyāvināṃ bhīṣaṇo

    śrīmadhvo vijayī ca madhvavijayo nārāyaṇo prodbhavaḥ // 42 //

  • Explicit of MS Pune BORI 136-1899-1915

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 136-1899-1915
    Work:
    Śivagītāṭīkā
    Extract text:

    Ends fol. 196a

    Text:

    ity uktāḥ prayayuḥ sarve sāyaṃ sandhyām upāsitum /

    stuvantaḥ sūtaputraṃ taṃ santuṣṭā gautamītaṭe // 69 //

  • Explicit of MS Pune BORI 136-1899-1915

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 136-1899-1915
    Work:
    Śivagītāṭīkā
    Extract text:

    fol. 196a

    Comm.:

    ity uktā sarve munayaḥ sūtaṃ stuvantaḥ santaḥ santuṣṭāḥ sāyantanīm

    sandhyām upāsituṃ kartuṃ gautamītaṭaṃ prayayur iti // 69 //

  • Explicit of MS Pune BORI 142-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 142-1883-84
    Work:
    Pākhaṇḍacapeṭikā
    Extract text:

    Ends fol. 12b

    ye bhajanti mahāviṣṇuṃ sampradāyānusārataḥ iti idaṃ madīpasāhasikatvaṃ guṇagṛhyaiḥ sūribhir aṅgīkartavyam iti śrīmadvijāyarāmācāryaviracitā pākhaṇḍacapeṭakā samāptā śubham astu [//]

  • Explicit of MS Pune BORI 143-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 143-1883-84
    Work:
    Brahmāmṛtavarṣiṇī
    Extract text:

    Ends fol. 201b

    asmin padye 'dhyāyacatuṣṭayārthaḥ sūcitaḥ / viduṣāṃ kaṇṭhabhūṣeyaṃ kṛtā vṛttir mayā prabho / vyāsavāṅmaṇisandṛṣṭyā prītaye te 'stu sarvadā /

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 167
  • 168
  • 169
  • 170
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...